Page #1
--------------------------------------------------------------------------
________________ // अर्हम् // श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-१-ग्रन्थाङ्कः-१/१॥ 1 // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. // 1 // वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-१-ग्रन्थाङ्कः-१/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः। ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: सूरिश्रीरामचन्द्र-महोदयपट्टालङ्कार-पूज्याचार्य-श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पूज्याचार्यदेव-श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः // 2 //
Page #4
--------------------------------------------------------------------------
_
Page #5
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम् / भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधनासाध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रतानिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरीभवन्ति / तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन्। यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीताथैः स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणं नाहतमित्ययं / विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुट: सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणिसम्पादितानि / तत्परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। __अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वञ्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् / श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो
Page #6
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआचाराङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 4 // ऽयमेवमेव लाभान्वितो भवत्विति भृशमाशास्यते। अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंघे। श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं०२०६४ वीर सं०२५३४ पोष सुद 13 // 4 //
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः॥ ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे। श्रीपालनगर नामने सार्थक करतुं अमाझं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरगुंछे। वि.सं. २०५६नी सालमांट्रस्टना ज्ञानद्रव्यनासव्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सव्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्य माटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्तिविजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अने टकाउ कागळ तेमज सुवाच्यटाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योर्नुसतत मार्गदर्शन अने श्रीयुत रमणभाईनी जहमत अत्यंत स्तुत्य छ। श्रीपालनगर उपाश्रयमांज अलगरीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयुं, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टि, सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी / पवित्रताना हेतुथी बहेनो // 5 //
Page #8
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 6 // पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमा पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र / पुरुषवर्गनां आपरेटरो- एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुं स्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादन- छ / प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिओको छ जेनो श्रेय तो तेओना फाळेज जाय छ। अन्य संशोधको अने संपादनोनो आ संपादनमां उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोओको छ। गणिपिटक अटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनो दुरुपयोगन थाय माटे साधु-साध्वीभगवंतोने उपयोगमां आवतां ज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुं नक्की कर्यु छ। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं० 2063 वीर सं०२५३३
Page #9
--------------------------------------------------------------------------
________________ सम्पादकीयम् श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकंटीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरं च प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। "चरमतीर्थपतिश्रमणभगवच्छ्रीमहावीरस्वामिनः सकाशात् 'उप्पन्नेइ वा विगमेइ वा धुवेइ वा' रूपांत्रिपदीं प्राप्य बीजबुद्धिनिघानगणभृच्छ्रीसुधर्मस्वामी द्वादशाङ्गं रचितवान् / तस्मिन् प्रथममाचाराङ्गम्, तस्मिन् आचारप्ररूपणा यत'आचारःप्रथमोधर्म:' आचारः पञ्चधा, ज्ञानाचारो दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्च / पञ्चाचारे चारित्राचारः प्रधानस्तथा चतुर्खनुयोगेष्वपि चरणकरणानुयोगः प्रधानतमः, शेषाणांतदर्थत्वात्, तदुक्तं 'चरणपडिवत्तिहेउंजेणियरे तिण्णि अणुओग' त्ति। ___ अन्यत्र अहिंसा परमो धर्मः। अहिंसाया आचाररूपत्वात् चारित्राचारे समावेशो भवति / आचारं विना धर्मो न भवति, तस्मात् द्वादशाङ्गेप्रथममाचाराङ्गमस्ति। यो जीवं न जानात्यजीवं च न जानाति स अहिंसारुपं धर्म कथं कुर्यात् तस्मात् जीवस्य किं स्वरूपं तथा केन शस्त्रेण तस्य हिंसा भवतीत्यादिज्ञेयम्, तस्मात् श्रीआचाराङ्गे प्रथमश्रुतस्कन्धे प्रथमं सप्तोद्देशकात्मकं शस्त्रपरिज्ञाऽध्ययनम् / प्रथमोद्देशके सामान्येन जीवस्य सिद्धिः प्ररूपिता। द्वितीयात् सप्तमोद्देशकं यावत् यथाक्रमं पृथ्व्यप्तेजोवनस्पतित्रसवायुजीवानां भेदाः सिद्धिस्तच्छस्त्रंच निरूपितम्।। शस्त्रंचस्वकायपरकायभेदभिन्नं भवति, जीववधे बन्धं विरतिं च प्रतिपाद्य चारित्रं यथा संपूर्णभावमनुभवति तद् द्वितीयाऽध्ययने उपदिश्यते / जीवरक्षापरिणामवतस्तद्रक्षापरिणामपरिपालनार्थमारोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तत्प्रतिपाद्यते। तस्मिन् प्रथमोद्देशके स्वजने अभिष्वङ्गोन कार्यः, द्वितीये संयमेऽदृढत्वं न कार्य
Page #10
--------------------------------------------------------------------------
________________ सम्पादकीयम् श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 8 // विषयकषायादौ चादृढत्वं कार्यम्, तृतीये मानोन कार्य:, चतुर्थे भोगेष्वभिष्वङ्गोन कार्यः, पञ्चमे लोकनिश्रया विहर्त्तव्यम्, षष्ठे पूर्वापरसंस्तुतेऽसंस्तुते च लोके ममत्वं न कार्यमित्युपदेशः। चारित्रसंपन्नस्य मुमुक्षो: कदाचिदनुलोमप्रतिलोमा: परीषहाः प्रादुष्षन्ति, तेऽविकृतान्त:करणेन सोढव्या इति तृतीयंशीतोष्णीयाध्ययनम्, प्रथमोद्देशके भावनिद्रया सुप्तानां गृहस्थानां दोषा जाग्रतांच गुणा अभिधीयन्ते, द्वितीये तेऽसंयता गृहस्था भावनिद्रापन्ना यथा दुःखमनुभवन्ति तथोच्यते, तृतीये नैव दुःखसहनादेव केवलाच्छ्रमणश्चतुर्थे तु कषायाणां वमनं कार्यं पापस्य च कर्मणो विरतिरिति / प्रतिपादितम्। प्रथमाध्ययने शस्त्रपरिज्ञायां षड्जीवनिकायं प्ररूपयता जीवाजीवपदार्थद्वयं प्ररूपितं तथा जीववधे बन्धं विरतिं च भणताऽऽश्रवसंवरपदार्थद्वयमूचे, लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यते इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने परीषहाः सोढव्या इति भणता तत्फलस्वरूपो मोक्षोऽभिहित एवं सप्तपदार्थात्मकं तत्त्वमभिहितं तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते इति चतुर्थं / सम्यक्त्वाध्ययनं प्रतिपादितम् / प्रथमोद्देशके सम्यग्वादः द्वितीयोद्देशके धर्मप्रवादिकपरीक्षा तृतीयोद्देशकेऽनवद्यतपोव्यावर्णनं चतुर्थोद्देशके संयम उक्त एवं यथाक्रमं सम्यग्दर्शनज्ञानतपश्चारित्रमुक्तं मोक्षाङ्गंतस्मिन् मुमुक्षुणा यतितव्यम्। 8 चतुर्थाध्ययनेसम्यक्त्वं प्रतिपादितं तदन्तर्गतंच ज्ञानम्, तदुभयस्य च चारित्रफलं तच्च प्रधानंमोक्षाङ्गम् / मोक्ष एव लोकस्य सारस्तस्मात् पञ्चमं लोकसाराऽध्ययनम्, प्रथमोद्देशके हिंसको विषयारम्भकश्चन मुनि:, द्वितीयोद्देशके हिंसादिपापस्थानकेभ्यो विरतो मुनिः, तृतीयोद्देशके विरतो मुनिरपरिग्रहो भवति, चतुर्थोद्देशके अगीतार्थस्य प्रत्यपाया भवन्ति, पञ्चमोद्देशके हृदोपमेन साधुना भाव्यम्, षष्ठोद्देशके उन्मार्गवर्जना इत्यादि प्ररूपितम्। लोकसारभूत: संयमो मोक्षश्च निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवति तत्प्रतिपादनार्थं षष्ठंधूताऽध्ययनम्, प्रथमोद्देशके स्वजनधूननं द्वितीयोद्देशके कर्मधूननं तृतीयोद्देशके उपकरणशरीरधूननं चतुर्थोद्देशके गौरवत्रिकधूननं पञ्चमोद्देशके उपसर्गा: सन्मानानि च
Page #11
--------------------------------------------------------------------------
________________ सम्पादकीयम् | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 9 // यथा साधुभिर्विधूतानि तत्प्रतिपादितम्। सप्तममध्ययनं व्युच्छिन्नम्। स्वजनादिधूननेन यद्यन्तकाले सम्यग्निर्वाणं स्यात्तदा साफल्यमनुभवतीति अष्टमं विमोक्षाऽध्ययनं प्रतिपादितम् / प्रथमोद्देशके त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षःपरित्याग: कार्यः, द्वितीयोद्देशके आधाकर्मादेविमोक्ष: कार्यः, तृतीयोद्देशके गोचरगतस्य यते: शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्यारेकाव्युदासाय अर्थकथना / चतुर्थोद्देशके व्यासत उपकरणशरीराणां विमोक्ष: वैहानसंगाद्धपृष्ठं च मरणम्, पञ्चमोद्देशके ग्लानता भक्तपरिज्ञा च, षष्ठोद्देशके एकत्वभावना तथेगितमरणंच, सप्तमोद्देशके भिक्षुप्रतिमास्तथा पादपोगमनं च, अष्टमोद्देशके द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिज्ञेङ्गितमरणं पादपोपगमनं वा यथा भवति तत्प्रतिपादितम्। ___अष्टष्वध्ययनेषु योऽर्थोऽभिहितः स तीर्थकृता वर्धमानस्वामिना स्वत एवाचीर्ण इति नवमं उपधानश्रुताऽध्ययनम्, प्रथमोद्देशके श्रीवीरवर्धमानस्वामिनो विहारः, द्वितीयोद्देशके शय्यावसतिनिरूपणम्, तृतीयोद्देशके अनुकूलप्रतिकूलोपसर्गा येऽभूवन् तत्प्रतिपाद्यते, चतुर्थोद्देशके क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सा पञ्चमोद्देशके तपश्चरणाधिकारः प्रतिपादितः। पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठा: टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति। एतदाचारंपरिपाठनात् सर्वे भव्याः शुद्धचारित्रवन्तः स्युस्तथा चारित्रपरिणामेन यथाख्यातं चारित्रं प्राप्य मोक्षमासन्नं कुर्वन्तु। मुनिपुण्यकीर्तिविजयो गणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई -400006. | विक्रम सं०२०६३ वीर सं०२५३३ // 9 //
Page #12
--------------------------------------------------------------------------
________________ आचारा श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // सूत्रस्य विषयानुक्रमः 1 // श्रीआचाराङ्गसूत्रस्य विषयानुक्रमः॥ प्रथमश्रुतस्कन्धस्य सूत्राणि-२२३, सूत्रगाथा:-१११, नियुक्तिगाथा:- 284 क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः प्रथममध्ययनं कार्थिकानि (10) / - शस्त्रपरिज्ञाख्यम् .. 1-62 1-171 1-143 |1.1.4 प्रवर्तनाद्वारेऽस्य प्रथमत्वं. प्रथमाध्ययने प्रथमोद्देशकः / प्रथमत्वे हेतुः आचारायत्तं (जीवत्वसिद्धिः) 1-13 1-67 1-49 | गणित्वम् / 8-10 10-11 नियुक्तिकारमङ्गलं |1.1.5 अध्ययनादिभिराचारस्य नियुक्तिकथनप्रतिज्ञा च / - परिमाणं-समवतारद्वारे ब्रह्मचर्या१.१.२ आचारादीनि ध्ययनेषु चूडाऽवतरणम् / - निक्षेपपदानि (10) 1.1.6 महाव्रतानां सर्वचरणे षट्, दिशि सप्त, द्रव्येष्ववतारः शेषेषु चत्वारः। 2- 37 सारद्वारेऽङ्गादीनां 1.1.3 नामादिचतुष्टयस्य सारप्रदर्शनम्। सर्वव्यापित्वंआचाराङ्गयो 1.1.7 ब्रह्मनिक्षेपाः (8) 16-19 निक्षेपचतुष्टयं भावाचारे स्थापनायां ब्रह्मणस्योत्पत्तिः, द्वाराणि (७)आचारस्यै वर्ण (7) वर्णान्तराणां // 1 //
Page #13
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 2 // 38-39 20-22 क्रमः विषय: सूत्रम् (9) च वर्णवर्णान्तरोत्पत्तिः वर्णवर्णान्तरसङ्घया सप्तवर्णप्रदर्शनं वर्णान्तरनामानि वर्णान्तरे हेतुः वर्णान्तराणां संयोगोत्पत्तिः द्रव्यभावब्रह्म प्रतिपादनम् / 1.1.8 चरणनिक्षेपाः (6) गत्याहारगुणभेदेन भावचरणम्। 1.1.9 अध्ययननामानि अध्ययनार्थाधिकारा:२० शस्त्रपरिज्ञाया उद्देशार्थाधिकारः। १.१.१०शस्त्रनिक्षेपाः (4) द्रव्ये शस्त्राग्न्यादिः, भावे दुष्प्रयोगोऽविरतिश्च द्रव्यभावयोनिप्रत्याख्याने (प्रासाददृष्टान्तः)। - नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् १.१.११केषाञ्चित्सज्ञाऽभाव: द्रव्ये सचित्ताचित्तमिश्रभेदाः, भावे ज्ञानमनुभवश्च सज्ञा अनुभवनसज्ञा षोडशधा। 1 |१.१.१२पूर्वाद्यागमनज्ञानाभाव: 20-28 14-16 केषाश्चित्, दिनिक्षेपाः (7) त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक्-क्षेत्रदिशो रुचकात् 29-30 16-17 दिनामानि-दिग्विदिक्स्वरूपं दिक्संस्थानं तापदिक्चतुष्टयज्ञानं मेरुलवणयोरुत्तर दक्षिणयोः स्थितिः। 2 31-34 17 १.१.१३प्रज्ञापकदिक् (18) प्रज्ञापकदिग्ज्ञानं-तन्नामानि च प्रज्ञापकदिक्संस्थान भावदिग् (28) निरूपणं प्रज्ञापकभावदिग्गुणनेन 35-37 18-19 | सर्वासु दिक्षु जीवाजीवानां 40-50 23-26
Page #14
--------------------------------------------------------------------------
________________ क्रमः विषयः सूत्रम् आचारा श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // सूत्रस्य विषयानुक्रमः गत्यागती ज्ञानसजाया अस्तिनास्तित्वम् / - 1.1.14 औपपातिकेतरत्वे पूर्वापर भवज्ञानं च (आत्मसिद्धिः, 363 पाखण्डिनश्च)। 3 १.१.१५जातिस्मृत्यादिना ज्ञानं विशिष्टसज्ञाकरणे नियुक्तिगाथा:-आत्मवादिनो लोककर्मक्रियावादित्वं अनतिशयिनो मतिज्ञानेन सद्भावागमः। 4-6 1.16 क्रियापरिमाणनिश्चयः अपरिज्ञातकर्मणोऽपायप्रदर्शनं विपाकप्रदर्शनं वा। 7-8 1.1.17 तस्य योनिभ्रमणं दुःखवेदनं च परिज्ञावर्णनम् / 9-10 १८सदसन्मतिहेतुभ्यां बन्धज्ञानं जीवितस्य नियुक्तिः पृष्ठः | क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः परिवन्दनाद्यर्थं कर्म। 11 67 46-48 51-63 26-28 | १.१.१९क्रियाविशेषपरिमाण निश्चयः कर्मारम्भ परिज्ञावान मुनिः। 12-13 29-34 | 1.2 प्रथमाऽध्ययने द्वितीयोद्देशकः (पृथिवीजीवसिद्धिः) 14-18 68-105 50-70 1.2.1 पृथिव्या निक्षेपादीनि द्वाराणि (9) पृथिव्या निक्षेपचतुष्टयं द्रव्यभावपृथिवीवर्णनं सर्वलोके सूक्ष्माः, 64-66 35-41 बादरे श्लक्ष्णाः (5) खराः (36) / 68-76 50-52 |1.2.2 वर्णादिना योनिभेदाः 42-43 बादरे पर्याप्तापर्याप्तभेदानां तुल्यत्वं सूक्ष्मे च 43-45 वृक्षाद्यौषध्यायुदाहरणेन पृथिवीभेदप्रदर्शन असङ्ख्यपृथिवीजीव
Page #15
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 4 // नक्रमः क्रमः विषयः सूत्रम् शरीराणां दृश्यत्वं चक्षुःस्पर्शागतपृथिवीशरीरकथनोपसंहारः शेषामाज्ञाग्राहाता / - लक्षणद्वारे उदयलेश्याभेदाः (11) शरीरास्थिदृष्टान्तेन कठिनपृथिवीशरीरे चेतनत्वम् / - पृथिवीकायपरिमाणं क्षेत्रकालयोः सूक्ष्मबादरत्वं कालतः पृथ्वीकायपरिमाणं पृथिवीकायानां परस्परमवगाहः चङ्कमणादिभि(१६)मनुष्याणां पृथ्व्या उपभोग: सुखार्थं परदुःखोदीरकत्वम् / - 5 शस्त्रद्वारे हलकलिकादि समासद्रव्यशस्त्रप्रतिपादनं विभागद्रव्यभावशस्त्र नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः प्रतिपादनं पृथ्वीकाये वेदनाः पृथ्वीकायस्याङ्गोपाङ्गरहितत्वेऽपि वेदनाऽस्तित्वं वधद्वारे कुतीर्थिकस्वरूप 77-83 52-55 दृष्टान्तगर्भ कुतीर्थिकस्वरूपनिगमनं कृतकारितानुमतिभिर्वधः पृथिवीकायवधे निदानिदाभ्यां तदाश्रितान्यदृश्यादृश्यजीव८४-८५ 55-56 वधप्रदर्शन पृथिव्या वधे तनिश्रितानां सूक्ष्मादीनां वधः पृथिवीवधविरता गुप्त्यादिमन्तश्चानगारा: / - 95-105 59-61 1.2.6 पृथिवीहिंसका आर्त्तपरियूनादिमन्तः असङ्खयेयजीवसङ्कातरूपा पृथिवीति प्रदर्शनं 86-94 56-58 कृतकारितानुमतिभिः पृथिवीसमारम्भे प्रवृत्तिप्रदर्शनं अन्धादिवत् पृथिवीसमारम्भे प्रवृत्तमतेरहितादि, 1.2.4
Page #16
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 5 // श्रीआचाराङ्गसूत्रस्य विषया 1.3 नुक्रमः 1.3 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः भोग्यफलप्राप्तिः पृथिवीदण्डविरतो मुनिः। 14-18 - 62-70 प्रथमाऽध्ययने तृतीयोद्देशकः (अप्कायजीवसिद्धिः ) 19-31 106-115 70-86 अप्कायद्वाराणि भेदपरिमाणोपभोगशस्त्रलक्षणेषु विशेष: अप्कायस्य भेदनानात्वं बादरे पञ्च शुद्धोदकाद्या भेदाः अप्कायपरिमाणद्वार अप्कायलक्षणद्वारं अप्कायोपभोग (7) द्वार अप्कायवधप्रवर्तने हेतुः अप्काये शस्त्रद्वारं (उत्सिञ्चनादि 6) विभागतो द्रव्यभावशस्त्रं पृथिवीवदप्कायस्य शेषद्वाराणि / 19 106-115 70-75 अनगारस्वरूपम् निष्क्रमणश्रद्धारक्षोपदेशः महापुरुषैः कृतपूर्वो मार्गः आज्ञयाऽप्कायज्ञाने संयमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः अप्कायलोकात्माभ्याख्यानव्याप्तिः शाक्यादिदृष्टान्तेनाप्कायसमारम्भे दोषप्रदर्शनं जिनप्रवचने उदकजीवोपदेशः अप्कायस्य नानविधशस्त्रप्रदर्शनं अशस्त्रोपहताप्कायपरिभोगेऽदत्तादानदूषणं पानविभूषार्थमशस्त्रोपहताप्कायपरिभोगेऽन्यमतानि अन्यमतेऽप्कायजीवच्छेदनत्वं अन्यागमासारत्वम् अप्काय वधविरतो मुनिः। 20-31 - 76-86 1.4 प्रथमाऽध्ययने चतुर्थोदेशकः (तेजोजीवसिद्धिः) 32-39 116-125 86-98 1.4.1 तेजसो द्वारातिदेशः विधानादिषु भेदः तेजोजीवानां द्वैविध्यं बादरपञ्चभेदप्रतिपादनं च खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वं तेजोजीवपरिमाणद्वारं तेजस उपभोगद्वारं (5) तेज:कायिकहिंसने हेतुः तेजःकायिकानां समासतो द्रव्यशस्त्रं तेज:कायिकानां
Page #17
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 6 // आचाराङ्गसूत्रस्य विषया नुक्रमः क्रमः विषय: सूत्रम् नियुक्तिः पृष्ठः क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः विभागतो द्रव्यशस्त्रं उक्तशेष शरीरसङ्घातदृष्टान्त:-पत्रस्कन्धादौ द्वारातिदेशेनोपसंहारः। - 116-125 87-90 एकजीवत्वं प्रत्येकतरुजीवराशिपरिमाणंअग्निलोकात्माभ्याख्यानव्याप्ति: शेषा आज्ञाग्राह्याः। - 126-135 99-103 वनस्पतिसंयमखेदज्ञानव्याप्तिः 1.5.2 साधारणवनस्पतिलक्षणं अग्निशस्त्रस्य वीरैदृष्टपूर्वता मूलप्रथमपत्रयोरेकजीवत्वं प्रमत्तो रन्धनाद्यर्थी दण्डवान् अनन्तकायलक्षणं साधारणवनस्पतेर्भेदाः अग्निसमारम्भाकर्त्तव्यता एकाद्यसङ्ख्यातानां प्रत्येके दृश्यत्वंअग्निशस्त्रसमारम्भेऽन्यतीर्थिकानाम साधारणेऽनन्ताना दृश्यत्वं-सूक्ष्मानन्तयथावादित्वं अग्निसमारम्भे नानाप्राणि जीवपरिमाणं बादरनिगोदपरिमाणंविहिंसनं अग्निसमारम्भ उपभोगविधि:-आहारादिरातोद्यादिश्च परिज्ञाता मुनिः / 32-39 - 90-98 उपभोगोपसंहारः-वधहेतुश्च / - 136-148 103-108 प्रथमाऽध्ययने पञ्चमोद्देशक: |1.5.3 वनस्पते: समासद्रव्यशस्त्र (वनस्पतिजीवसिद्धिः) 40-48 126-151 99-117 कल्पन्यादि-वनस्पतेर्विभागतो पृथिवीतो वनस्पतिद्वारे द्रव्यभावशस्त्रं-वनस्पतेरुक्तशेषद्वाराणां नानात्वं विधानादिभिः द्विद्विभेदेन पृथिव्याः सादृश्यं वनस्पत्यारम्भाकरणेऽनगारत्वं सूक्ष्मबादरा वनस्पतय:-बादरवनस्पतेर्भेदाः गुणावर्त्तयोरैक्यं वनस्पत्यभि निर्वृत्तशब्दादीनां प्रत्येकतरोादश भेदाः प्रत्येकवनस्पतिजीवभेदाः सर्वदिग्भाक्त्वंशब्दादिगुणागुप्तत्वेऽनाज्ञा(अग्रबीजाद्या: 6) प्रत्येकतरु कारित्वंशब्दादिगुणास्वादेऽसंयमा
Page #18
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // क्रमः विषय: सूत्रम् नियुक्तिः पृष्ठः / क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः नुष्ठायित्वं शब्दादिगुणप्रमत्तत्वे भेदकथन पूर्वकं संसारस्वरूपं अज्ञानिनो गृहस्थत्वं वनस्पतिशस्त्रसमारम्भेऽ भवभ्रमणं संसारो दुःखं वध्यमानदुःखं न्यतीर्थिकदशा-वनस्पतिजीवास्तित्वे त्रसेष्वन्यतीर्थिकानामयथावादित्वं लिङ्गम् (जन्मवृद्ध्यादि) वनस्पत्यारम्भ तत्फलं च त्रसवधे कारणानि तत्परिहाराभ्या बन्ध त्रसकायसमारम्भपरिज्ञातृत्वे मुनित्वे। 40-48 149-151 108-117/ मुनित्वं। 49-55 160-163 123-129 प्रथमाऽध्ययने षष्ठोद्देशकः प्रथमाऽध्ययने सप्तमोद्देशकः (त्रसजीवसिद्धिः) 49-55 152-163 118-129/ (वायुजीवसिद्धिः) 56-62 164-171 130-143 पृथ्वीत्रसद्वारसादृश्य |1.7.1 वायुपृथिवीद्वारसाटश्यं नानात्वं विधानादिना त्रस नानात्वं विधानादिना सूक्ष्माः लब्धिगतिभ्यां द्विधा त्रसजीवभेदा: सर्वलोके, पञ्चधा बादरा उत्कालिकाद्याः त्रसजीवोत्तरभेदाः (योनिकुलानि) देवान्तर्हितशरीरवद् वायोः सत्त्वं त्रसजीवानां दर्शनादीनि (19) लक्षणानि वायुजीवानां परिमाणं बादरवायुत्रसजीवानां परिमाणं-अविरहितप्रवेश कायोभोग: व्यजननिर्गमपरिमाणम् / 152-159 118-122 धमनादिभिः। - उपभोगशस्त्रवेदनाद्वारत्रयं |1.7.2 वायुकायानां व्यजनादिद्रव्यशस्त्रं मांसाधुपभोगार्थं जीववधः उक्तशेषद्वाराणां उक्तशेषद्वाराणां पृथिव्याः सादृश्य पृथिव्याः सादृश्य-अण्डजादित्रस वायुसमारम्भनिवृत्ती मनुष्यस्य
Page #19
--------------------------------------------------------------------------
________________ आचाराड़ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 8 // विषयानुक्रमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः शक्तत्वं-अन्तर्बहिर्ज्ञानयोाप्तिः 2.1.3 गुणनिक्षेपाः (15) (द्रव्यातङ्के क्षारगलितपुरुषदृष्टान्तः) सचित्ताचित्तमिश्रभेदेन वायुजीवसंरक्षणे साधुत्वं वायुशस्त्र द्रव्यगुणस्त्रिधा जीवगुणः, सङ्कोचसमारम्भेऽन्यतीर्थिकस्वरूपं विकाशौ लोकपूरणं च देवकुर्वादिषु वायुकायारम्भपरिज्ञाने मुनित्वं सुषमसुषामादिपर्यवैनिर्भजना, पृथिव्यादिसमारम्भे कर्मबन्धनम् गणनायां द्विकादि, करणे कलाः, सर्वारम्भनिवृत्तिर्मुनित्वम् अभ्यासे भोजनं, ऋजुता अगुणगुणे, (उपस्थापनाविधिः)। 56-62 170-171 132-143| गुणागुणे वक्रता, भवे नारकादि, द्वितीयमध्ययनं 63-105 शीले क्षान्त्यादि, भावे लोकविजयाख्यम् सूगा०१-३१७२-१९५ 144-259 जीवाजीवयोः / 178-181 149-154 द्वितीयाऽध्ययने प्रथमोद्देशकः | 2.1.4 मूलनिक्षेपाः (6) (मूलगुणस्थानम्) 63-72 172-195 144-195/ भावमूलस्य त्रैविध्यम्, उद्देशषट्कार्थाधिकाराः / - 172 145 / औदयिक उपदेष्टा आदिः 1.2 लोक (8) विजय (6) गुणमूलानां / (विनयकषायादि)। - 182-183 155 निक्षेपाः, आद्ययोनिष्पन्ने, परयोः सूत्रालापे 2.1.5 स्थाननिक्षेपाः (15) लोकनिक्षेपातिदेशः, भावकषायलोक शब्दादिविषयेषु मूलस्थानत्वं विजयेनाधिकारः भावलोकविजयेन पादपदृष्टान्तेन कर्मणः फलम्। - 173-177 146-149/ संसारप्रतिष्ठितमूलत्वं कर्माणि // 8 //
Page #20
--------------------------------------------------------------------------
________________ आचारा HERRE श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 9 // विषया विषय: सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः मोहनीयमूलानि काममूलानि वा वार्द्धक्ये लोकावगीतत्वं ततश्च संसारः मोहनीयस्य दैविध्यम् (वृद्धदृष्टान्तः) प्रशस्त मूलस्थानं, कर्मणि कषायाणां प्रधानकारणत्वं अप्रमादः संसाराभिष्वङ्गिस्वरूपं तेषां स्थानविशेषाश्च / - 184-189 156-161| जराधभिभवेऽर्थस्यात्राणत्वं 2.1.6 कषायनिक्षेपाः (8) स्वकृतकर्मफलसुखदुःखयोसंसारः पञ्चधा। - 190-191 161-162/ आनेऽवैक्लव्यं यौवने धर्मोद्यमः कर्मनिक्षेपाः नामस्थापना क्षणे द्रव्ये त्रसादि-क्षेत्रे कर्मभूमय:द्रव्यप्रयोगसमुदानेर्यापथिकाऽऽ काले तृतीयचतुर्थारको- भावे कर्मणि धातप:कृतिभावकर्मभेदेन (वर्गणा न्यूनकोटिसागरता (ध्रुवप्रकृतयः), स्वरूपं मूलोत्तरप्रकृतिस्थित्यनु भाव नोकर्मणि आलस्या (23) द्यभाव:प्रदेशबन्धाः)-अष्टविधकर्मणाऽधिकार: यावदिन्द्रियशक्ति स्वजनत्यागात् कषायकर्म आत्मार्थोपदेशः। 63-72 194-195 175-195 भवच्छेदा:-स्नेहासक्तत्वेन 2.2 द्वितीयाऽध्ययने द्वितीयोद्देशकः जन्ममरणप्राप्तिः। - 192-193 163-174 (अरतिव्युदासेन गुणमूलस्थानयोरैक्यं प्रमत्तस्वरूपं संयमेदृढत्वम्) 73-77 196 १९६मात्रादिममत्वं च (परशराम-चाणक्य 2.2.1 अरतिरहितो मुच्येत जरासिन्धुदृष्टान्ताः) जरायामिन्द्रियाणां | संयमावधावनहेतवः। 73 196 196-198 शिथिलता (इन्द्रियनिरूपणं) 2.2.2 अनाज्ञावर्तिनामुभयभ्रष्टत्वम् 4 // 9 //
Page #21
--------------------------------------------------------------------------
________________ क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 10 // संसारविमुक्तस्वरूपं अनगारस्वरूपज्ञानोपहतस्वरूपं च अज्ञानस्वरूपज्ञातु: कर्त्तव्यम्। 74-77 2.3 द्वितीयाऽध्ययने तृतीयोद्देशकः 78-82 (कषायव्युदासा) सू०गा०१ 3.1 गोत्राभिमानपरिहार: (पुद्गलावर्तस्वरूपं) अन्धत्वादिप्रेक्ष्यसमितीभाव: उच्चैर्गोत्राभिमान मूढस्वरूपम्। 78-80 2.3.2 मोक्षचारिस्वरूपम् / सू०गा०१ मृत्य्वागमानियततादि दृष्ट्या हितार्थी, विज्ञस्यानुपदेश्यत्वं बालस्यावर्त्तः। 81-82 2.4 द्वितीयाऽध्ययने चतुर्थोद्देशकः (भोगिनामपायाः) 83-86 नियुक्तिः पृष्ठः | क्रम: विषय: सूत्रम् 2.4.1 भोगिनां रोगादावसहायता (ब्रह्मदत्तदृष्टान्तः)। 83 | 2.4.2 अर्थस्य दायादादि१९९-२०४ साधारणत्वम् / |2.4.3 स्त्रीभिर्व्यथितो मूढोऽ२०५-२१९ समर्थो धर्म। 2.4.4 भोगलिप्सोस्तत्प्राप्त्य प्राप्त्योः स्वरूपम्। 86 2.5 द्वितीयाऽध्ययने पञ्चमोद्देशकः (लोकाग्रश्रया संयमदेहप्रतिपालना) 87-96 - 205-212/2.5.1 पुत्राद्यर्थ कर्मसमारम्भाः / 87 - 213 2.5.2 समुत्थितानगारस्याऽऽ मगन्धपरिज्ञातृत्वम् / 88 |2.5.3 क्रयादिनिषेधः, कालादि२१३-२१९ ज्ञानं निर्ममत्वादिश्च, (42 दोषाः)। - 220-226/2.5.4 अस्नेहस्य वस्त्रादेहो 6-244 27 // 10 //
Page #22
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 11 // आचाराङ्गसूत्रस्य विषया नुक्रमः 236 2.5 क्रम: विषयः सूत्रम् गृहिभ्यः / |2.5.5 आहारविधिः / 2.5.6 धर्मोपकरणस्या परिग्रहत्वम् / 2.5.7 कामानां कामकामिनश्च स्वरूपम्। 93 प्रतिमोचको बहिरन्तर्ज्ञानवान्, श्रवत्पूतिदेहदर्शनम् / 94 2.5.9 वान्ताशनमायानिषेधः, अविरतिफलं (दधिघटिकाद्रमक धनसार्थवाहदृष्टान्तौ)। 95 2.5.10 अनगारत्वाय बालसङ्गनिषेधः। 96 2.6 द्वितीयाऽध्ययने षष्ठोद्देशक: (लोकेममत्वं 97-105 न कर्तव्यम्) सू०गा०२-३ 2.6.1 अनगारस्य पापकर्माकरणम् / 97 नियुक्ति: पृष्ठ: | क्रम: विषयः सूत्रम् 234 2.6.2 हिंसायामन्यान्यपि पापानि, 235 अनगारस्य कर्मोपशान्तिप्रकारश्च / 98 2.6.3 ममतात्योगे मुनित्वम्। 99 2.6.4 सू०गा० वीरलक्षणम् / सू०गा०२ 237 |2.6.5 सू०गा० स्पर्शेऽसक्तः / नन्दीनिर्विण्णः कर्मच्छेदको मुनिः। सू०गा०३ 2.6.6 रूक्षसेविसम्यक्त्वदर्शिनो वीराः। 100 241 2.6.7 दुर्वसु-सुवसुमुनिलक्षणं लोकसंयोगात्ययः। 101 244 2.6.8 अनन्यदर्शनानन्यारामयो ाप्तिः पूर्णतुच्छयो: 245-259| कथनव्याप्तिश्च / 102 2.6.9 देशकस्य पुरुषादि ज्ञानावश्यकता। - 245 2.6.10 जिनकृताकृतयोः
Page #23
--------------------------------------------------------------------------
________________ श्री क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः आचारा श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 12 // सूत्रस्य विषया नक्रमः करणाकरणे। 104 258 हेतुः कषायादीनामुष्णत्वे २.६.११बालस्य दुःखावर्ते तपस उष्णतरत्वे च हेतुः / - 205-208 263-264 105 259 |3.1.4 शीतोष्णादिसहानां मुनित्वं तृतीयमध्ययनं 106-126 भिक्षूणां परीषहसहन शीतोष्णीयाख्यम् सू०गा०४-१२ 197-213 260-304 कामत्यागश्च / 209-210 264-265 तृतीयाऽध्ययने प्रथमोद्देशक: |3.1.5 मुनीनां जागरणं-मुनीना स्वापेऽपि (भावसुप्तानां दोषा जागरणं द्रव्यसुप्तस्येव भावसुप्तस्यापि जाग्रतां च गुणा:) 106-111 197-213 260-277| दुःखप्राप्तिः। 106 211-212 265-266 3.1.1 उद्देशचतुष्कार्थाधिकाराः।- 197-198 260 3.1.6 पलायनपथ्यादिषु सचेतनवत् 3.1.2 शीतोष्णयोर्निक्षेपाः (4) सुखी श्रमणः शब्दादिरूपवेदिनः द्रव्यभावशीतोष्णे प्रमादादि संयम: विषयविरक्तमुनिपरीषहाणां शीतत्वं-तपउद्यमादिपरी स्वरूपम्। 107-108 213 267-269 षहाणां चोष्णत्वं स्त्रीसत्कारयोः, 3.1.7 निर्ग्रन्थो रत्यरत्यादिसहः मन्दपरिणामानां परीषहानां धर्मे वैरोपरतः, धर्माज्ञानी तु मूढः प्रमादिनो वा शीतत्वम् / - 199-204 261-263 (देवानां जरा) भावजागरस्य कर्त्तव्यम्, 3.1.3 उपशमैकार्थिकानि (6) पर्यायशस्त्रसंयमखेदयोाप्तिः, संयमासंयमयोः शीतोष्णत्वे उपाधिः कर्म (कर्मसत्तास्थानानि) हेतुः सुखदुःखयोः शीतोष्णत्वे रागद्वेषयोरदृश्यो मुनिः / 109-111 - 270-276 // 12 //
Page #24
--------------------------------------------------------------------------
________________ आचार श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 13 // नक्रमः 3.2.1 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः 3.2 तृतीयाऽध्ययने |3.3.1 पापकर्माकरणमात्रेण न द्वितीयोद्देशकः 112-115 - 277-286/ मुनित्वम् / 87-288 (भावसुप्तानां दुःखम्) सूगा०४-९ |3.3.2 आत्मप्रसादी यात्रामात्रायापको सम्यक्त्वदर्शिलक्षणं विरक्तश्छेदभेदाद्यविषयः साम्प्रतेकामसङ्गो गर्भमूलं अमृतात्मस्वरूपं क्षिणामतिक्रान्ता- 117 आतङ्कदर्शी पापविरतोऽग्रमूलं ऽनागतविचाराभावः ।सू०गा० 10-12 - छिन्द्यात् / सू०गा०४-७ - 277-279/3.3.3 महायोगीश्वरस्वरूपं, निष्कर्मदर्शिनः स्वरूपं आत्ममित्रता कर्मापने(प्रकृतिबन्धस्थानानि) सत्ये तृमोक्षमार्गिणोाप्तिः धृतिः-पापक्षपणं च अनेकचित्त आत्मोपदेशश्च / 118-119 - 293-294 पुरुषप्रवृत्तिः द्वितीयानसेवानिःसारता |3.3.4 प्रमत्तलक्षणं दर्शनादिस्वरूपो मुनिः / 112-115 - 280-285 अप्रमत्तलक्षणम्। 120-121 295-296 3.2.3 क्रोधादित्यागिनो | 3.4 तृतीयाऽध्ययने चतुर्थोद्देशकः / लघुभूतगामिता (कषायाणां वमनम्) 122-126 297-304 धीरत्वलक्षणम्। सूगा०८-९ - 286 |3.4.1 कषायवमने तीर्थकृदुपदेशः, 3.3 तृतीयाऽध्ययने स्वकृतकर्मभेत्तृत्वं च / 122 तृतीयोद्देशकः 116-121 287-296/3.4.2 एकसर्वज्ञानयोाप्तिः / 123 (दुःखसहनाच्छ्रमण:)सू०गा०१०-१२। |3.4.3 प्रमत्तस्य भयम्, एकबहुक्षपणव्याप्तिः, // 13 //
Page #25
--------------------------------------------------------------------------
________________ सत्रस्य श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 14 // विषयानुक्रमः 4 क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः निर्लोभस्य महायानम्, 4.1.3 अन्धानन्धशत्रुजयाजयदृष्टान्तेन परात्परत्वं च / 124 124 - 300 सम्यग्मिध्यादृष्ट्योः सिद्ध्यसिद्धी 3.4.4 आज्ञया संयमः, शस्त्रा सम्यक्त्वोत्पत्त्यादिजिनान्तश्रेण्या शस्त्रयोः पारंपर्यम्। 125 असङ्ख्यगुणनिर्जरकत्वम्।- 219-223 308-309 |3.4.5 क्रोधमानादिभिर्मान |4.1.4 त्यक्ताहाराद्युपधेः श्रमणत्वं मायादीनां व्याप्तिः, उत्थितादिषु सर्वकालीनजिनभाषितं पश्यककृत्यं च / 126 304 तत्त्वं सर्वप्राणाद्यहिंसादि सर्वजिनाचतुर्थमध्ययन नामहिंसावादित्वम्। 127 224-226 310-313 सम्यक्त्वाख्यम् 127-141 214-234 305-340|4.1.5 दृष्टनिर्वेदो लोकैषणात्यागः / चतुर्थाऽध्ययने प्रथमोद्देशकः गृद्धानां भवभ्रमः प्रमत्तान् दृष्ट्वा (सम्यग्वादः) 127-130 214-226 305-315 धीरस्याप्रमत्तता। 128-130 - 314-315 1.1 उद्देशचतुष्कार्था 4.2 चतुर्थाऽध्ययने द्वितीयोद्देशकः धिकाराः(७)। - 214-215 305 (धर्मवादिनः परीक्षा) 131-134 227-233 316 1.2 सम्यक्त्वनिक्षेपाः (4) 4.2.1 आश्रवनिर्जरयोाप्तिः कृतसंस्कृतसंयुक्तप्रयुक्तत्यक्त न मृत्योरनागमः, भिन्नच्छिन्नैर्द्रव्ये, दर्शन (3) ज्ञान (2) यथेच्छानां भवभ्रमः। 131-132 - 316-320 चारित्रै (3) र्भावे, (वीरसेनसूरसेन |4.2.2 क्रूराक्रूरयोः फले केवलिदृष्टान्तः)। - 216-218 306-307 श्रुतकेवलिनोरेकवाक्यता 14 //
Page #26
--------------------------------------------------------------------------
________________ क्रम: विषयः सूत्रम् श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 15 // 334 नियुक्तिः पृष्ठः / क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः (संक्षेपवचनेन संयमः)१३८-१४१ - 334-340 - 321-325/4.4.1 त्यागी स्मारको मार्गस्थितो धुनाति कर्म। 138 |4.4.2 प्रमत्तस्वरूपम्। 139 227-233 325-327/4.4.3 बुद्धस्य पश्यत्ता, वेदविदो निर्याणम्। 140 234 328-334|4.4.4 वीराणां सत्यरतता, पश्यकस्य नोपाधिः। 141 पञ्चममध्ययनं 142-172 - 328 / लोकसाराख्यम् सू०गा०१३ 235-248 341-403 पञ्चमाऽध्ययने प्रथमोद्देशक: 331-332 (हिंसकविषयारम्भ एकचरवर्जनम्) 142-146 235-248 341-355 234 333 5.1.1 उद्देशषट्कार्थाधिकाराः। - 235-237 341 5.1.2 लोकसारयोनिक्षेपाः (4) (लोकखण्डुकानि) 333 सर्वस्वस्थूलादिषु धनैरण्डादीनां सारता द्रव्ये-भावे सिद्धिः, प्राणादीनां हन्तव्याहन्तव्यादि ना आर्यानार्यत्वम्। 133-134 4.2.3 रोहगुप्तकारिता स्वान्यसाधुपरीक्षा शुष्केतरगोलकदृष्टान्तेन विरक्ताविरक्तयोर्लेपालेपी।- 4.3 चतुर्थाऽध्ययने तृतीयोद्देशक: (अनवद्यतपः) 135-137 4.3.1 पाखण्डिनां धर्मबाह्यता, आरम्भजे कर्मदुःखे, (प्रकृत्युदयस्थानानि)। 135 4.3.2 जीर्णकाष्ठदाहवत् शरीरकर्मधुननदाहौ। 136 4.3.3 शुषिरकाष्ठदाहदृष्टान्तेन मुनीनां कर्मक्षयः। - अल्पमायुरागमिष्यद् दुःखं निवृत्तपापस्यानिदानतेति न च क्रुध्येत्। 4.4 चतुर्थाऽध्ययने चतुर्थोद्देशक: mmmm mmmm // 15
Page #27
--------------------------------------------------------------------------
________________ क्रमः नियुक्तिः पृष्ठः आचारा श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 16 // सूत्रस्य विषया - 355-363 | नक्रमः 5.1 355 148 विषय: सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् तस्याः साधनं च ज्ञानादिज्ञानादेः 5.2 पञ्चमाऽध्ययने द्वितीयोद्देशकः सिद्ध्युपायस्य भावसारताप्रतिपादनं - (पापस्थानकेभ्यो जीवमोक्षयतनानां ग्राह्यता लोकादीनां विरतिः) 147-151 धर्मादिः सारः। - 238-244 342-345/5.2.1 सन्धिदर्शी उत्थितः अविरतानां काममारसंसारा: पृथक्कर्मज्ञाता विरतः। 147 कुशाग्रवदायुः क्रूरकर्मणो 5.2.2 पूर्वपश्चाद्भावभिदुरादिमोहगर्भमरणपारम्पर्य धर्मत्वाच्छरीरस्य विरतसंशयज्ञानात्संसारपरिज्ञानं पापस्याध्यासनम्। छेको मैथुनाद्विरतः, बालस्य 5.2.3 शरीरासारतादर्शिनो न द्वितीया बालता गृद्धः आरम्भी पापरतः पर्यटनम्। एकचारी बहुक्रोधादिः 5.2.4 अविरतवादिनः अज्ञातधर्मो भवभ्रमी। 142-146 - 345-350 परिग्रहवत्त्वम्। 150 चारशब्दस्य निक्षेपाः (6) 5.2.5 परमचक्षुः पराक्रमी, एकार्थिकाश्च (3) द्रव्ये श्रुताद्यध्यात्मस्थता, दारुसङ्कमादिःक्षेत्रादिचाराः, प्रमत्तस्य बाह्यत्वम्। 151 भावे प्रशस्ताप्रशस्तौ प्रश्नद्वारेण पचमाऽध्ययने प्रशस्तभावचारः द्रव्यादिचारेषु तृतीयोद्देशकः (विरतो यतेर्विशेषता। - 245-248 352-353/ मनिरपरिग्रहवान) 152-156 357-358 149 360 5.3 - 363-371
Page #28
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 17 // 379 mm -394 383 367 क्रम: विषय: सूत्रम् 5.3.1 सन्धिक्षपणाय वीर्यम्। 152 5.3.2 पूर्वोत्थायिपश्चान्निपाति भङ्गस्वरूपम्। 153 5.3.3 अकामोऽझञ्झो बाह्येन न युध्येत। 154 3.4 अन्तरारिषड्वर्गरिपुजय सामग्या दुष्प्रापत्वम्। 155 5 सम्यक्त्वमौनयोाप्तिः, अप्रमत्तस्यैव सम्यक्त्वमौने। 156 पञ्चमाऽध्ययने चतुर्थोद्देशक: (अगीतार्थस्य प्रत्यपायाः) 157-160 5.4.1 अव्यक्तभिक्षोर्दुर्विहारता / 157 5.4.2 अज्ञस्य क्रोधमोहसंबाधभावा: तदृष्टिमुक्त्यादिमुनिः। 158 5.4.3 अप्रमत्तस्याकुट्टिकृतकर्मविवेकः। 159 नियुक्ति: पृष्ठः | क्रम: विषय: सूत्रम् 363 5.4.4 ज्ञानधर्मबाधितस्याव मोदरिकादिः। 160 365 5.5 पञ्चमाऽध्ययने पञ्चमोद्देशकः (हृदोपमः साधुः) 161-166 5.5.1 ह्रदवत्प्रतिपूर्ण उपशान्तरजा आचार्य: (सम्पदष्टकम्)।१६१ 5.5.2 विचिकित्सकोऽसमाधिमान् बौधाबोधयोर्निर्वेदः भव्यत्वशङ्का। |5.5.3 जिनप्रवेदितस्य सत्यनिःशङ्कता। |5.5.4 प्राक्पश्चात्सम्यक्त्वे - 371-382 षड्भङ्गी। 164 372 |5.5.5 हन्तव्यघातकयोरेकता। 165 5.5.6 आत्मज्ञानयोरभिन्नता। 166 374 5.6 पञ्चमाऽध्ययने षष्ठोद्देशकः 167-172 (उन्मार्गवर्जनः) सू०गा०१३ 162 163 4-403 377
Page #29
--------------------------------------------------------------------------
________________ आचाराम श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 18 // 394 सूत्रस्य विषयानुक्रमः 251 405 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः 5.6.1 आज्ञाऽनाज्ञयोनिरुद्यमी, पञ्चकार्थाधिकाराः, तदृष्ट्यादिक: स्यात् / 167 द्रव्यभावधूते च। 249-250 404 5.6.2 अबहिर्मना महान, 6.1.2 उपसर्गसहस्य कर्मधुनना प्रवादस्वरूपं च। 168 395 भावधूतम्। 5.6.3 तीर्थकरनिर्देशानतिवर्ती, 6.1.3 समुत्थितादण्डसमाहितनिष्ठितार्थ आगमेन प्राज्ञानां मुक्तिमार्गोपदेशः, पराक्रमेत। 169 398 अवसीदतां दोषाश्च। 173 5.6.4 सङ्ग आश्रवः। सू०गा०१३ 398 6.1.4 षोडश रोगाः। सू०गा०१४-१६ - 5.6.5 आवर्तप्रेक्षी गत्यागत्य 6.1.5 नारकदुःखानि, प्राणिनां नाकासकः। 170 क्लेशश्च महद्भयम् 5.6.6 मुक्तात्मस्वरूपम् 171 400 (योनिकुलानि)। 174 मुक्तात्मनामशब्दादि 6.1.6 बहुदुःखता कामासक्तिः, रूपत्वम्। 172 402 भङ्करं शरीरम्। 175 षष्ठमध्ययनं 173-193 249-251 404-4506.1.7 धूतवादे कर्मधूननोपायः।१७६ धुताख्यम् सू०गा०१४-१६ 6.1.8 कुटुम्बविलापेऽपि 6.1 षष्ठाऽध्ययने प्रथमोद्देशक: प्रव्रजति। 177 (स्वजनधूननम्) 173-177 249-251 404-417/6.2 षष्ठाऽध्ययने द्वितीयोद्देशक: 6.1.1 धुताख्याध्ययनस्योद्देश (कर्मधूननम्) 178-181 - 418-423 ror Mo0 6 417 // 18 //
Page #30
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 19 // 422 क्रमः विषयः सूत्रम् 6.2.1 त्यागी ज्ञान्यपि जातु कुशीलः। 178 6.2.2 कुशीलस्वरूपम्। 179 6.2.3 प्रवर्द्धमानाध्यवसायसाधुविचाराः। 180 6.2.4 मुमुक्षोराजैव धर्म:-शुद्ध षणादि परीषहसहनं च। 181 6.3 षष्ठाऽध्ययने तृतीयोद्देशकः (उपकरणशरीरधूननम्)१८२-१८४ 6.3.1 अचेलकस्य चेलजीर्ण तादिविचाराभावः। 182 6.3.2 साधोः शरीरावयवानां कृशत्वम्। 183 6.3 चिररात्रोषितस्याप्यार्य धर्मेऽरतिः (एडकाक्षसाधुदृष्टान्तः)। 184 षष्ठाऽध्ययने चतुर्थोद्देशकः (गौरवत्रिकधूननम्) 185-190 नियुक्तिः पृष्ठः क्रमः विषयः सूत्रम् |6.4.1 गृद्धानां प्रव्राजकशिक्षक- 418 गुरुष्ववज्ञा। 185 418 6.4.2 अपरसाधुनिन्दा द्वितीया बालता। 420 6.4.3 शिथिला अपि सत्यप्ररूपकाः, अन्ये ज्ञानसम्यक्त्वभ्रष्टाः। 187 6.4.4 बाह्यक्रियोपेता४२४-४३३ नामप्यात्मनाशः। 188 6.4.5 आरम्भी-अधर्मी-धर्मस्य। 424 घोरता च। 189 6.4.6 समुत्थितानामपि पश्चाद्दीनता, - 428 वशार्त्तता, समन्वागतादिष्व समन्वागतत्वादि। 190 षष्ठाऽध्ययने पञ्चमोद्देशकः (द्रव्यभावधूननम्) 191-193 6.5.1 वीरस्य परीषहसहनता, - 434-441] उत्थितादिषु शान्त्याद्या 429 - 441-450 // 19 // 6.4
Page #31
--------------------------------------------------------------------------
________________ आचाराड़ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 20 // विषया नुक्रमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः ख्यानम् (उपसर्गाः)। 191 442 8 आनुपूर्वीविहारभक्तपरिज्ञेङ्गिनी |6.5.2 धर्मकथनप्रकारः। 192 / 446 पादपोपगमनानि। 1-8 - 452 6.5.3 मरणं सङ्गामशीर्षम्। 193 8.1.3 विमोक्षनिक्षेपः। - 257-259 453 सप्तममध्ययनं व्युच्छिन्नम् / 8.1.4 बन्धमोक्षस्वरूपं अष्टममध्ययनं 194-223 अनशनत्रैविध्यं भावविमोक्षश्च विमोक्षाख्यम् सूगा०१७-४१२५२-२७४ 451-511] सपराक्रमेतरे मरणे समाधिमरणअष्टमाऽध्ययने कर्तव्यता च। 260-263 454-455 प्रथमोद्देशकः 194-198 252-274 451-469/8.1.5 आर्यवज्रपादपोपगमनं (पार्श्वस्थत्यागः) 1-8 समुद्राचार्यस्यापराक्रमपाद८.१.१ उद्देशाष्टकार्थाधिकाराः। - 252-256 451 पोपगमनं 8.1.2 1 पार्श्वस्थत्यागः तोसलेाघातिमम्। - 264-266 456-457 2 अकल्पितत्यागः रुष्टे सद्भावकथनं 8.1.6 अव्याघातिममरणं 3 कामाद्याशङ्कायां कथनं भावसंलेखनाया उपकरण:शरीरमोक्ष:-४-८ आवश्यकत्वम्। 267-268 457-458 4 वैहानसादि 8.1.7 संलेखनापादपोगमनविधिः 5 ग्लानिर्भक्तपरिज्ञा च आहारहास:। - 269-274 459-460 6 एकत्वेङ्गिनीमरणे 8.1.8 पार्श्वस्थान्यतीर्थिकेभ्योऽ७ प्रतिमापादपोपगमने च शनादिदाननिषेधः // 20 //
Page #32
--------------------------------------------------------------------------
________________ क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः | क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठ: आचाराङ्ग श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 21 // सूत्रस्य 475-479 476 विषया 477 नुक्रमः - 478 478 पार्श्वस्थादीनामशनाद्यनङ्गीकारः परेषामस्तिनास्तिधूवाधूवादिवादित्वं सुप्रज्ञापितधर्मता ऊधिस्तिर्यगादिषु दण्डनिषेधः। 194-198 अष्टमाऽध्ययने द्वितीयोद्देशकः (अकल्पितत्यागः) 199-203 8.2.1 आधाकर्माद्यशनाद्य प्रतिज्ञानम्। 8.2.2 आधाकर्माद्यशनाद्य ग्रहणम्। 8.2.3 घातादिसहनं धर्माख्यानं च 201 8.2.4 अमनोज्ञायाशनादिदाननिषेधः। 202 8.2.5 समनोज्ञायाशन दानाद्युपदेशः। 203 अष्टमाऽध्ययने तृतीयोद्देशक: (कामाद्याशङ्कायां कथनम्) 204-207 8.3.1 यूनां त्यागधर्मवत्वम्। 204 8.3.2 केषाञ्चित्परीषहभग्नत्वम् / 205 461-468/8.3.3 साधोः परीषहे कर्त्तव्यम्।२०६ 8.3.4 परकृताग्नेरसेवनम्। 207 469-475/8.4 अष्टमाऽध्ययने चतुर्थोद्देशकः (वैहासनादि) 208-212 469-471/8.4.1 त्रिवस्त्रधारिसमाचारः। 208 8.4.2 शीतापगमे वस्त्रत्यागः। 209 472 8.4.3 एकैकवस्त्रत्यागे तपस्त्वम्। 210 8.4.4 भगवदुक्तज्ञान क्रियावत्त्वम्। 211 474 8.4.5 शीताद्याा मरणेऽपि मोक्षः। 212 475 अष्टमाऽध्ययने पञ्चमोद्देशक: (ग्लानिर्भक्तपरिज्ञा च)२१३-२१४ 8.5.1 द्विवस्त्रधारिसमाचारः 480-485 480 481-48 200 482 धमा 473 // 21 // - 485-489
Page #33
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 22 // 499 आचाराङ्गसूत्रस्य विषयानुक्रमः 8.6 - 499-511 क्रमः विषयः सूत्रम् अभ्याहृतान्नादिनिषेधश्च / 213 वैयावृत्त्यस्य कारणेऽकारणे च मोक्षः। 214 अष्टमाऽध्ययने षष्ठोद्देशक: (एकत्वेङ्गिनीमरणे) 215-219 8.6.1 एकवस्त्रधारिसमाचार : / 215 8.6.2 एकाकित्वभावना। 216 8.6.3 आहारादेर्हन्वन्तरे - प्रचारः। 217 8.6.4 संलेखनाऽनशनबुद्धिः। 218 8.6.5 अनशनविधिः / 219 8.7 अष्टमाऽध्ययने सप्तमोद्देशक: (प्रतिमापादपोगमने च)२२०-२२३ 8.7.1 अचेलकस्य समाचारः। 220 8.7.2 अचेलकस्य तृणशीततेज आदिस्पर्शसहनम्। 221 8.7.3 आहारग्रहणादौ चतुर्भगी। नियुक्तिः पृष्ठः नियुक्ति 10. | क्रमः विषयः सूत्रम् 485-486 8.7.4 अचेलकस्योद्यतमरणम् / 223 8.8 अष्टमाऽध्ययने 487 | अष्टमोद्देशकः सू०गा० (आनुपूर्वीविहारादिः) 17-41 489-495/8.8.1 मरणे धीरस्य 489-490 समाधिः कर्माष्टकत्रोटनं 490 कषायाहारयोरल्पत्वमन्तेऽ ग्लानि जीवितमरण- सू०गा० 491 योरसङ्गः। 17-20 491 8.8.2 समाधिना शुद्धात्मैषणं 493 अर्द्धसंलिखितेऽन्यत्र चापि संलेखनाऽनशनं ग्रामादौ 496-499 संस्तारक:-अनाहारेऽ- सू०गा० 496 प्युपसर्गसहनम्। 21-24 8.8.3 पिपीलिकाद्युपसर्गे हिंसानिवारणयोरभावः देहक्लेशेऽपि विषयादि बाधासहनंगीतार्थस्य 497 सेङ्गितमरणं आत्मवर्ज सूगा० - 01-502
Page #34
--------------------------------------------------------------------------
________________ क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः / क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 23 // - - क्रियात्यागस्त्रिधात्रिधा / 25-28 .4 अहरिते संस्तारके परीषहादिसहनं इन्द्रियैग्लानौ अगर्हा, अचेलस्य समाधि: इङ्गितदेशेऽभिक्रान्तादिःतत्रैव सू०गा० चङ्कमणोपवेशनादिः। 29-32 अशुषिरान्वेषणं आत्मोत्कर्षः स्पर्शाध्यासनं च पादपोपगमनस्थितिः सू०गा० पादपोपगमनपालनम्। 33-36 अचित्ते स्थितिः, कायत्यागश्च त्यक्तदेहस्योपसर्गे पीडासहन कामेष्विच्छालोभयोस्त्यागः देवैर्लोभनेऽपि सू०गा० तितिक्षा। 37-40 8.8 अमूर्छस्यान्तेऽपि सू०गा० तितिक्षा। 41 503 9 नवममध्ययनं सू०गा० उपधानश्रुताख्यम् 42-111 275-284 512-547 नवमाऽध्ययने प्रथमोद्देशक: (चर्याविहारः) 42-64 275-284 512-529 9.1.1 उपधाने जिनानां तपोवर्णने नियम: वीरस्यैव तप: सोपसर्गम् 504-505 उद्देशकचतुष्टयार्थाधिकारः 1 श्रीवीरस्य चर्या २श्रीवीरस्य शय्या 3 श्रीवीरस्य परीषहाः४ श्रीवीरस्याऽचिकित्सा तपश्चरणे सर्वत्र। 275-279 512-513 9.1.2 उपधानस्य निक्षेपाः तपसा कर्मणोऽवधूननाद्या अवस्था: शिवाप्त्युपायो वीरतपः।- 280-284 513-520 |9.1.3 श्रीवीरचर्याकथने प्रतिज्ञा५०८ वस्त्रे यावज्जीवमपिधानादि:साधिकमासचतुष्टयमुपसर्गः साधिकसंवत्सरमासा- सूगा० - // 23 // -
Page #35
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 24 // क्रमः विषयः सूत्रम् द्वस्त्रत्यागः। ___42-45 9.1.4 अन्तश्चक्षुषो ध्यानेऽपि वधः मैथुनं त्यक्त्वा वसतौ ध्यानं गृहिसङ्गं त्यक्त्वा ध्यानं मौनवतः संयमक्रिया अनभिवादनं सू०गा० वधसहनं च। 46-49 स्पर्शसहन नत्यादावकौतुकं च-गृहिकथायां विशोकहर्षस्य संयमायोद्योग: प्राक् साधिकवर्षद्वयं शीतोदकस्याभोग: एकत्वभावना- सूगा० भावनादिगुणवत्ता। 50-52 षट्कायप्रतिलेखना-त्रसस्थावरयोः सर्वजीवानां च परस्परं गमागमः सोपधेर्धमणं पापनिषेधश्च इन्द्रियहिंसाद्याश्रवत्यागेन सू०गा० संयमस्याख्यानम्। 53-57 नियुक्तिः पृष्ठः क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः - 520 9.1.7 संसारस्त्रीविरतस्य कर्मदृष्टिः आधाकर्मपरित्यागः प्रासुकभोजनं च परवस्त्रपात्रत्यागः शुद्धषणा च मात्राज्ञोऽगृद्धोऽक्ष्णोऽ- सू०गा० 522 प्रमार्जनोऽकण्डूयनश्च। 58-61 9.1.8 अप्रतिभणतो यतनया पथि प्रेक्षिण: चर्याशीतेऽध्वनि स्कन्धे बाहोरनालम्बः अप्रतिज्ञस्य सूगा० भगवतो विहारः। 62-64 - 528 नवमाऽध्ययने द्वितीयोद्देशक: - 523-524 (शय्या-वसतिः) सूगा०६५-८० - 529-534 9.2.1 भगवच्छय्यायां शिष्यप्रश्न: आवेशनसभादौ प्रत्रयोदशवर्षी सू०गा० भगवतो निवासः। 65-68 - 525 |9.2.2 निद्रात्यागे जागरणं
Page #36
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः आचाराङ्ग श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 25 // विषया 535 नकमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रमःविषयः सूत्रम् अप्रमत्तस्य बहिश्चवमित्वा सू०गा० दण्डकुक्कुरादिना ध्याने स्थितिः। 69-72 - 530-531 वधादिः निवारकस्या सू०गा० 9.2.3 भीमोपसर्गादिसहनं भावश्छुत्कारकरणं च / 81-84 ऐहलौकिकादिशब्दसहनं |9.3.2 लाढ़े यष्टिनालिकां गृहीत्वा विरूपस्पर्शसहनं रत्यरत्योरभिभवो शाक्यादेविहारेऽपि दशनादिना ऽबहुवादिता च-जनैः प्रश्ने मौने दुश्वरत्वम् अद्वन्द्वोऽदण्डो व्युत्सृष्टकायो कषाये समाधि:गृहिप्रश्न उत्तरेऽनुत्तरे ग्रामकण्टकसोढ़ा लाढे कषाये मौनेन ध्यानं निबिडे शीते स्थानस्याप्राप्तावपिऽरणे सू०गा० निवातसंघाटीवयादिसेवि नाग इव स्थिरो वीरः। 85-88 ष्वपरेष्वप्रतिज्ञो भगवान् सू०गा० 9.3.3 ग्रामप्रवेशेऽपि निवारणं प्रतिमास्थायी। 73-76 - 531-532 दण्डादिनाऽऽघाते आक्रोशे 9.2.4 प्रस्तुतविधेर्बहुशः सू०गा० छेदे लोचे पांशौ पाते सेवनम्। 77-80 व्युत्सृष्टकायस्य दुःखनवमाऽध्ययने तृतीयोद्देशकः सहन रणे शूर इव विरूप(परीषहाः) सूगा०८१-९४ - स्पर्शेऽचलो भगवान् सू०गा० 1 तृणशीततेजआदिस्पर्श उपसंहारः। 89-94 सहनं लाढे प्रान्तशय्या नवमाऽध्ययने चतुर्थोद्देशक: सनादिः लाढे (आतङ्किते चिकित्सा) 95-111 2.3. - 537-538 // 25 // - 538-5474
Page #37
--------------------------------------------------------------------------
________________ नियुक्तिः पृष्ठः / नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 26 // विषयः सूत्रम् प्रमादत्यागः यावज्जीवमायतयोगादिः सू०गा० उपसंहारः। 107-111 आचाराड़सूत्रस्य विषयानुक्रमः - 538-539 // इति श्रीआचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धस्यानुक्रमः॥ विषयः सूत्रम् 9.4.1 रोगेऽप्यवमौदरिकोऽचिकित्सा च संशोधनवमनादेस्त्यागः विरतो भगवान् शिशिरे छायायां ध्याता ग्रीष्मे आपते सू०गा० रूक्षौदनाद्याहारः। 95-98 शिशिरग्रीष्मयोर्मासार्द्धमासादिना पानभोजनं पापस्य त्रिविधं सूगा० त्रिविधेन विरतिः। 99-102 परकृताहारसेवावायसादेब्राह्मणादेवृत्तिच्छे दमप्रीतिक परिहत्य सू०गा० ग्रासैषणा। 103-106 4 आर्द्रशुष्कादौ पिण्डे समता भगवतो ध्यानं कषायादिरहितस्य 9.4.3
Page #38
--------------------------------------------------------------------------
_
Page #39
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः मङ्गलम् / / अर्हम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-१-ग्रन्थाङ्कः-१/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः ॐ नमः सर्वज्ञाय॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् / बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रंसुविनिश्चितंयथा, जगाद वीरोजगते हिताय यः। तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः॥२॥ शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् / तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् // 3 //
Page #40
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः मङ्गलम् श्रीआचाराङ्ग इह हि रागद्वेषमोहाभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय नियुक्ति हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेशश्रीशीला० वृत्तियुतम् मन्तरेण, आप्तश्च रागद्वेषमोहादीनांदोषाणामात्यन्तिकप्रक्षयात्, स चाहत एव, अतःप्रारभ्यतेऽर्हद्वचनानुयोगः, सच चतुर्धा, श्रुतस्कन्धः१ तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, // 2 // गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, सच प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तं चरणपडिवत्तिहेउं जेणियरे तिण्णि अणुओग त्ति, तथा चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया। दविए दंसणसोही सणसुद्धस्स चरणं तु॥१॥ गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तं श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥१॥ तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयम्, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं सुयं मे आउसंतेणं भगवया एवमक्खाय मित्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमिति श्रुतज्ञानम्, तच्च नन्द्यन्तःपातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणम्, मध्यमङ्गलं लोकसाराध्ययनपञ्चमो देशकसूत्रं से० जहा० वि हरए पडिपुण्णे चिट्ठइ समंसि भोमे उवसन्तरए सारक्खमीण इत्यादि, अत्र च हृदगुणैराचार्यगुणोउत्कीर्तनम्, आचार्याश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं Oमोहाद्यभिभूतेन (मु०)। चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः / चरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः / द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य चरणं तु ॥१॥0से जहा केवि हरए....भोम्मे (मु०)सारक्खमाणे (मु०)।
Page #41
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 3 // नवमाध्ययनेऽवसानसूत्रं अभिनिव्वुडे अमाई आवकहाए भयवं समियासी अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेदाविप्रति- श्रुतस्कन्धः 1 पत्त्याध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादने प्रथममध्ययन शस्त्रपरिज्ञा, नैवाध्ययनानामपि मगलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गलम्, ज्ञानरूपत्वात्, ज्ञानस्य च निर्जरार्थत्वात्, प्रथमोद्देशकः निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तं जं अन्नाणी कम्मखवेइ बहुयाहि वासकोडीहिं / तं नाणी तिहिँ गुत्तो खवेइ उस्सासमित्तेणं अनुयोगः // 1 // (बृ०क०भा०११७०) मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलम्, मा भूगलो विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोऽवसेयमिति / साम्प्रतमाचारानुयोगः प्रारभ्यते- आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादुनुपश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽणुयोगः, सचामीभिद्वारैरनुगन्तव्यः, तद्यथा निक्खेवेगट्ठनिरुत्तिविहिपवित्ती य केण वा कस्स / तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो // 1 // तत्र निक्षेपो-नामादिः / सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा- आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतव्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपश- // 3 // Oकन्दोच्छेद्यविप्रतिपत्याध्यान० (मु०)। 0 प्रतिशिष्येति (प्र०)। यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः / तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण // 1 // 0 योगोऽनुयोगः (मु०)।
Page #42
--------------------------------------------------------------------------
________________ श्रीआचाराड़ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 4 // प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः अनुयोगः मिकादिभावैः, तेषां चानुयोगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयम्, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् केनेति द्वारं विवियते, तथोपक्रमादीनिच द्वाराणि प्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन?, यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा प्रदर्श्यते देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी / अविकत्थणो अमाई थिरपरिवाडी गहियवक्को // 1 // जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू / आसन्नलद्धपइभो णाणाविहदेसभासण्णू // 2 // पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू / आहरणहेउकारणणयणिउणो गाहणाकुसलो // 3 // ससमयपरसमयविऊ गंभीरो दित्तिम सिवो सोमो / गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं // 4 // आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणम्, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी जातिस्तत्संपन्नो विनयादिगुणवान् भवति, यत्राकृतिस्तत्र गुणा वसन्ती ति रूपग्रहणम्, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् राजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषु समचित्तो भवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाछुत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः सुखं व्याख्यामवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयिष्यति, हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, स्वसमयपर®नानाविधदेशजा: शिष्या: व्याख्यानं सुखमवभोत्स्यन्ते (मु०)। // 4 //
Page #43
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // समयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे। श्रुतस्कन्धः 1 मार्याद्युपशमनात्, सौम्यः सर्वजनमनोनयनरमणीय, गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे प्रथममध्ययनं शस्त्रपरिज्ञा, योग्यो भवति // तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो प्रथमोद्देशकः नयश्च तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः-व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, स। अनुयोगद्वाराणि च शास्त्रीयलौकिकभेदाद् द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्तव्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोदैव / निक्षेपणमनेनास्मादस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, सच त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्याभिधानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादिविशेषाभिधाननामादिन्यासः, सूत्रालापकनिष्पन्नश्च सूत्रालापकानांनामादिन्यसनमिति / अनुगमनमनेनास्मादस्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, स च द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्चेति, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घातनिर्युक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा उद्देसे णिद्देसे या णिग्गमे खेत्तकालपुरिसे य / कारणपञ्चयलक्खण णए समोयारणाऽणुमए॥१॥ किं कतिविहं कस्स कहिं केसु कह केच्चिरं हवइ कालं। // 5 // सर्वजननयनमनोरमणीयः (मु०)10 नयः (मु०)10 उद्देशो निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च / कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् // 1 // किं कतिविधं कस्य क केषु कथं कियचिरं भवति कालम्।
Page #44
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 6 // कइ संतरमविरहियं भवागरिस फासणणिरुत्ती॥२॥ सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनम्, |श्रुतस्कन्धः१ सच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति / अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण प्रथममध्ययनं शस्त्रपरिज्ञा, नयन्ति परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति / साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां / प्रथमोद्देशक यथायोगं किञ्चिद् बिभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थ प्रेक्षापूर्वकारिणांच प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्ति: 1 नियुक्तिकारो गाथामाह सम्बन्धाभिव्यादिः ___नि०- वंदित्तु सव्वसिद्धे जिणे अ अणुओगदायए सवे / आयारस्स भगवओ निजृत्तिं कित्तइस्सामि // 1 // तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनम्, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदि अभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी। धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादकम्, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्यः, रागद्वेषजितो जिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्त्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, वन्दित्वे ति क्त्वाप्रत्ययस्यो // 6 // त्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-आचारस्य यथार्थनाम्नः भगवत इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चये4- कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः // 2 //
Page #45
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 7 // नार्थप्रतिपादिका युक्तिनियुक्तिस्तां कीर्तयिष्ये अभिधास्ये इति अन्तस्तत्त्वेन निष्पन्नां नियुक्तिं बहिस्तत्त्वेन प्रकाशयिष्या- श्रुतस्कन्धः१ मीत्यर्थः॥१॥ यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयति प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- आयार अंग सुयखंध बंभ चरणे तहेव य सत्थे य / परिण्णाए संणाए निक्खेवो तह दिसाणं च // 2 // प्रथमोद्देशकः 2 आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति / तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नियुक्ति: 2-3 निक्षेपपदानि नामनिष्पन्ने निक्षेपे द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति। नियुक्ति: 4-5 // 2 // एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह निक्षेपचतुष्टयं एकार्थिकानि नि०- चरणदिसावजाणं निक्खेवो चउविहो य नायव्वो। चरणंमि छव्विहो खलु सत्तविहो होइ उदिसाणं // 3 // चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा®सम्भवमायोज्यम् / / 3 / / नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह नि०- जत्थ य जंजाणिज्जा निक्खेवं निक्खिवे निरवसेसं / जत्थ वि य न जाणिज्जा चउक्कयं निक्खिवे तत्थ // 4 // यत्र चरणदिक्शब्दादौ यं निक्षेपं-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥ 4 // प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि नि०- आयारे अंगंमि य पुव्वुद्दिट्ठो चउक्कनिक्खेवो। नवरं पुण नाणत्तं भावायारंमि तं वोच्छं // 5 // 0 चान्द्रमतेन णिज उभयपदभावात् / 0 चउक्कओ इत्यपि पाठः।
Page #46
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 8 // क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते- भावा | श्रुतस्कन्धः 1 चारविषय इति // 5 // यथाप्रतिज्ञातमाह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे / समोयारे सारो य सत्तहि दारेहि नाणत्तं // 6 // प्रथमोद्देशकः तस्य भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः- प्रवर्तनाऽऽचारस्याभूत् तच्च वाच्यम्, तथा नियुक्तिः४-७ निक्षेपचतुष्टयं प्रथमाङ्गता च वाच्या, तथा गणी- आचार्यस्तस्य कतिथं स्थानमिदमिति च वाच्यम्, तथा परिमाणं इयत्ता वाच्या, तथा किं | एकार्थिकानि वसमवतरतीत्येतच्च वाच्यम्, तथा सारश्च वाच्यः, इत्येभिः सप्तभिारः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः॥ 6 // अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह नि०- आयारो आचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा // 7 // आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनु-8 सर्तव्यःणामण-धोयण-वासण-सिक्खावण-सुकरणाविरोहीणि / दव्वाणि जाणि लोए दव्वायारं वियाणाहि // 1 // भावाचारो द्विधा- लौकिको लोकोत्तरश्च, तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा, तद्यथा काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे। वंजणअत्थतदुभए अट्ठविहोणाणमायारो // 1 // दर्शनाचारोऽप्यष्टधैव, तद्यथा निस्संकियनिक्कंखिय निवितिगिच्छा अमूढदिट्ठी य। उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ॥ प्रवर्तनमाचा० (मु०)। कतिविधं (मु०)। 0 नामनधावनवासनशिक्षणसुकरणाविरोधीनि / द्रव्याणि यानि लोके द्रव्याचारं विजानीहि // 1 // 0 कालो विनयः बहुमानः उपधानं तथा अनिवः / व्यञ्जनमर्थस्तदुभयस्मिन् अष्टविधो ज्ञानाचारः॥१॥ निश्शङ्कितो निष्कासितो निर्विचिकित्सोऽमूढदृष्टिश्च / उपबृंहा - // 8
Page #47
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 9 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 4-7 | निक्षेपचतुष्टयं एकार्थिकानि 2 // चारित्राचारोऽप्यष्टधैव, तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ। पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो // 3 // तपआचारो द्वादशधा, तद्यथा अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ / कायकिलेसो संलीणया य बज्झो तवो होइ // 4 // पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अभिंतरओ तवो होइ ॥५॥वीर्याचारस्त्वनेकधा अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो। जुंजइ य जहाथामं नायव्वो वीरियायारो॥६॥ एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् / इदानीमाचालः, आचाल्यतेऽनेनातिनिबिडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा / इदानीमागाल: आगालनमागाल:-समप्रदेशाद्यवस्थानम्, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानम्, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा / इदानीमाकरः, आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थः, निर्जरादिरत्नानामत्र लाभात् / इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासोज्ञानादिरेव / इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्तव्यता दृश्यते। इदानीमङ्गम्, अज्यते-व्यक्तीक्रियते अस्मिन्नित्यङ्गम्, नामाघेव, तत्र व्यतिरिक्तं शिरोबाह्वादि, भावाङ्गमयमेवाचारः / इदानीमाचीर्णम्, आचीर्णं- आसेवितम्, तच्च नामादिषोढा, - स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टौ // 2 // तिम्र एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः। प्रवचनमातर इमास्तासु स्थितश्चरणसंपन्नः / / 3 / / अनशनमवमौदर्य वृत्तिसंक्षेपणं रसत्यागः / कायक्लेशः संलीनता च बाह्यं तपो भवति // 4 // प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः। ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति // 5 / / अनिगूहितबलवीर्यः | पराक्रमते यो यथोक्तमायुक्तः / युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः // 6 / / 0 इदानीमाचीर्ण आसेवितम् (मु०)।
Page #48
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 10 // 8-9 तत्र व्यतिरिक्तं द्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणम्, क्षेत्राचीर्णं वाल्हीकेषुसक्तवः कोकणेषुपेया, कालाचीण श्रुतस्कन्धः१ त्विदं- सरसो चंदणपंको अग्घइ सरसा य गंधकासाई / पाडलसिरीसमल्लिय पियाइँ काले निदाहमि // 1 // भावाचीर्णं तु प्रथममध्ययनं शस्त्रपरिज्ञा, ज्ञानादिपञ्चकम्, तत्प्रतिपादकश्चाचारग्रन्थः / इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्दा, व्यतिरिक्ता प्रथमोद्देशकः मनुष्यादिजातिः, भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति / इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं नियुक्तिः वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति / एते प्रवर्तनाद्वारेऽस्य किञ्चिद्विशेषादेकमेवार्थं विशिंषन्तः प्रवर्त्तन्त इत्येकार्थिकाः, शक्रपुरन्दरादिवत्, एकार्थाभिधायिनांच छन्दश्चिति-बन्धानु- प्रथमत्वम् लोम्यादिप्रतिपत्त्यर्थमुद्धट्टनम्, उक्तं च बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो / संतगुणदीवणा वि य एगत्थगुणा हवंतेए // 1 // // 7 // इदानीं प्रवर्त्तनाद्वारम्, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह नि०- सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए। सेसाई अंगाई एक्कारस आणुपुवीए॥८॥ दारं / सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति // 8 // इदानीं प्रथमत्वे हेतुमाह नि०- आयारो अंगाणं पढमं अंगं दुवालसण्हंपि / इत्थ य मोक्खोवाओ एस य सारो पवयणस्स // 9 // दारं / / __अयमाचारो द्वादशानामङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह- यतोऽत्र मोक्षोपायश्चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य 0 सरसश्चन्दनपङ्कोऽर्घति सरसा च गन्धकाषायिकी / पाटलशिरीषमल्लिकाः प्रियाः काले निदाघे / 0 पाडलि (मु०)। 0 बन्धानुलोमता खलु शास्त्रे चल लाघवमसंमोहः / सद्गुणदीपनमपि च एकार्थगुणा भवन्त्येते / / 1 / /
Page #49
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 8-9 प्रवर्त्तनाद्वारेऽस्य प्रथमत्वम् विक्तिः सारःप्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वादस्य प्रथमतयोपन्यास इति॥९॥ इदानीं गणिद्वारम्, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह नि०- आयारम्मि अहीए जंनाओ होइ समणधम्मो उ / तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं // 10 // यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथममाद्यं प्रधानं वा गणिस्थानमिति॥१०॥ इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह नि०- णवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं // 11 // तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको वेद इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः-क्षायोपशमिकभाववर्त्ययमाचार इति / सह पञ्चभिश्चूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनीचूडा, तत्र प्रथमा पिंडेसण सेन्जिरियाभासज्जाया य वत्थपाएसाउगहपडिमत्तिसप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनम्, बहुबहुतरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाहः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपातरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेण पदपरिमाणेन भवतीति // 11 // इदानीमुपक्रमान्तर्गतं समवतारद्वारम्, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह नि०- आयारग्गाणत्थो बंभच्चेरेसु सो समोयरइ / सोऽवि य सत्थपरिणाएँ पिंडिअत्थो समोयरइ // 12 // Oपिंडेसणसिजिरिया भासा वत्थेसणा य पाएसा इति प्र०। // 1
Page #50
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गा नि०- सत्थपरिण्णाअत्थो छस्सुवि काएसु सो समोयरइ। छजीवणियाअत्थो पंचसुवि वएसु ओयरइ // 13 // नियुक्ति नि०- पंच य महव्वयाइंसमोयरंते य सव्वदव्वेसुं / सव्वेसिं पज्जवाणं अणंतभागम्मि ओयरइ // 14 // श्रीशीला० वृत्तियुतम् उत्तानार्थाः, नवरं आचाराग्राणि चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया- अगुरुलघ्वादयस्तेषामनन्तभागे व्रताश्रुतस्कन्धः१ नामवतार इति // 12-13-14 // कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?, तदाह॥१२॥ नि०- छजीवणिया पढमे बीए चरिमे य सव्वदव्वाइं। सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं // 15 // दारं / / 9 छज्जीवणिया इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं / छव्विहपरिवुड्डीए छट्ठाणासंखया सेढी // 1 // अन्ने के पज्जाया? जेणुवउत्ता चरित्तविसयम्मि / जे तत्तोऽणतगुणा जेसिं तमणंतभागम्मि // 2 // अन्ने केवलगम्मत्ति ते मई ते य के तदन्भहिया? / एवंपि होज तुल्ला णाणतगुणत्तणं जुत्तं // ३॥आ० / सेढी सणाणदसणपज्जाया तेण तप्पमाणा सा / इह पुण चरित्तमेत्तोपयोगिणो तेण ते थोवा // 4 // अयमासामर्थो लेशत:-नन्वित्यसूयायाम, संयमस्थानान्यसंख्यातानि द्रव्यार्थतया तावद्भवन्ति, तेषां यजघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणम्, सर्वनभःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुम्, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागे व्रतानि वर्तेरन्निति / स्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं षड्जीवनिकायः प्रथमे द्वितीये चरमे च सर्वद्रव्याणि। शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ।७॥शाचो०। सेढीसु(मु०)। तानि तावद्भवन्ति (मु०) श्रुतस्कन्धः१] प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 13-14 परिमाणं नियुक्ति: 15 महाव्रतानां सर्वद्रव्येष्ववतारः // 12 //
Page #51
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 16-19 ब्रह्मनिक्षेपाः श्रुतस्कन्धः 1 श्रीआचाराङ्ग राजभवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाहुत्वम्, एवमपि ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति नियुक्ति- / अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारित्रपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणाश्रीशीला० वृत्तियुतम् सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः॥१५॥ इदानीं सारद्वारम्, कः कस्य सारः? इत्याह॥१३॥ नि०- अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो? / अणुओगत्थो सारो तस्सवि य परूवणा सारो // 16 // स्पष्टा, केवलमनुयोगार्थो- व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा- यथास्वं विनियोग इति // 16 // अन्यच्च नि०-सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं / निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति // 17 // दारं // स्पष्टैव ॥१७॥इदानीं श्रुतस्कन्धपदयो मादिनिक्षेपादिकं पूर्ववद्विधेयम्, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह नि०- बंभम्मि(म्मी) य चउक्कं ठवणाए होइ बंभणुप्पत्ती / सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च // 18 // तत्र ब्रह्म नामादिचतुर्द्धा, तत्र नामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टयज्ञोपवीताधाकृतिमल्लेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानांवर्णानां नवानां च वर्णान्तराणामुत्पत्तिर्भणनीयेति // 18 // यथाप्रतिज्ञातमाह नि०- एक्का मणुस्सजाई रज्जुप्पत्तीइ दो कया उसभे / तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि // 19 // ®आचार्या आहुः (प्र०)। 70 कृतिमृल्लेप्यादौ (मु०)। // 13 //
Page #52
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 14 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 20-21 वर्णवर्णान्तरोत्पत्तिः यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौ भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच्च शूद्राः, पुनरग्न्युत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद्वैश्याः, भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धास्त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते // 19 // साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाह___ नि०- संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो। एए दोवि विगप्पा ठवणा बंभस्स णायव्वा // 20 // संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् // 20 // साम्प्रतं पूर्वसूचितं वर्णत्रयमाह- यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह नि०- पगईचउक्कगाणंतरे य ते हुंति सत्त वण्णा उ। आणंतरेसु चरमो वण्णो खलु होइ णायव्वो // 21 // प्रकृतयश्चतस्रः- ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्र्याः प्रधानसंकरभेदौ वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीति भावः॥२१॥ इदानीं वर्णान्तराणां नवानां नामान्याह 0जे राय अस्सिता ते खत्तिआ जाया, अणस्सिया गिहवइणो जाया, जया अग्गी उप्पण्णो तया पागभावस्सिता सिप्पिया वाणियगा जाया, तेहिं तेहि सिप्पवाणिज्जेहिं वित्तिं विसंतीति वइस्सा उप्पण्णा / भट्टारए पव्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया, णिस्सिता बंभणा जाया, माहणत्ति उक्कस्सगभावा धम्मपिआ जं। च किंचिवि हणतं पिच्छंति तं निवारेंति मा हण भो मा हण, एवं ते जणेण सुकम्मनिबत्तितसण्णा बंभणा जाया / जे पुण अणस्सिता असिप्पिणो असावगा ते वयं खला इतिकाउं तेसु तेसु पओयणेसु हिंसाचोरियादियासु दुब्भमाणा सोगदोहणसीला सुद्दा संवुत्ता (इति चूर्णिः). // 14 //
Page #53
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 15 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, | प्रथमोद्देशकः नियुक्तिः 20-27 वर्णवर्णान्तरोत्पत्तिः नि०- अंबटुग्गनिसाया य अजोगवं मागहा य सूया य / खत्ता वइदेहा वि य चंडाला नवमगा हुंति // 22 // अम्बष्ठ उग्रः, निषादः, अयोगवं मागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति // 22 // कथमेते भवन्तीत्याहनि०- एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो य / बिइयंतरिअ निसाओ परासर्व तं च पुण वेगे॥२३॥ नि०- पडिलोमे सुहाई अजोगवं मागहो य सूओ अ / एगंतरिए खत्ता वेदेहा चेव नायव्वा // 24 // नि०- बितियंतरिए नियमा चण्डालो सोऽवि होइ णायव्वो। अणुलोमे पडिलोमे एवं एए भवे भेया॥२५॥ आसामर्थो यन्त्रकादवसेयः, तच्चेदं ब्रह्मपुरुषः | क्षत्रियः पुरुषः ब्राह्मण:पुरुषः शूद्रः पुरुषः वैश्यपुरुषः | क्षत्रिय:पुरुषः शूद्रःपुरुषः वैश्यपुरुषः शूद्रपुरुषः वैश्या स्त्री शूद्री स्त्री शूद्री स्त्री निषादः वैश्या स्त्री क्षत्रिया स्त्री ब्राह्मस्त्री क्षत्रिया स्त्री ब्राह्मस्त्री ब्राह्मस्त्री अम्बष्ठः / उग्रः परासवो वा अ(आ)योगवम् मागधः | सूतः क्षत्ता वैदेहः / चाण्डालः एतानि नव वर्णान्तराणि // 23-24-25 // इदानीं वर्णान्तराणां संयोगोत्पत्तिमाहनि०- उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं / अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं // 26 // नि०- सूद्देण निसाईए कुक्कुडओ सो उ होइ णायव्वो। एसो उ बिइयभेओ चउव्विहो होइ णायबो॥२७॥ अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदंखत्ता (य) विदेहा (मु०)।® परासरं (मु०)। 0 बितियंतरे (मु०)। पारासरो (मु०)। 9 तच्च प्रथमचतुष्कोष्ठकादवगन्तव्यम् (प्र०)। // 15 //
Page #54
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 16 // | कुक्कुड : श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्ति: 28 वर्णवर्णान्तरोत्पत्ति: नियुक्ति: 29 चरणनिक्षेपाः उग्रपुरुषः | विदेहः पुरुषः | निषादः पुरुषः शूद्रः पुरुषः क्षत्ता स्त्री क्षत्ता स्त्री | अम्बष्ठी स्त्री शूद्री स्त्री वा निषादस्त्री श्वपाकः | वैणवः | बुक्कसः गतं स्थापनाब्रह्म / / 26,27 // इदानीं द्रव्यब्रह्मप्रतिपादनाय आह नि०- दव्वं सरीरभविओ अन्नाणी बत्थिसंजमो चेव / भावे उ बत्थिसंजम णायव्वो संजमो चेव // 28 // ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तुसाधूनां बस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् / औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् // 1 // (प्रशमगा०१७७)॥ 28 // चरणनिक्षेपार्थमाह नि०- चरणंमि होइ छक्कं गइमाहारो गुणो व चरणं च / खित्तंमि जंमि खित्ते काले कालो जहिं जो उ॥२९॥ चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति- गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा- लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव // 29 // भावचरणमाह 7 कुक्कुरकः (मु०)। 0 वत्थि (मु०)। 0 वस्ति (मु०)। 0 जाओ (मु०)। // 16 //
Page #55
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 17 // नि०- भावे गइ आहारे गुणे गुणवओ पसत्थ अपसत्था / गुणचरणे ण पसत्थेण बंभचेरा नव हवंति // 30 // श्रुतस्कन्धः 1 भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचरणमपि शुद्ध प्रथममध्ययनं शस्त्रपरिज्ञा, पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनांसम्यग्दृष्टीनामपि सनिदानम्, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तर- प्रथमोद्देशकः गुणकलापविषयम्, इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते // 30 // नियुक्तिः 30-32 एतेषां चान्वर्थाभिधानानि दर्शयितुमाह अध्ययननामानि नि०- सत्थपरिण्णा 1 लोगविजओ 2 य सीओसणिज्ज 3 सम्मत्तं 4 / तह लोगसारनामं 5 धुयं 6 तह महापरिण्णा 7 य॥ नियुक्तिः 33-34 अर्थाधिकाराः नि०- अट्ठमए य विमोक्खो 8 उवहाणसुयं 9 च नवमगंभणियं / इच्चेसो आयारो आयारग्गाणि सेसाणि // 32 // स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि- आचाराग्राणीति // 31,32 // साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह नि०- जिअसंजमो 1 अलोगो जह बज्झइ जह य तं पजहियव्वं 2 / सुहदुक्खतितिक्खाविय 3 सम्मत्तं 4 लोगसारो 5 य // 33 // नि०- निस्संगया 6 य छट्टे मोहसमुत्था परीसहुवसग्गा 7 / निजाणं 8 अट्ठमए नवमे य जिणेण एवं ति 9 // 34 // तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो जियसंजमो त्ति जीवेषु संयमो जीवसंयमः-तेषु हिंसादिपरिहारः, स च जीवास्तित्व-8 परिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः / लोकविजये तु लोगो जह बज्झइ जह य तं पजहियवं // 910
Page #56
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 18 // ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्य- श्रुतस्कन्धः। यमर्थाधिकारः। तृतीये त्वयं-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति।चतुर्थे प्रथममध्ययन शस्त्रपरिज्ञा, त्वयं-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति। पञ्चमे त्वयं-8 प्रथमोद्देशकः चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति / षष्ठे त्वयं-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेना- नियुक्तिः प्रतिबद्धेन भवितव्यम् / सप्तमे त्वयं-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् 35-37 शस्त्रनिक्षेपाः सोढव्याः। अष्टमे त्वयं-निर्याणं- अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति / नवमे त्वयं-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रतिपादनं च शेषसाधूनामुत्साहार्थम्, तदुक्तं तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वयधुवंमि। अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ // 1 // किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं / होंति न उज्जमियव्वं सपञ्चवायंमि माणुस्से // 2 // (पञ्चव०८०१, आचा०नि०२७८-२७९)॥ 33,34 / / साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयं| नि०- जीवो छक्कायपरूवणा य तेसिं वहे य बंधोत्ति / विरईए अहिगारो सत्थपरिणाए णायवो॥३५॥ तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यम्, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीयम्, प्रथमोद्देशके जीवस्तद्धे बन्धो विरतिश्चेत्येवमिति // 35 // तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह // 18 // 0 उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः)। ॐ तत्प्रदर्शनं (मु०)। 0 तीर्थकरश्चतुर्ज्ञानी सुरमहितः ध्रुवं सेधितव्ये / अनिगृहितबलवीर्यः सर्व-2 स्थाम्नोद्यच्छति // 1 // किं पुनरवशेषैर्दुःखक्षयकारणात्सुविहितैः / भवति नोद्यन्तव्यं सप्रत्यपाये मानुष्ये // 2 // शामा अय
Page #57
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 19 // नि०-दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमाईयं / भावो य दुप्पउत्तो वाया काओ अविरई या॥३६॥ श्रुतस्कन्धः 1 शस्त्रस्य निक्षेपो नामादिश्चतुओं, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्लक्षारलवणादिकम्, भावशस्त्रं दुष्प्रयुक्तो प्रथममध्ययन शस्त्रपरिज्ञा, भावोऽन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः // 36 // परिज्ञापि चतुर्द्धत्याह प्रथमोद्देशकः नि०- दव्वं जाणण पच्चक्खाणे भविए सरीर उवगरणे। भावपरिण्णा जाणण पञ्चक्खाणे य भावेणं // 37 // नियुक्तिः 35-37 तत्र द्रव्यपरिज्ञा द्विधा- ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञा आगमनोआगमभेदाविधा, आगमतो ज्ञाताऽनुपयुक्तः, शस्त्रनिक्षेपाः नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यज्ञपरिज्ञा यो यत् द्रव्यं जानीते सूचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यज्ञपरिज्ञेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्ता द्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्त्विदमेवाध्ययनं ज्ञानक्रियारूपम्, नोशब्दस्य मिश्रवाचित्वात्, प्रत्याख्यानभावपरिज्ञापि तथैव, आगमतः पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्यायते- यथा कश्चिद्राजा अभिनवनगरनिवेशेच्छया भूखण्डानिल विभज्य समतया प्रकृतिभ्यो दत्तवान्, तथा कचवरापनयने शल्योद्धारे भूमिस्थिरीकरणे पक्केष्टकापीठप्रासादरचने रत्नाधुपादाने चोपदेशं दत्तवान्, ताश्च प्रकृतयस्तदुपदेशद्वारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयःराजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारो ®दविए (मु०)। एक्खाणं च (मु०)। ®द्रव्यपरिज्ञा..द्रव्यपरिज्ञेति (मु०)। तत्र व्यतिरिक्तद्रव्य (मु०)।७ भूस्थि० (मु०) ९०तदुपदेशानुसारेण (मु०)। // 19 //
Page #58
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 20 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 1 संज्ञास्वरूप: पणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः,तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति।साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयम्, लक्षणं त्विदं अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च / लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं // 1 // (आचा०नि० 880) इत्यादि, तच्चेदं सूत्रं सुयं मे आउसं! तेणं भगवया एवमक्खायं- इहमेगेसिंणो सण्णा भवइ / / सूत्रम् 1 // सुयं मे आउसं! तेणं भगवया एवमक्खायं इहमेगेसिं णो सण्णा भवति अस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयं- श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यातं- इह एकेषां नो संज्ञा भवति / एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते- भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा- श्रुतं आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकाव्युदासः, मयेति साक्षान्न पुनः पारम्पर्येण आयुष्मन्नि ति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा- आमृशता भगवत्पादारविन्दमिति अनेन विनय आवेदितो भवति, आवसता वा तदन्तिके इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतच्चार्थद्वयं आमुसंतेण आवसंतेणे त्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति, भगवते ति भगः- ऐश्वर्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, एव मिति ___®अल्पग्रन्थं महार्थं द्वात्रिंशद्दोषविरहितं यच्च / लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् // 1 // चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्। पत्तेयं पत्तेयं (गणहरा) सिस्सेहिं पञ्जुवासिज्जमाणा एवं भणंति-'सुयं मे० (इति चूर्णिः)। 0 विन्दम्, अनेन (मु०)। // 20 //
Page #59
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः | सूत्रम् 1 संज्ञास्वरूपः |नियुक्ति: 38 संज्ञास्वरूपः | // 21 // वक्ष्यमाणविधिना आख्यात मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, इहे ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वाऽऽख्यातमिति संबन्धः, यदि वा इहे ति संसारे एकेषां ज्ञानावरणीयावृतानां प्राणिनां नो संज्ञा भवति संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरम्, सानो प्रजायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम्। इदानीं चालना- ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति?, अत्र प्रत्यवस्था, सत्यमेवम्, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानम्, सा चेयं- अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधःप्राप्नोतीति कृत्वा, ताश्चेमाः कइणं भंते! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, तंजहा- आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्णत्ति, (प्रज्ञापना सू०) आसांच प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि- नोघट इत्युक्ते घटाभावमात्रं प्रतीयते, अर्थप्रकरणादिप्रसक्तनिषेधेन चाप्रसक्तस्य विधानम्, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तं प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः / स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् // 1 // इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति॥१॥साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह नि०-दव्वे सच्चित्ताई भावेऽणुभवणजाणणा सण्णा / मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता // 38 // 0 कति भदन्त! संज्ञाः प्रज्ञप्ताः?, गौतम! दश संज्ञाः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा क्रोधसंज्ञा मानसंज्ञा मायासंज्ञा लोभसंज्ञा ओघसंज्ञा लोकसंज्ञा / ००क्ते घटाभावमात्रं प्रतीयते अर्थप्रसक्तनिषेधेन चाप्रसक्तस्य (प्र०)। इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानम् (मु०)। // 21 //
Page #60
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 22 // संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्ता श्रुतस्कन्धः१ दिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञानं-संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा प्रथममध्ययन शस्त्रपरिज्ञा, अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति मइ होइ जाणणा पुण त्ति मननं मतिरवबोधः सा च प्रथमोद्देशकः मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था छ नियुक्तिः जन्तोर्जायते // 38 // सा च षोडशभेदेति दर्शयति 38-39 संज्ञास्वरूपः नि०- आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा / कोह माण माय लोहे सोगे लोगे य धम्मोहे // 39 // 8 आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञा मूर्छारूपा, मैथुनसंज्ञा स्त्र्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात्, विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच्च, क्रोधसंज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकल्परूपालौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरणीयक्षयोपशमान्मोहोदयाच्च भवति, धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानात्पञ्चेन्द्रियाणां सम्यग्मिथ्यादृशां द्रष्टव्याः, ओघसंज्ञा त्वव्यक्तोपयोगरूपा MAN // 22 // वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति / इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैवल निषिद्धा, इह एकेषां नो संज्ञा ज्ञानं-अवबोधो भवतीति // 1 // // 39 // प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रं
