________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
नायगाणं, धम्मसारहीणं, धम्मवरचाउरंतचक्कवट्टीणं ॥ ६॥ दीवोत्ताणं' सरणगईपइट्ठा अप्पडिहयवरनाण-दंसणधराणं, वियदृ-छउमाणं ॥७॥ जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोयगाणं ॥८॥ सवन्नृणं, सव्वदरिसीणं, सिव-मयलमरुय-मणंत-मक्खय-मवाबाह-मपुणरावत्तिसिद्धिगइनामधेयं, ठाणं संपत्ताणं, नमो जिणाणं, जियभयाणं ॥९॥ नमस्कारो भवतु अहयः, अत्र तिस्रो वाचना-अर्हेभ्यः, अरिहन्तृभ्यः, अरुहयः-इन्द्रादिकृतायै पूजायै अही योग्यास्तेऽर्हन्तः, अष्टकारीणां हन्तारस्तेऽरिहन्तारः, मुक्तिगमनात् पुनः संसारे न रोहन्ति तेऽरुहन्तस्तेभ्यो नमः । कथंभूतेभ्यः अहंदुभ्यः ? भगवद्भ्यः-भगो विद्यते येषु ते भगवन्तस्तेभ्यः । भगशब्दो द्वादशार्थवाचकः-भगशब्देन सूर्यः, भगशब्देन योनिः, एतौ द्वौ अर्थो भगवति न संभवतः। भगशब्देन ज्ञानम् , भगशब्देन माहात्म्यम् , भगशब्देन यशः, भगशब्देन वैराग्यम् , भगशब्देन मुक्तिः,भगशब्देन रूपम् , भगशब्देन | इच्छा, भगशब्देन धर्मः, भगशब्देन श्रीः, भगशब्देन ऐश्वर्यम् , एते दशार्था भगवति वर्तन्ते तेन भगवन्त
१ अस्मिन् शक्रस्तवे नव संपत् । पदानि ३३ । गुर्वक्षराणि ३३ । लध्वक्षराणि २६४ । एवम् २९७ सर्वाक्षराणि ।
For Private and Personal Use Only