________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र ॥२५२॥
www.kobatirth.org
एव पर्युषणाराधनं युक्तियुक्तमस्तीति विद्वद्वर्यैर्बोध्यं । ननु – अधिकमासे विवाह - प्रतिष्ठादिशुभकार्याणि लोकाः न कुर्वन्ति, तदा पर्युषणा कथं भवेत् ! श्रुणु मुहूर्त्तनैमित्तिककार्याणि तु — पौषचैत्र योर्मलमासयोः, अधिकमासे, क्षयमासे, वृद्धितिथौ, क्षयतिथौ, क्षीण तिथित्रये, सूर्याचंद्रमसोर्ग्रहणे - गुरुशुक्रयोरस्तयोः हरिशयने ( चातुर्मासे ) त्रयोदशमासात्मके सिंहस्थे वर्षे, वैधृति - गंडांत-व्यतिपात भद्रादियोगेषु तथैव कतिपयतिथि - वार- नक्षत्रादियोगेषु न भवन्ति परं च दानशील तप- देवपूजन - गुरुवन्दन - सामायिक प्रतिक्रमण - पौषध- पाक्षिक – चातुर्मासिक- वार्षिकपर्युपणादीनि धार्मिककार्याणि तु मुहूर्त्तरहितानि लोकोत्तराणि सन्ति, अत एव तेषां सिंहस्थे चातुर्मासे - अधिकमासे - क्षयमासादिकेऽपि करणे न दोषः । जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे सर्वत्र काले तीर्थंकराज्ञायाः समानतया उक्तत्वाद्, अधिकमासे पर्युषणाराधनस्य निषेधकरणे उत्सूत्रप्ररूपणादोपप्रसंगः स्यात्, अतो नात्मार्थिभिर्निषेधः कर्तव्यः । किंच यथा- जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे अधिकमासस्य दिवसानि गणितानि, तथैव लौकिकधर्मशास्त्रे अपि तस्य दिवसानि गणितानि किंच श्रावण - पौष-चैत्र - वैशाखादिअधिकमाससद्भावे कल्याणकादि तपः कथं कर्तव्यं : तथैव तिथिक्षयवृद्धी पंचदशदिवसात्मक पाक्षिकक्षामणा कथं कर्तव्या ? तथा अधिकमाससद्भावे दशपक्षात्मकपंचमासिकक्षामणा, षडविंशतिपक्षात्मकत्रयोदशमासिकक्षामणा कथं कर्तव्या ? इत्यादि सर्वेषां विषयाणां निर्णयो हेतुद्वारेण आगमद्वारेण च सविस्तरमस्मत्कृत “वृहत्पर्युषणानिर्णय" नामप्रन्येऽस्माभिरुक्तः इति स एव जिज्ञासुभिर्द्रष्टव्यः ।
इति निवेदयते श्रीमत्सुमतिसागरोपाध्यायानां उघुशिष्यो मुनि - मणिसागरः, वीरनिर्वाण २४४४, विक्रम संवत् १९७५ कार्त्तियु कृष्ण तृतीया, भायखला जैनउपाश्रय - मुंबई.
Acharya Shri Kallassagarsuri Gyanmandir
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
॥२५२ !!