________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
| कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
॥२८०॥
वासावासं पजोसवियाणं इह खलु निग्गंथाण वा, निग्गंथीण वा अजेब कक्खडे, कडुए, विग्गहे समुप्पजिज्जा, सेहे राइणियं खामिजा, राइणिए वि सेहं खामिजा, (ग्रं० १२०० ) खमियत्वं खमावियत्वं, उवसमियत्वं उवसमावियवं, सुमइसंपुच्छणाबहुलेणं होयत्वं । जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियत्वं, से किमाहु ? भंते ! उवसमसारं खु सामण्णं ॥ ५९ ॥ .
अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च अद्यदिवसे पर्युषणापर्वदिवसे कर्कशम्-कटुक मकारचकारादिशब्दरूपः कलह उत्पद्यते यदा रत्नाधिको मुनिरपराधवान् अस्ति तदाऽपि शिष्यः रत्नाधिकं क्षामयेत् । अयं विधिर्मार्गोऽस्ति । अथ कदाचिच्छिष्योऽविधिज्ञः, अहंकारी वा स्यात्तदा रत्नाधिको मुनिः शिष्यं क्षामयेत् । तथा आत्मना क्षन्तव्यम् , अपरःक्षामयितव्यः। आत्मनोपशमितव्यम् , अन्यः उपशमयितव्यः। येन गुर्वादिना, स्थविरेण वा सार्द्धमधिकरणमुत्पन्नं भवेत् तेन साई राग-द्वेषं त्यक्त्वा, सम्यग्मतिं कृत्वा सूत्रा-ऽर्थयोः संपृच्छनाबहुलेन साधुना भाव्यम् । य उपशाम्यति तस्याऽस्ति आराधना, यो न उपशाम्यति तस्य नास्ति आराधना । क्रोधी साधुर्जिनाज्ञाविराधक इत्यर्थः । अत्र किं कारणम् ? इत्याह-खु इति निश्चयेन, श्रमणस्य चारि
॥२८॥
For Private and Personal Use Only