SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारमाहि गोक्षीर, जलमाणिमाहि पंचवल्लभ किशोर मह आदित्य, साहसीकमाह वाजिन मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुजयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषे नियमः तपस्सु च शमः तत्त्वेषु सद्दर्शनं, सर्वेषूत्तमपर्वसु प्रगदितः श्रीपर्वराजस्तथा ॥१॥ जिम क्षीरमांहि गोक्षीर, जलमांहि गंगानीर, । पटसूत्रमांहि हीर, वस्त्रमांहि चीर, । अलंकारमांहि चूडामणि, ज्योतिषीमांहि निशामणि, । तुरंगमांहि पंचवल्लभ किशोर, नृत्यकलामांहि मोर, । गजमांहि ऐरावण, दैत्यमांहि रावण, । वनमांहि नंदनवन, काष्ठमांहि चंदन, । तेजखीमांहि आदित्य, साहसीकमांहि विक्रमा-1 दित्य, न्यायवंतमांहि श्रीराम, रूपवंतमांहि काम,। सतीयांमांहि राजीमती, शास्त्रमांहि भगवती, वाजित्रमांहि भंभा, स्त्रीमांहि रंभा, । सुगंधमांहि कस्तुरी, वस्तुमांहि तेजमतुरी, । पुण्यश्लोक मांहि नल, पुष्पमाहि सहस्रदल कमल, तिम पर्वमांहि श्रीपर्युषाणापर्व जाणवो ॥ ___ अस्मिन् पर्युषणापर्वणि समागते मङ्गलार्थं पूर्वाचार्याः श्रीसंघाग्रे श्रीकल्पसूत्रं वाचयन्ति एतत् श्रीकल्पसूत्र १. यथा क्षीरे गोक्षीरम् , जले गङ्गानीरम् , पट्टसुत्रे हीरम् , वस्ने चीरम् , अलंकारे चूडामणिः, ज्योतिश्चक्रे निशामणिः, तुरङ्गे पञ्चवल्ल-| भकिशोरः, नृत्यकलायुक्तेषु मयूरः, गजे ऐरावणः, वने नन्दनम् , काष्ठे चन्दनम् , तेजस्विषु आदित्यः, साहसिकेषु विक्रमादित्यः, न्यायिषु | श्रीरामः, रूपिषु कामः, सतीषु राजीमती, शास्त्रेषु भगवती, वाद्येषु भम्भा, स्त्रीषु रम्भा; सुगन्धेषु कस्तुरी, वस्तुषु तेजमतूरी ( तेजोमत्तिका ), पुण्यश्लोकेषु नलः, पुष्पेषु सहस्रदलकमलपरिमलः, तथा पर्वसु पर्युषणापर्व विभाव्यताम् ॥ २. श्रीवीरात् ९८० वर्षे श्रीआन For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy