SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ श्रीप्रशस्तिः कल्पसूत्र कल्पद्रुम कलिकाप्रशस्ति: // 286 // श्रीमजिनादिकुशलः कुशलस्य कर्ता / गच्छे बृहत्खरतरे गुरुराइ बभूव // शिष्यश्च तस्य सकलागमतत्त्व दी। श्रीपाठकः कविवरो विनयप्रभोऽभूत् // 1 // विजयतिलकनामा पाठकस्तस्य शिष्यो भुवनविदितकी तिर्वाचकः क्षेमकीर्तिः॥ प्रचुरविहितशिष्यः प्रसूता तस्य शाखा / सकलजगति जाता क्षेमधारी ततोऽसौ // N२॥पाठको च तपोरन-तेजरेजी ततो वरी॥ भुवनादिमकीर्तिश्च / वाचको विशदप्रभः // 3 // सदाचको भवदशेषगुणाम्बुराशिः। हर्षाजिकुञ्जरगणिगुरुतान्वितश्च // श्रीलब्धिमण्डनगणिर्वरवाचकश्च / सहोधसान्द्रहृदयः सुहृदां वरेण्यः॥४॥ लक्ष्मीकीर्तिः पाठकः पुण्यमूर्ति आँखत्कीर्तिभूरिभाग्योदयश्रीः // शिष्यो लक्ष्मीवल्लभस्तस्य रम्यां / वृत्तिं चक्रे कल्पसूत्रस्य माम् // 5 // // इति श्रीलक्ष्मीवल्लभोपाध्यायविरचितायां श्रीकल्पसिद्धान्तस्य कल्पद्रुमकलिकाख्यव्याख्यायां नवम व्याख्यानं संपूर्णम् // Printed by Ramohandra Yesu Shedge, at the Nirosya-sagar' Prese 23, Kolbhat Lane, Bombay. // 286 // - - Published by Velji Shivji Danabandar, Mandvi, 45 Clive road, Bombay For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy