________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीसुधर्मस्वामी १, श्रीजम्बूखामी २, श्रीप्रभवस्वामी ३, श्रीशय्यंभवसूरिः४ स्थविराः, संक्षिप्तवाचनासत्काश्चत्वारः सन्ति, तेषां मीलने स्थविराश्चतुरशीतिः (८४)। शाखाः पञ्चचत्वारिंशत् (४५)॥ गणाऽष्टी (८)॥ कुलानि च सप्तविंशतिः (२७) सन्ति । अत्रान्तरे-'वंदामि फग्गुमित्तं च। गोयम धणगिरिं य वासिढे ॥ इत्यादि गाथावृन्दं बहुषु आदर्शेषु दृश्यते । कतिपयपुस्तकेषु च-थेरस्स णं अजफग्गुमित्तस्स गोयमसगुत्तस्स अजधणगिरिथेरे अंतेवासी वासिट्ठगुत्ते' इत्यादि यावत्-थेरस्स णं अजसीहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले अंतेवासी' इति पर्यन्तम् ॥ दृश्यते च'वंदामि फग्गुमित्तं । गोयमधणगिरिं य बासिटुं॥ कुच्छ सिवभूई पि य।कोसियदोजंत-कढे य॥१॥ इत्यादि
१. वन्दे फल्गुमित्रं । गौतमं घनगिरिं च वाशिष्ठम् ॥ कुच्छं शिवभूतिमपि च । कौशिक-दुर्यान्त-कृष्णं च ॥ १॥ तं वन्दित्वा |शिरसा । भद्रं वन्दे काश्यपसगोत्रम् ॥ नक्षं काश्यपगोत्रं । रक्षमपि च काश्यपं वन्दे ॥ २॥ वन्देऽहम् आर्यनागं । च गौतमं जेहिलं चल वाशिष्ठम् ।। विष्णु माढरगोत्रं । कालकमपि गौतमं वन्दे ॥ ३ ॥ गौतमगुप्तकुमार । संपलितं तथा च भद्रकं वन्दे ॥ स्थविरं चाऽऽर्यवृद्धं ।।
गौतमगोत्रं नमस्यामि ॥४॥ तं वन्दित्वा शिरसा । स्थिरसत्त्व-चरित्र-ज्ञानसंपन्नम् ।। स्थविरं च सङ्घपालितं । गौमतगोत्रं प्रणमामि | LG ५॥ वन्दे आर्यहस्तिनं । च काश्यपं क्षान्तिसागरं धीरम् ।। ग्रीष्मस्य प्रथममासे | कालगतं चैत्रशुक्लस्य ॥ ६॥ चन्दे आर्यधर्म । च
सुव्रतं शीललब्धिसंपन्नम् ।। यस्य निष्क्रमणे देवः । छत्रं वरमुत्तमं वहति ।।७॥ हस्तिनं काश्यपगोत्रं । धर्म शिवसाधकं प्रणमामि ॥ सिंह |
For Private and Personal Use Only