________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र IR६९॥
| कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
पुप्फसुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा, निग्गंथीए वा जाणियत्वे, जाव-पडिलेहियत्वे भवइ । से तं पुप्फसुहुमे ५॥ से किं तं अंडसुहमे ? अंडसुहुमे पंचविहे पण्णत्ते, तं जहा-उइंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा, निग्गंथीए वा जाव-पडिलेहियत्वे भवइ । से तं अंडसुहमे ६॥ से किं तं लेणसुहमे ? लेणसुहुमे पंचविहे पण्णत्ते, तं जहा-उत्तिंगलेणे, भिंगुलेणे, उज्जुए, तालमूलए, संबक्कावटे नामं पंचमे, जे निग्गंथेण वा, निग्गंथीए वा जाणियवे, जाव-पडिलेहियत्वे भवइ । से तं लेणसुहमे ७॥ से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तं जहा-उस्सा, हिमए, महिया, करए, हरतणुए । जे छउमत्थेणं निग्गथैण वा, निग्गंथीए वा अभिक्खणं २ जाव-पडिलेहियत्वे भवइ । से तं सिणेहसुहुमे ८॥ ४५ ॥ पुनः-शिष्यः पृच्छति-किं तत् पुष्पसूक्ष्मम् ? गुरुर्वदति-अहो शिष्य! पुष्पसूक्ष्मं पञ्चप्रकारम्-कृष्णम् , नीलम् ,
॥२६९॥
For Private and Personal Use Only