________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
sऽगमनकारणं प्रोक्तम् । श्रुत्वा, तीर्थकराऽऽज्ञां गृहीत्वा मिलनाय उत्थितः, त्वरितं समुद्रोपकण्ठे समागतः, तदा ते षडपि रथाः समुद्रमध्ये वजन्तो दृष्टाः, शङ्खमध्ये प्रोक्तम्-स्थीयतां स्थीयताम् , हे सखे ! पश्चाद् एकवारम् आगन्तव्यम् , अहमत्र भवद्दर्शनार्थ समागतोऽस्ति । कृष्णेनाऽपि शङ्खमध्ये उक्तम् , हे भ्रातः ! वयं बहुतरं समुद्रमार्गम् उल्लङ्याऽऽगताः, अथ पश्चाद् आगन्तुं न शक्यते, भवद्भिः कृपा रक्षणीया, स्नेह एधमानः कर्तव्यः, इत्युक्त्वा श्रीकृष्णदेवश्चचाल । कपिलोऽपि पद्मनाभं निर्भय॑ स्वराजधानीं गतः । अथ च कृष्णदेवः सर्वसमुद्राऽध्यानम् उल्लङ्घय गङ्गायास्तटे स्थितः । तदा लवणाऽधिपेन सह वार्ता चकार । पाण्डवान् प्रत्युवाच, भो पाण्डवाः! यावद् अहं लवणाधिपेन सह वार्ता करोमि तावद् भवद्भिर्नावा कृत्वा गङ्गां समुत्तीर्य नौः पश्चात् प्रेष्या। पाण्डवा द्रौपदीसहिता नावमारुह्य गङ्गां समुत्तीर्य, पारे समागत्य नावं च एकत्र गोपयित्वा स्थिता विलोकयन्ति । श्रीकृष्णो भुजाभ्यां बलेन गङ्गाम् उत्तीर्याऽऽयाति नाऽऽयाति वा, इति विचार्य नौन मुक्ता। श्रीकृष्णो बहुवार स्थित्वा । यदा नौ ऽऽगता तदा चिन्तितम् , पाण्डवाः किंवाऽपि त्रुडिता ज्ञायन्ते? नौना, इति चिन्तयित्वा चत्वारोभुजाः प्रकल्पिताः। एकभुजेन सारथिना सहितोरथमुत्पादितः। द्वितीयभुजेन शस्त्राणि गृहीतानि। तृतीयभुजेन हयौ गृहीती। चतुर्थभुजेन गङ्गानदी तरितुं प्रारेभे । सा सार्वद्विषष्टियोजनविस्तीर्णा वर्तते । एवं कृष्णो चतुर्भुजेन गङ्गा तरन् अतीव खिन्नो मध्ये हारितः। तदा गङ्गादेव्या प्रगटीभूय साहाय्यं कृतम् ,मध्ये स्थलं विकुर्वितम्। तत्र विश्राम
For Private and Personal Use Only