Page #61
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 23 // तंजहा- पुरथिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ श्रुतस्कन्धः१] प्रथममध्ययन आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ शस्त्रपरिज्ञा, अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति // सूत्रम् 2 // प्रथमोद्देशकः सूत्रम् 2 तंजहेत्यादि णो णायं भवतीति यावत् तद्यथेति प्रतिज्ञातार्थोदाहरणम्, पुरत्थिमाउ त्ति प्राकृतशैल्या मागधदेशीभाषानुवृत्त्या / दिक्स्वरूप: पूर्वस्या दिशोऽभिधायकात् पुरथिमशब्दात्पञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके नियुक्तिः 40-41 भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति / दिशतीति दिक्, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं दिक्स्वरूप: वेति भावः॥२॥ तां नियुक्तिकृन्निक्षेप्तुमाह नि०- नामं ठवणा दविए खित्ते तावे य पण्णवग भावे / एस दिसानिक्खेवो सत्तविहो होइ णायव्वो॥४०॥ नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेव्यस्य दिगित्यभिधानं नामदिक, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् // 40 // द्रव्यदिग्निक्षेपार्थमाह नि०- तेरसपएसियं खलु तावइएसुं भवे पएसेसुं। जं दव्वं ओगाढं जहण्णयं तं दसदिसागं // 41 // द्रव्यदिग् द्वेधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियंत्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रादेशिकमेव दिक्, न पुनईशप्रादेशिकं यत् कैश्चिदुक्तमिति, प्रदेशा:- परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो
Page #62
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गा द्रव्यदिगियमिति / तत्स्थापना / त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवृद्धिः कार्या॥ नियुक्ति 41 // क्षेत्रदिशमाहश्रीशीला वृत्तियुतम् नि०- अट्ठ पएसो रुयगो तिरिय लोयस्स मज्झयारंमि / एस पभवो दिसाणं एसेव भवे अणुदिसाणं // 42 // 00000 श्रुतस्कन्धः 1 / तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेवन्तौ सर्व्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः // 24 // प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको मध्य 1 दिशामनुदिशां च प्रभव उत्पत्तिस्थानमिति / स्थापना // 42 // आसामभिधानान्याह 4 दिशा 2-2 4 विदिशा 1-1 नि०- इंदग्गेयी जम्मा य नेरुती वारुणी य वायव्वा / सोमा ईसाणावि य विमला य तमा य बोद्धव्वा // 43 13 प्रदेशात्मकं श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 42-44 दिक्स्वरूपः वायव्य o. आसामा_न्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा चाध इति बोद्धव्या / / स्थापना // 43 // आसामेव स्वरूपनिरूपणायाह नि०- दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव / चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि / / 44 // 1 ऊर्ध्व - विमला र अधो- तमा 0 इंदग्गेई (मु०)। 0 चाध बोद्धव्या इति (मु०)। वायव्य सोम इशान गरणी* एन्द्री नैऋति आग्नेयी यमा क्षेत्रदिशा
Page #63
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 45-48 दिक्स्वरूपः श्रीआचाराङ्ग चतम्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतम्र एकप्रदेशरचनात्मिकाः अनुत्तरा वृद्धिरहिताः, नियुक्ति- उधिोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् // 44 // किञ्चश्रीशीला० वृत्तियुतम् नि०- अंतो साईआओ बाहिरपासे अपज्जवसिआओ। सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा // 45 // श्रुतस्कन्धः१ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इति कृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, सर्वाश्च दिशाप्यनन्त॥ 25 // प्रदेशात्मिका भवन्ति, सव्वा य हवंति कडजुम्म त्ति सर्वासां दिशांप्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रियमाणाश्चतुष्कावशेषा भवन्तीति कृत्वा, तत्प्रदेशात्मिकाच दिश आगमसंज्ञया कडजुम्मत्ति शब्देनाभिधीयन्ते, तथा चागमः कइ णं भंते! जुम्मा पण्णत्ता?, गोयमा! चत्तारि जुम्मा पण्णत्ता, तंजहा- कडजुम्मे तेउए दावरजुम्मे कलिओए। से केणटेणं भंते! एवं वुच्चइ?, गोयमा! जेणं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, सेणं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जवसिए दावरजुम्मे, Bएगपज्जवसिए कलिओए त्ति // 45 // पुनरप्यासां संस्थानमाह नि०- सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि / मुत्तावली य चउरो दो चेव हवंति रुयगनिभा॥ 46 // महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः,विदिशश्च मुक्तावलिनिभाः, उधिोदिग्द्वयंरुचकाकारमिति।। 46 // तापदिशमाह नि०- जस्स जओ आइच्चो उदेइ सा तस्स होइ पुव्वदिसा / जत्तो अत्थमेइ अवरदिसा सा उणायव्वा // 47 // नि०- दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं / एया चत्तारि दिसा तावखित्ते उ अक्खाया।। 48 // Oकति भदन्त! युग्माः प्रज्ञप्ताः?, गौतम! चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः त्र्योज द्वापर युग्मः कल्योजः। अथ केनार्थेन भदन्तैवमुच्यते?, गौतम! यो राशिश्चतुष्ककापहारेणापहियमाणोऽपह्रियमाणश्चतुष्पर्यवसितः स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितस्त्र्योजः, द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः। // 25 //
Page #64
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 26 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 49-55 दिक्स्वरूपः तापयतीति ताप आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमम्, केवलं दक्षिणपा दिव्यपदेशः / पूर्वाभिमुखस्येति द्रष्टव्यः॥ 47,48 / / तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह नि०- जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण / जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू // 49 // नि०- सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुव्वेणं तु उदेती अवरेणं अत्थमइ सूरो / / 50 // ये मन्दरस्य मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादित्वं वेदितव्यम्, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं स्पष्टम् // 49,50 // प्रज्ञापकदिशमाह - लवणसमुद्र तवमसमुद्र नि०- जत्थ य जो पण्णवओ कस्सवि साहइ दिसाण उ णिमित्तं / जत्तोमुहो य ठायई सा पुव्वा पच्छओ B अवरा // 51 // 0 प्रज्ञापकदिशा प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति // 51 // शेषदिक्साधनार्थमाह नि०- दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं / एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ॥५२॥ नि०- एयासिं चेव अट्ठण्हमंतरा अट्ट हुँति अण्णाओ। सोलस सरीरउस्सयबाहल्लासव्वतिरियदिसा॥ (c) पुव्वेणं उढेई (मु०)। 0 पूर्वादिदिक्त्वं (मु०)। 9 दिसासु य णिमित्तं / ....य ठाई (मु०)। पूर्वोत्तर(इशान) 16 दिशा 1 उवरिमा (उर्ध्व दिशा) १हेडा (अधो दिशा) - 18 दिशा दक्षिणावरा (मैकत्व) // 26 // पूर्वदक्षिणा(अभिः
Page #65
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग श्रुतस्कन्धः 1 नियुक्तिनि०- हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उहा। एया अट्ठारसवी पण्ण्वगदिसा मुणेयव्वा // 54 // प्रथममध्ययन श्रीशीला० | शस्त्रपरिज्ञा, वृत्तियुतम् नि०- एवं विगप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं। नामाई वुच्छामि जहक्कम आणुपुव्वीए॥५५॥ प्रथमोद्देशकः श्रुतस्कन्धः१ नि०-पुव्वा य पुव्वदक्खिण दक्खिण तह दक्खिणावरा चेव / अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव // 56 // नियुक्तिः // 27 // 56-60 नि०- सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्ती य॥५७॥ दिक्स्वरूपः नि०- हेट्ठानेरइयाणं अहोदिसा उवरिमा उ देवाणं / एयाइं नामाइं पण्णवगस्सा दिसाणं तु // 58 // एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति साम्प्रतमासां संस्थानमाह नि०- सोलस वी तिरियदिसा सगडुद्धीसंठिया मुणेयव्वा / दो मल्लगमूलाओ उद्दे अ अहेविय दिसाओ॥५९॥ षोडशापि तिर्यग्दिशःशकटोर्द्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एवोधिोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुघ्नाकारे गच्छन्त्यौ च विशाले भवत इति // 59 // Wआसां सर्वासां तात्पर्य यन्त्रकादवसेयम्, तच्चेदम् // भावदिग्निरूपणार्थमाह नि०- मणुया तिरिया काया तहऽग्गबीया चउक्तगा चउरो। देवा नेरइया वा अट्ठारस होंति भावदिसा // 60 // मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, तथा तिर्यश्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाःपञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव, एते // 27 //
Page #66
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 28 // षोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति // 60 // अत्र च सामान्य- श्रुतस्कन्धः१ दिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्ति प्रथममध्ययन शस्त्रपरिज्ञा, कृत्साक्षादर्शयति, भावदिक् चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह प्रथमोद्देशकः नि०- पण्णवगदिसट्ठारस भावदिसाओऽवि तत्तिया चेव / इक्विक्वं विंधेजा हवंति अट्ठारसऽट्ठारा // 61 // नियुक्तिः 61-63 नि०- पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो। जीवाण पुग्गलाण य एयासु गयागई अस्थि // 2 // दिक्स्वरूपः प्रज्ञापकापेक्षयाऽष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं सम्भवन्तीत्यत एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विन्ध्येत् ताडयेद्, अतोऽष्टादशाष्टादशकाः, ते च संख्ययात्रीणि शतानि चतुर्विंशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति / क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु,8 तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेति गाथाद्वयार्थः॥ 61-62 // अयं च दिक्संयोगकलापः अण्णयरीओ दिसाओ आगओ अहमंसी त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायं- इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतम्रः पूर्वादिका ऊधिोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवबोधोऽस्ति, संज्ञिनामपि केषाश्चिद्भवति केषाञ्चिन्नेति, यथाऽहममुष्या दिश:समागत इति / एवमेगेसिं णो णायं भवइत्ति एव मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाह नि०- केसिंचि नाणसण्णा अत्थि केसिंचि नत्थि जीवाणं / कोऽहं परंमि लोए आसी कयरा दिसाओ वा? // 63 // 0 औपपातिकवृत्त्याभिप्रायेणैष तृतीयसूत्रावतरणभागः, चूर्ण्यभिप्रायेण तु 'भविस्सामि' इति पर्यन्त उपसंहारः, भवति' इति तंजहा' इति चाधिकम् /
Page #67
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः | नियुक्ति: 63 दिक्स्वरूपः | सूत्रम् 3 आत्मसिद्धिः | पाखण्डिनश्च श्रीआचाराङ्गा 8 केषाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां यादृशी ज्ञानसंज्ञाऽस्ति केषाञ्चित्तु तदावृतिमतां न भवतीति / यादृग्भूता नियुक्ति संज्ञा न भवति तां दर्शयति- कोऽहं परस्मिन् लोके जन्मनि मनुष्यादिरासम्? अनेन भावदिग् गृहीता, कतरस्या वा दिशः श्रीशीला वृत्तियुतम् समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदाघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामार्गनिपतितस्तश्रुतस्कन्धः१ च्छाकृष्टश्वगणावलिह्यमानवदनों गृहमानीतो मदात्यये न जानाति कुतोऽहमागतः? इति, तथा प्रकृतो मनुष्यादिरपीति // 29 // गाथार्थः // 63 // न केवलमेषैव संज्ञा नास्त्यपराऽपि नास्तीति सूत्रकृदाह अत्थि मे आया उववाइए, नत्थि मे आया उववाइए। के अहं आसी? के वा इओ चुए इह पेच्चा भविस्सामि? // सूत्रम् 3 // 9 अस्ति विद्यते ममे त्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा जीवोऽस्तीति, किंभूतः?-औपपातिकः उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति, अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाश्चिदज्ञानावष्टब्धचेतसां न जायत इति / तथा कोऽहं नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं?, को वा इतो मनुष्यादेर्जन्मनः च्युतो विनष्टः इह संसारे प्रेत्य जन्मान्तरे भविष्यामि उत्पत्स्ये इति, एषा च संज्ञा न भवतीति // इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्प्रज्ञापकदिगुपात्ताऽत्र तु भावदिगित्यवगन्तव्यम् / ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिण्यात्मनि सिद्धे सति भवति, सति धर्मिणि धर्माश्चिन्त्यन्त इति वचनात्, स च प्रत्यक्षादिप्रमाणागोचरत्वाद्दुरुपपादः, तथाहि- नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, 7 वतां ज्ञानसंज्ञा (मु०) गणापलिहय० (मु०)। 0 को वा देवादि: इतो (मु०)। O०प्रमाणगोचरातीतत्वा० (मु०)। // 29 //
Page #68
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१] // 30 // अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनु- श्रुतस्कन्धः१ मानेन, तस्याप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनु प्रथममध्ययन शस्त्रपरिज्ञा, मानान्तर्भावाद् अन्यत्र (त्वे) च बाह्येऽर्थे सम्बन्धाभावादप्रमाणत्वम्, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, प्रथमोद्देशकः तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या, तदेवं प्रमाणपञ्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः। प्रयोगश्चायं- सूत्रम् 3 नास्त्यात्मा, प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधासम्भवेनानुत्थानमेव आत्मसिद्धिः पाखण्डिनश्च सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि- प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, संविन्निष्ठा हि विषयव्यवस्थितयो, घटपटादीनामपि रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्च न भूतगुणश्चैतन्यमाशङ्कनीयम्, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैव दिशोपमानादिकमपिस्वधियास्वविषये यथासम्भवमायोज्यम्, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः,शेषागमानांचानाप्तप्रणीतत्वादप्रामाण्यमेवेति / अत्र चास्त्यात्मेत्यनेन 8 क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावादिन एतदन्तपातित्वाच्चाज्ञानिका वैनयिकाश्च सप्रभेदा उपक्षिप्ताः, ते चामी असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा // 1 // तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना- अस्ति जीवः स्वतो नित्यः 0 प्रतिषेधाभावसम्भवेना० (मु०)। 0 स्वसंविन्निष्ठाश्च (मु०)। 0 ज्ञानिकवैनयिका (मु०)। // 30 //
Page #69
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 31 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 3 आत्मसिद्धिः पाखण्डिनश्च कालतः 1 अस्ति जीवः स्वतोऽनित्यः कालत: 2 अस्ति जीवः परतो नित्यः कालतः 3 अस्ति जीवः परतोऽनित्यः कालतः 4 इत्येवं कालेन चत्वारो भेदा लब्धाः, एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारों विकल्पा लभ्यन्ते, एते च पञ्च चतुष्कका विंशतिर्भवति, इयंच जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदाभवन्ति, ततश्चनव विंशतयः शतमशीत्युत्तरं भवति 180 / तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया ह्रस्वत्वदीर्घत्वे इव, नित्य:शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥ स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रपक्षमासर्तु अयनसंवत्सरयुगकल्पपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः 1 / द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयम्, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् 2 / तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति 3 / चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः 4 / तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां चत्वारश्चत्वारो (मु०)। होरात्र-मास० (प्र०)।
Page #70
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 3 आत्मसिद्धिः पाखण्डिनश्च श्रुतस्कन्धः१ // 32 // शुभोऽशुभोवा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति / अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?॥१॥स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः / नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ॥२॥केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गहान्मयूरान् ? कश्चोत्पलेषु दलसन्निचयं करोति? को वा दधाति विनयं कुलजेषु पुस्सु?॥ तथाऽन्येऽभिदधते-सर्वमेतज्जीवादीश्वरात्प्रसूतम्, तस्मादेवस्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेच्छुभ्रं वा स्वर्गमेव वा ॥१॥तथाऽन्ये ब्रुवते-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि?, आत्मनः, कः पुनरयमात्मा?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः उक्तञ्च एक एव हि भूतात्मा, देहे देहे व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् // 1 // तथा पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य मित्यादि / एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम्॥ तथाऽक्रियावादिनो-नास्तित्ववादिनः, तेषामपिजीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा- नास्ति जीवःस्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैव, सप्त द्वादशकाश्चतुरशीतिरिति 84 / अयमत्रार्थः ®द्वादशैते, (मु०)। // 32 //
