________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१५८||
नानी
माहिरेकस्यादिशि नगरलोकाः सर्वेऽपि पकानामा सह विषयसुखानि भु
स्थितिः। अथ खामी श्रीपार्श्वनाथः कल्पवृक्षाकरवन्नित्यं वर्धते । अनुक्रमेण वर्धमानो नवहस्तोन्नतशरीरः, मेरु-IN
कल्पद्रुम वद् धीरशरीरः, नीलकमलवर्णः, यौवनं प्राप्तः । तदा कुशस्थलनगराधीशस्य श्रीप्रसेनजिभूपस्य प्रभावतीनाम्नी कलिका | पुत्री स्वामिने श्रीपार्श्वनाथाय परिणायिता । श्रीपार्श्वनाथः प्रभावत्या प्रियया सह विषयसुखानि भुञ्जन् सुखेन । वृत्चियुक्त तिष्ठति। अथैकदा पार्श्वस्वामिना गवाक्षस्थितेन नगरलोकाः सर्वेऽपि पक्वान्नादिकं भक्ष्यभोजनं स्थालेषु धृत्वा उपरि व्याख्या आच्छाद्य नरा नार्यश्च प्रामावहिरेकस्यादिशि कुत्रचिद् ब्रजन्तोदृष्टाः, तदा सेवकं मुक्त्वा शुद्धिः कृता-कुत्रैते| जना यान्ति ? लोका आहुः-स्वामिन् ! अत्रैको बहिरुद्याने तपस्वी पञ्चाऽग्निसाधको महातापसः कमठनामा समागतोऽस्ति । तद्वन्दनाय तभक्तये यान्ति एते नगरलोकाः। तदा खामिना ज्ञानेन ज्ञात-अयं तु कमठनामा आजन्मदरिद्रब्राह्मणस्य पुत्रो बालखे एव मृतमातापितृको जनैः कृपया वर्द्धितः, क्षुधादिदुःखैः पी-| डितः तापसी दीक्षां गृहीत्वाऽत्रागतोऽस्ति । निर्दयोऽज्ञानी क्रोधादिकषायपूर्णो लोकान् विप्रतारयितुं समागतोऽस्ति । किमर्थमस्य उद्घाटनमुद्घाट्यते इति ज्ञात्वा श्रीपार्श्वस्वामी स्थितः। तस्मिन् समये श्रीवामया राज्या लोकानां आग्रहात् तापसं द्रष्टुं मनः कृतं, हस्ती आरोहणाय सज्जीकृतः,श्रीपार्श्वकुमारोऽपि मात्राग्रहाद् दयाया| ॥१५॥ लाभं च परिज्ञाय गजमारुह्य जनन्या सह द्रष्टुं चलितः । तापसेनाऽपि वार्ता श्रुता-वामा राज्ञी पार्श्वकुमारेण सह नमस्कर्तुं समागच्छति । तेन बृहत्काष्ठनिचयः प्रज्वालितश्चतुर्दिक्षु, पञ्चमः अग्निप्रायः सूर्यः प्रज्वलति, मध्ये स्वयं
For Private and Personal Use Only