________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिपयः । पुनरङ्कानां गणितकला दर्शिता । वामहस्तेन सुन्दरी प्रति लिपिर्दर्शिता।। ते णं काले णं ते णं समए णं, उसभे णं अरहा कोसलिए दक्खे, दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुत्वसयसहस्साई कुमारवासमझे वसइ, कुमारवासमझे वसित्ता तेवढेि च पुत्वसयसहस्साइं रज्जवासमझे वसइ, तेवटुिं च पुवसयसहस्साई रजवासमझे वसमाणे लेहाइआओ गणियप्पहाणाओ, सउणरुयपज्जवसाणाओ बावत्तरि कलाओ। चउसद्धिं महिलागुणे । सिप्पसयं च कम्माणं, तिन्नि वि पयाहिआओ उवदिसइ, उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ, अभिसिंचित्ता
अर्थः-ऋषभोऽर्हन कोशलिकः दक्षो विचक्षणः, तथा दक्षप्रतिज्ञः प्रतिज्ञानिर्वाहकः, प्रतिरूपः सर्वगुणपूर्णः, आलीन: अलिप्सः, भद्रकः सरलखभावः, विनीतो विंशतिपूर्वलक्षाणि कुमारवासे, त्रिषष्टिपूर्वलक्षाणि राज्यं भुनानः। लिखनकलात आरभ्य गणितप्रधानाः, शकुन-रूपपर्यवसानाः द्वासप्ततिपुरुषकलाः प्रकटीकृत्य, स्त्रीणां चतुःषष्ठिकलाः प्रकटीकृत्य; अथवा चतुःषष्टिगुणान् स्त्रीणां प्रकटीकृत्य, सर्वप्रजाभ्यः उपदिश्य शिल्प
For Private and Personal Use Only