Page #71
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् // 33 // नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा?, न चात्मनस्ताहगस्ति किञ्चिल्लक्षणं श्रुतस्कन्धः१ येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महिध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां नाधिगम्यते वस्तु तन्नास्त्येव, प्रथममध्ययन शस्त्रपरिज्ञा, यथा वियदिन्दीवरम्, तस्मानास्त्यात्मेति / द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकं तत्परतोऽपि प्रथमोद्देशकः नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्व-8 सूत्रम् 3 आत्मसिद्धिः मध्यवसीयते, उक्तंच यावद्दृश्यं परस्तावद्भागः सचन दृश्यतेइत्यादि, तथा यदृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा?, पाखण्डिनश्च अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् / काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥ सत्यं पिशाचाः स्म वने वसामो, भेरि कराग्रैरपि न स्पृशामः / यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति // 2 // यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्ति- मयि तालं पतिष्यति, नापि तालस्याभिप्रायः- काकोपरि पतिष्यामि, अथ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवं सर्वं जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति / एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकर्त्तव्यः॥ तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी- जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयं-सन् जीव इति को वेत्ति? किंवा तेन ज्ञातेन?, असन् जीव इति कोजानाति? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि ®महीध्रः = पर्वतः। ॐ नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत् (मु०)। 0 वियत् = आकाशः, इन्दीवरं = कमलम्। // 33 //
Page #72
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 34 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, सूत्रम् 3 आत्मसिद्धिः पाखण्डिनश्च प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकाल पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति / तत्र सन् जीव इति को वेत्ति? इत्यस्यायमर्थः- न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः / अपि च- तुल्येऽप्यपराधेऽकामकरणे लोके स्वल्पो दोषः, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् तथा वैनयिकानांद्वात्रिंशद्भेदाः, ते चानेन विधिना भावनीयाः-सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसुमनोवाक्कायप्रदानचतुर्विधविनयकरणात्, तद्यथा-देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि। एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्तं च "विणया णाणं णाणाओ दंसणं दसणाहि चरणं च / चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं॥ 1 // अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वं?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपि 0 विकल्पत्रयमुत्पत्युत्तर०(मु०)विनयात् ज्ञानं ज्ञानाद्दर्शनं दर्शनात् (ज्ञानदर्शनाभ्यां)चरणं च / चरणात् (ज्ञानदर्शनचारित्रेभ्यः) मोक्षो मोक्षे सौख्यमनाबाधम् // 1 //
Page #73
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 35 // श्रुतस्कन्धः 1| प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 4 जातिस्मृत्यादिना ज्ञानम् नात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयादृते न सम्भवतीति प्रतिपन्नाः / तत्रानेन सामान्यात्माऽस्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः / सन्ति न शून्यं ब्रुवतस्तद-भावाच्चाप्रमाणं स्यात् ॥१॥प्रतिषेद्धप्रतिषेधौ स्तश्वेच्छून्यं कथं भवेत्सर्वम् ? / तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः // 2 // एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥३॥गतमानुषङ्गिकम्, प्रकृतमनुम्रियते तत्रेह एवमेगेसिं णो णायं भवई इत्यनेन केषाश्चिदेव संज्ञानिषेधात्केषाश्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात्तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वात्सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद्दर्शयितुमाह से जं पुण जाणेज्जा सह सम्मुइयाए परवागरणेणं अण्णेसिंवा अंतिए सोच्चा तंजहा पुरत्थिमाओवा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ वा अणुदिसाओ आगओ अहमंसि, एवमेगेसिं जं णायं भवति- अत्थि मे आया उववाइए, जो इमाओ (दिसाओ) वा अणुदिसाओ अणुसंचइ सव्वाओ दिसाओ सव्वाओ अणुदिसाओं सोऽहं / / सूत्रम् 4 // से जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽह मिति से इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनम्, तथा कोऽहमभूवमतीतजन्मनि देवो नारकस्तैर्यग्योनों मनुष्यो वा? स्त्री पुमान्नपुंसको वा?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवादिर्भवि (r) संमइयाए (मु०)। (r) अण्णेसिं अंतिए वा (मु०)। अणुसंसरइ (इति पा०)10 दिसाओ अणुदिसाओ (मु०)। 7 नारकस्तिर्यग्योनो (मु०)। // 35 //
Page #74
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 36 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशक: सूत्रम् 4 जातिस्मृत्यादिना ज्ञानम् ज्यामीत्येतत्परामृश्यते, जानीयाद् अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान् दिगागमनादिकंजानीयात्, यः पुनर्जानीयात्स एवं सह सम्मुइए त्ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायाम्, मतिर्ज्ञानम्, अयमत्र वाक्यार्थःआत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिन्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, नपुनर्यथा वैशेषिकाणांव्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति / यदि वा सम्मुइए ति स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणम्, सहशब्दश्चासमस्त इति, सत्यपि चात्मनःसदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वाऽवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमन:पर्यायकेवलानां स्वरूपमन्यत्र विस्तरेणोक्तम्, जातिस्मरणं त्वाभिनिबोधिक-ल विशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वम्, तस्य तेन वा व्याकरणं- उपदेशस्तेन जीवांस्तद्भेदांश्च पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुन रन्येषां तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति-तद्यथा-8 पूर्वस्या दिश आगतोऽहमस्मि, एवंदक्षिणस्याः पश्चिमाया उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञातं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानान्तरमेषामेतदपि ज्ञातं भवति- यथाऽस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण उपपादुको भवान्तरसंक्रातिभागसर्वगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति / स च द्रव्यकषाय®सम्मइयाए (मु०)। 0 सम्मइए (मु०)। 0 ज्ञानं (मु०)। // 36 //
Page #75
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 37 // योगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति श्रुतस्कन्ध:१ उपन्यस्ताः। तथाऽस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् अनुसञ्चरति गतिप्रायोग्यकर्मोपादानादनुपश्चात् प्रथममध्ययनं शस्त्रपरिज्ञा, सञ्चरत्यनुसञ्चरति, पाठान्तरं वा अणुसंसरइ त्ति दिग्विदिगागमनं भावदिगागमनं वा स्मरतीत्यर्थः। साम्प्रतं सूत्रावयवेन प्रथमोद्देशकः पूर्वसूत्रोक्तमेवार्थमुपसंहरति- सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति अनुसंस्मरतीति वासः अहमित्यात्मो-9 नियुक्तिः 64-66 ल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति / इममेवा) नियुक्तिकृदर्शयितु विशिष्टसंज्ञा मना गाथात्रितयमाह नि०- जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोच्चा / जाणगजणपण्णविओ जीवं तह जीवकाए वा // 64 // नि०- एत्थ य सह संमुइएत्ति जं पयं तत्थ जाणणा होई। ओहीमणपज्जवनाणकेवले जाइसरणे य॥६५॥ नि०- परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि / अण्णेसिं सोउ त्ति य जिणेहिँ सव्वो परो अण्णो॥६६॥ कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति ।अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यन्येषामित्येतत्पदं तावदाचष्टे-अन्येषां वाऽतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा जाणगजणपण्णविओ इत्यनेन परव्याकरणमुपात्तम्, तेनायमों-ज्ञापक:- तीर्थकृत्तत्प्रज्ञापितश्च जानाति, यज्जानाति तत् स्वत एव दर्शयति- सामान्यतो जीव मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा जीवकायांश्च पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्यु // 37 // देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च सह सम्मुइए त्ति सूत्रे यत्पदं तत्र जाणणत्ति ज्ञानमुपात्तं भवति, मनि ज्ञाने मननं 7 दिग्विदिशां गमनं (मु०)। (r) सह संमइअत्ति जं एअं (मु०), सह संमुइएत्ति सुए णं पयं (प्र०)। 0 सोच्चंतिय (मु०)। 7 सम्मइए (मु०)।
Page #76
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 38 // 64-66 मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति अवधिमनःपर्यायकेवलजातिस्मरणरूप मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा श्रुतस्कन्धः 1 भवान् जानाति, एवं मनःपर्यायज्ञान्यपि, केवलज्ञानी तु नियमतोऽनन्तान्, जातिस्मरस्तु नियमतः संख्येयानिति, शेषं स्पष्टम् / / प्रथममध्ययनं शस्त्रपरिज्ञा, सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा- वसन्तपुरे नगरे जितशत्रू राजा, धारिणी प्रथमोद्देशकः महादेवी, तयोर्द्धर्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्य स्थापयितुमुद्यतः, तेन नियुक्तिः चजननी पृष्टा-किमिति तातो राज्यश्रियं त्यजति?, तयोक्तं-किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्ग विशिष्टसंज्ञा मार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनांसकलसुखसाधनं कर्म कर्तुमुद्यतः, धर्मरुचिस्तदाकर्योक्तवान्- यद्येवं किमहंतातस्यानिष्टो? येनैवंभूतांसकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूवाले केनचित्तापसेनोद्दष्टं- यथा भोभोः तापसाः! श्वोऽनाकुट्टिभविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाधाहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात! केयमनाकुट्टि म? तेनोक्तं-पुत्र! कन्दफलादीनामच्छेदनम्, तद्ध्यमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, तेच तेनाभिहिताः-किमद्य भवतामनाकुट्टिन सजाता? येनाटवीं प्रस्थिताः, तैरभिहित- यथाऽस्माकं यावज्जीव 0जातिस्मरणस्तु (मु०)। ®धारणी नाम महादेवी (मु०)। 9 व्या चेत्यतो (प्र०)। 9 एकेन (प्र०)। 7 कुट्टिरिति (मु०)। 0 लतादीनामच्छे० (प्र०)। यदि सर्वदा (मु०)। (c) तैरप्यभिहितं (मु०)।।
Page #77
--------------------------------------------------------------------------
________________ |64-66 श्रीआचाराङ्ग मनाकुट्टि रित्यभिधायातिक्रान्ताः साधवः, तस्य च तदाकयेहापोहविमर्शेन जातिस्मरणमुत्पन्नं- यथाऽहं जन्मान्तरे प्रव्रज्यां श्रुतस्कन्धः१] नियुक्तिकृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या- जातिस्मरणरूपया विज्ञातम्, प्रत्येकबुद्धश्च प्रथममध्ययनं श्रीशीला० | शस्त्रपरिज्ञा, वृत्तियुतम् जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति।परव्याकरणे त्विदमुदाहरणं-गौतमस्वामिना भगवान्वर्द्ध-8 | प्रथमोद्देशकः श्रुतस्कन्धः१ मानस्वामी पृष्टो भगवन्! किमिति मे केवलज्ञानं नोत्पद्यते?, भगवता व्याकृतं भो गौतम! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात्, | नियुक्तिः // 39 // तेनोक्तं भगवन्नेवमेतत्, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः विशिष्टसंज्ञा समावेदितः चिरसंसिट्ठोऽसि मे गोयमा! चिरपरिचिओऽसि मे गोयमे त्येवमादि, तच्च तीर्थकृव्याकरणमाकर्ण्य गौतमस्वामिनो | सूत्रम् 5 आत्मावादी विशिष्टदिगागमनादिविज्ञानमभूदिति / अन्यश्रवणे त्विदमुदाहरणं मल्लिस्वामिन्या षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातम्, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातम्, उक्तं च किं थे तयं पम्हुटुंजंच | तया भो! जयंतपवरंमि / वुच्छा समयनिबद्धं देवा! तं संभरह जाति // 1 // (ज्ञाताधर्मकथा) इति गाथात्रयतात्पर्यार्थः॥४॥ साम्प्रतं प्रकृतमनुस्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं ॐ द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थत आत्मवादीति सूत्रकृद्दर्शयति // 39 // 0 मेवम् (प्र०)। 0 चिरसंसृष्टोऽसि मया गौतम! चिरपरिचितोऽसि मम गौतम!10 मे परिचिओऽसि (मु०)। स्वामिना (मु०)। 9 किमथ तद्विस्मृतं यच्च तदा भो जयन्तप्रवरे / उषिताः निबद्धसमयं देवास्तां स्मरत जातिम्। 0 च. (प्र०)।
Page #78
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, | प्रथमोद्देशकः सूत्रम् 5 आत्मावादी // 40 // से आयावादी लोयावादी कम्मावादी किरियावादी॥ सूत्रम् 5 // स इति यो भ्रान्तः पूर्वं नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्ष्वक्षणिकामूर्तादिलक्षणोपेतमात्मानमवैति, स इत्थंभूतः आत्मवादी ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः / योऽपि सर्वव्यापिनं नित्यं क्षणिकंवाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतःसर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्य मिति कृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात्, सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् / य एव चात्मवादी स एव परमार्थतोलोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं वदितुंशीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तम्, यदिवा लोकापाती ति लोकः- चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानांगमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् कर्मवादी कर्म ज्ञानावरणीयादि तद्वदितुंशीलमस्येति, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वं गत्यादियोग्यानि कर्माण्यादते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति / अनेन च कालयदृच्छाऽऽत्मनियतीश्वरादिवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, सच क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं O०नं वेत्ति (प्र०) ॐ यदृच्छानियतीश्वरात्मवादिनो। // 40
Page #79
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 41 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 6 मतिज्ञानेन सद्धावागमः अ प्रसिद्धमागमे,सचायमागमः जावणं भंते! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जावतं तं भावं परिणमति तावं च णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा णो णं अबंधए त्ति, एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति // 5 // साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह अकरिसुं चहं, काराविसुं चहं, करओ आवि समणुन्ने भविस्सामि // सूत्रम् 6 // 9 इह भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पाः संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्वज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः कारवेसुं चऽह मिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाक्कायश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थ:-अकार्षमहमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति-8 स एवाहं येन मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेना // 41 ®यावद्भदन्त! एष जीवः सदा समितमेजते व्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच्च अष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नाबन्धकः।® अकरिस्सं चऽहं कारवेसुं चऽहं (मु०)। 0 कुर्वन्तमन्यमनुज्ञा० (मु०)। चकारद्वयापिशब्दोपादानान्मनो० (प्र०)।
Page #80
