________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PICS
अजवइरसेणस्स उक्कोसिअगुत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले १, थेरे अजपोमिले२, थेरे अजजयंते ३, थेरे अज्जतावसे ४; थेराओ अजनाइलाओ अजनाइला साहा निग्गया (१), थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया (२), थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया (३), थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया (४) इति ॥६॥ अर्थ:-संक्षेपवाचनया कृत्वा आर्ययशोभद्राद् अग्रतः एवं स्थविरावली भणिता । तथाहि-श्रीआर्ययशोभद्रस्रेस्तुनिकायनगोत्रस्य द्वौ शिष्यो-एकः संभूतिविजयो माढरगोत्रीयः १, द्वितीयो भद्गबाहुः प्राचीनगोत्रीयः २, भद्रबाहुसंबन्धो यथा-प्रतिष्ठानपुरवासिनौ वराहमिहिरः १, भद्रबाहुः२ नामानौ द्वौ भ्रातरौ ब्राह्मणी अभूताम् । श्रीयशोभद्रमूरिपाचे धर्म श्रुत्वा प्रबजितौ, क्रमाच्चतुर्दशपूर्वधरौ जातो, गुरुणा भद्रबाहुः विनीतत्वात्
सूरिपदं ददे । वराहमिहिरस्य तु अविनीतत्वान्न दत्तम् । कथम् ? यतो यो गणधरशब्दो गौतमादिगणधरैर्ममहापुरुषैव्यूढस्तं शब्दं यो गुरुः कुपात्रे, अयोग्ये स्थापयति स गुरुमहापापी, अनन्तसंसारी च स्यात् । ततो वरा-IN
हमिहिरो रुष्टः सन् गच्छाहहिर्निर्गतः, गुरौ द्वेषं वहति स्म । चतुर्दशपूर्वभणनाद् नवीनानि ज्योतिःशास्त्राणि करोति स्म । 'वराहसंहिता' नामा ग्रन्थो येन कृतः, साधुवेषं मुक्त्वा द्विजवेषं कृत्वा निमित्ती जीवति स्म ।
For Private and Personal Use Only