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 42 // ऽऽनुकूल्यमनुष्ठितम्, उक्तं च विहवावलेवनडिएहिं जाई कीरति जोव्वणमएणं। वयपरिणामे सरियाइँ ताई हियए खुडुक्कंति॥१॥ श्रुतस्कन्धः। तथा अचीकरमह मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारिता प्रथममध्ययनं शस्त्रपरिज़ा, नुमतिभिर्भूतकालाभिधानम्, तथा करीमी त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि प्रथमोद्देशकः कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो सूत्रम् भूतवर्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, साच नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतो क्रियापरिमाण निश्चयः ऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम् / यदिवा-अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमावेदितमिति // 6 // अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति?, एतावत्य एवेत्याह एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति // सूत्रम् 7 // एतावन्तः सर्वेऽपिलोके प्राणिसङ्काते कर्मसमारम्भाः क्रियाविशेषा ये प्रागुक्ता अतीतानागतवर्तमानभेदेन कृतकारितानुमतिभिश्वाशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्गहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति / परिज्ञा च ज्ञप्रत्याख्यानभेदाविधा, तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैतिं भवति, प्रत्याख्यान-3 परिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति / इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान् प्रदर्शयितुमाह- यदिवा यस्तावदात्मकर्मादिवादी स दिगादिभ्रम Oविभवावलेपनटितैर्यानि क्रियन्ते यौवनमदेन / वयःपरिणामे स्मृतानि तानि हृदये शल्यायन्ते // 1 // ॐ सन्तीति, एता एवेत्याह (मु०)। // 42 //
Page #81
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 43 // निश्चयः णान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह श्रुतस्कन्धः१ ___ अपिरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ सव्वाओ प्रथममध्ययनं शस्त्रपरिज्ञा, अणुदिसाओ सहेति / / सूत्रम् 8 // प्रथमोद्देशकः योऽयं पुरि शयनात्पूर्णः सुखदुःखानांवा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणंचैतत्, सर्वोऽपि सूत्रम् 8 चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः अपरिज्ञातकर्मा अपरिज्ञातं कर्मानेनेत्यपरिज्ञातकर्मा, खलु क्रियापरिमाण खधारणे, अपरिज्ञातकमैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकर्मा सूत्रम् 9 स सर्वा दिशः सर्वाश्चनुदिशः सहैति स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां योनिभ्रमणम् चोपसङ्गहार्थम्॥८॥स यदाप्नोति तद्दर्शयति अणेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ / / सूत्रम् 9 // अनेक संकटविकटादिकं रूपं यासांतास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयःप्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वंचासांसंवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतिलक्षभेदेन, ते चामी चतुरशीतिलक्षाः पुढवीजलजलणमारुय एक्कक्के सत्त सत्त लक्खाओ।वण पत्तेय अणते दस चोद्दस जोणिलक्खाओ॥१॥विगलिंदिएसुल दो दो चउरो चउरो य णारयसुरेसुं / तिरिएसु हुति चउरो चोद्दस लक्खा य मणुएसु // 2 // तथा शुभाशुभभेदेन योनीनामनेकरूपत 0शीतिर्लक्षाः (मु०)10 पृथ्वीजलज्वलनमारुतेषु एकैकस्मिन् सप्त सप्त लक्षाः / प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः // 1 // विकलेन्द्रियेषु दे दे चतस्रश्चतस्रश्च नारकसुरेषु / तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु // 2 // // 43 //
Page #82
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः 1 // 44 // योनिभ्रमणम् श्रीआचाराङ्ग गाथाभिः प्रदर्श्यते सीयादी जोणीओ चउरासीती य सयसहसाई / असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण // 1 // श्रुतस्कन्धः 1 नियुक्तिअस्संखाउमणुस्सा राईसर संखमादिआऊणं। तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं // 2 // तत्थवि य जाइसंपन्नतादि सेसाउ हुति प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् असुभाओ। देवेसु किव्विसादी सेसाओ हुंति उ सुभाओ॥३॥ पंचिंदियतिरिएसुं हयगयरयणे हवंति उ सुभाओ। सेसाओ असुहाओ प्रथमोद्देशकः हवंति एगिंदियादीया // 4 // देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभाव / अणगारभाविताविय सेसा उ अणंतसो पत्ता // 5 // सूत्रम् 9 एताश्चानेकरूपा योनिर्दिगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् संधेइ त्ति सन्धयति-सन्धिं करोत्यात्मना, सहाविच्छेदेन / संघटयतीत्यर्थः, संधावई'त्ति वा पाठान्तरम्, 'सन्धावति पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तदर्शयति-विरूपं- बीभत्सममनोज्ञं रूपं- स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, तात्स्थ्यात्तव्यपदेश इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् / प्रतिसंवेदयति अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखोपनिपाताननुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्गहार्थम्, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं- सर्वान्विरूपरूपान् / रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति Oशीताद्या योनयश्चतुरशीतिश्च शतसहस्राणि / अशुभाः शुभाश्च तत्र शुभा इमा जानीहि // 1 // असंख्यायुर्मनुष्याः संख्यायुष्काणां राजेश्वराद्याः। तीर्थकरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् // 2 / / तत्रापि च जातिसम्पन्नताद्याः शेषा भवन्त्यशुभाः। देवेषु किल्बिषाद्याः शेषा भवन्ति च शुभाः॥३॥ पञ्चेन्द्रियतिर्यक्षु हयगजरत्नयोर्भवति // 44 // शुभा / शेषाश्च शुभाः शुभवर्णैकेन्द्रियाद्याः / / 4 / / देवेन्द्रचक्रवर्तित्वे मुक्त्वा तीर्थकरभावं च। भावितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः॥५॥® ताः(प्र०) तत्रे०(प्र०)
Page #83
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 45 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 9 योनिभ्रमणम् सूत्रम् 10 परिज्ञावर्णनम् वेदितव्यम्, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति / द्रव्यक्षेत्रा-द्धाभावभिन्नमावर्त्तते बहुशः॥१॥नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च / पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि // 2 // सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् / तिर्यक्षु भयक्षुत्तनधादिदुःखं सुखं चाल्पम् // 3 // सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे / सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् // 4 // कर्मानुभावदुःखित एवं मोहान्धकारगहनवति / अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे // 5 // दुःखप्रतिक्रिया) सुखाभिलाषाच्च पुनरपि तु जीवः / प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः॥ 6 // बध्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म / तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव // 7 // एवं कर्माणि पुनः पुनः स बध्नंस्तथैव मुञ्चश्च। सुखकामो बहुदुःखं संसारमनादिकं भ्रमति // 8 // एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् / संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः॥ 9 // आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् / यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम् // 10 // एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य / कुपथाकुलेऽहंदुक्तोऽतिदुर्लभो जगति सन्मार्गः॥ 11 // यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनी: सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः अविज्ञातकर्मा अविज्ञातमविदितं कर्म- क्रिया व्यापारो मनोवाकायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति // 9 // यद्येवं ततः किमित्यत आह तत्थ खलु भगवता परिण्णा पवेइआ। सूत्रम् 10 // // 45 //
Page #84
--------------------------------------------------------------------------
________________ बन्धज्ञानम् तत्र कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे भगवता वीर- श्रुतस्कन्धः 1 श्रीआचाराङ्ग नियुक्ति प्रथममध्ययनं वर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रथमोद्देशकः श्रुतस्कन्धः 1 प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥१०॥अमुमेवार्थं नियुक्तिकृदाह- नियुक्ति: 67 // 46 // नि०- तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ / सहसम्मुइया जाणइ कोइ पुण हेतुजुत्तीए॥६७॥ दारं // सूत्रम् 11 तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह- अकारि करिस्संति अकारीति कृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योश्चोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण बन्धचिन्ता कृता भवति बन्धस्योपादानमुपात्तं भवति, कर्म योगनिमित्तं . बध्यते इति वचनात्, एतच्च कश्चिन्जानाति आत्मना सह या सन्मतिः स्वमतिर्वाऽवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्तयेति // 67 // अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु / क्रियाविशेषेषु प्रवर्त्तत इत्याह इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं / सूत्रम् 11 // तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासन्नवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गुसारस्य 8 // 46 // तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थं क्रियासु प्रवर्त्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्ये 0मीत्यात्मपरि० (मु०)। 0 सहसम्मइया (मु०)।
Page #85
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 47 // ततोव्याध्यपनयनार्थ स्नेहापानलावकपिशितभक्षणादिषु क्रियासुप्रवर्त्तते, तथाऽल्पस्य सुखस्य कृतेऽभिमानग्रहाकुलितचेता श्रुतस्कन्धः१ बह्वारम्भपरिग्रहाद्ब्रह्वशुभं कर्मादत्ते, उक्तं च द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा / काले भिषग्निय- प्रथममध्ययनं शस्त्रपरिज्ञा, मिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवैहि शेषम् // 1 // तुष्ट्यर्थमन्नमिह यत्प्रणिधिप्रयोगसंत्रासदोषकलुषों नृपतिस्तु भुङ्क्ते। प्रथमोद्देशकः यनिर्भयः प्रशमसौख्यरतिश्च भैक्ष्य, तत् स्वादतां भृशमुपैति न पार्थिवान्नम्॥२॥भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासुवा मधुमदाङ्कुरि नियुक्ति: 67 तेक्षणासु। विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरतु सौख्यम् // 3 // तदेवमनवबुद्धतरुणकिशलयपलाश सूत्रम् 11 बन्धज्ञानम् चञ्चलजीवितरतयः कर्माश्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्त्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तन्ते, तत्र परिवन्दनं संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद्बली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति माननं अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचिनोति। तथा पूजनं पूजाद्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्त्तमानः क्रियासुकर्माश्रवैरात्मानं सम्भावयति, तथाहि वीरभोग्या वसुन्धरे ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया, परिवन्दनमाननपूजनाय जीवितस्य / कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः / न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति- जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थ्य चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थं क्रौद्यारिवन्दनादिका:क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो 0 पुष्ट्यर्थ.....प्रयोगैः संत्रास (मु०)। 0 क्रोचारिः = कार्तिकेयः। // 47 //
Page #86
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 48 // बन्धज्ञानम् भोक्ष्यते, तथा मनुनाऽप्युक्तं वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः / तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः॥११॥ अत्र चैकमेव | श्रुतस्कन्धः 1 सुभाषितं- अभयप्रदान मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादौ प्रवृत्तिं विदधाति। तथा मरणार्थमपि प्रथममध्ययन शस्त्रपरिज्ञा, पितृपिण्डदानादिषु क्रियासुप्रवर्तते, यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातना) वधुबन्धादौ प्रवर्त्तते, यदिवा प्रथमोद्देशकः मरणनिवृत्त्यर्थमात्मनो दुर्गाद्युपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः। नियुक्तिः 67 सूत्रम् 11 पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रिया: कुर्वते / जाइमरणभोयणाए त्ति वा पाठान्तरम्, तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति / तथा दुःखप्रतिघातमुररीकृत्यापरित्राणार्थमारम्भानासेवन्ते, तथाहि व्याधिवेदनात लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानीत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् / तथा दुःखप्रतिघातार्थमेव सुखोत्पत्त्यर्थं च कलत्रपुत्रगृहोपस्कराधाददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्वृहिणः सुतेषु / कर्तुं पुनस्तेषु / गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय // 1 // तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति // 11 // एतावन्त एवं क्रियाविशेषा इति दर्शयितुमाह (r) मोक्षाया (प्र०)। 0 एव च क्रिया (मु०)। // 48 //
Page #87
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति // सूत्रम् 12 // श्रुतस्कन्धः१ नियुक्ति एआवन्ती सव्वावन्ती ति, एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन् प्रथममध्ययन श्रीशीला लोके धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्वं प्रतिपादिताः कर्मसमारम्भाः क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन वृत्तियुतम् शस्त्रपरिज्ञा, प्रथमोद्देशकः श्रुतस्कन्धः 1 सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषांपूर्वत्रोपादानादिति भावः, तथाहि-आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमान सूत्रम् 12-13 // 49 // कालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति // 12 // एवं सामान्येन क्रियाविशेषाः जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपादयन्नाह जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे // तिबेमि / / सूत्रम् 13 // इति प्रथमाध्ययने प्रथमोद्देशकः॥१॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह- यस्य मुमुक्षो रेते पूर्वोक्ताः कर्मसमारम्भाः क्रियाविशेषाः कर्मणो वा- ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि- समन्ताज्ज्ञाता:- परिच्छिन्नाः। कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्जपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतः, न ह्याभ्यां विना मोक्षो भवति, यत उक्तं ज्ञानाकियाभ्यां मोक्ष इति / इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवे ति, एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्व // 49 // भगवदन्तिके साक्षाच्छ्रुत्वेति शस्त्रपरिज्ञायां प्रथमोद्देशकः समाप्तः / /
Page #88
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 50 // ॥प्रथमाऽध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्ध: 1 उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, प्रथममध्ययनं शस्त्रपरिज्ञा, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह- यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः द्वितीयोद्देशकः पुनरपरिज्ञातकर्मत्वान्मुनि भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषा | नियुक्ति: 68 पृथिवीनिक्षेपा: स्तित्वज्ञापनार्थमिदमुपक्रम्यत इति / अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादि अन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह नि०- पुढवीए निक्खेवो परूवणालक्खणं परीमाणं / उवभोगो सत्थं वेयणा य वहणा निवित्ती य॥६८॥ प्राग्जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयम्, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति / तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः,प्ररूपणा-सूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकम्, परिमाणं-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः- शयनासनचङ्क्रमणादिकः, शस्त्रं-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः- कृतकारितानुमतिभिरुपमईनादिकः, निवृत्तिरप्रमत्तस्य मनोवाक्कायगुप्त्याऽनु-8 // 50 // पमर्दादिकेति समासार्थः // 68 // व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह ®निक्षेपादेरन्यत्र (मु०)।
Page #89
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 51 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः नियुक्ति: 69-72 नि०- नामंठवणापुढवी दव्वपुढवी य भावपुढवी य / एसो खलु पुढवीए निक्खेवो चउविहो होइ / / 69 / / स्पष्टा / / 69 // नामस्थापने क्षुण्णत्वादनादृत्याह नि०- दव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ / जो पुढविनामगोयं कम्मं वेएइ सो जीवो॥ 7 // द्रव्यपृथिवी, आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो- बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीव एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति // ७०॥गतं निक्षेपद्वारम्, साम्प्रतं प्ररूपणाद्वारं नि०- दुविहा य पुढविजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सव्वलोए दो चेव य बायरविहाणा / / 71 // पृथिवीजीवा द्विविधाः सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव // 71 // तत्र सूक्ष्माः समुद्कपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाढिविधेत्याह नि०- दुविहा बायरपुढवी समासओ सण्हपुढवी खरपुढवी / सहा य पंचवण्णा खरा य छत्तीसइविहाणा // 72 // ___ समासतः संक्षेपाढिविधा बादरपृथिवी- श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः,खरबादरपृथिव्यास्त्वन्येऽपि षट्विंशद्विशेषभेदाः सम्भवन्तीति॥७२॥ तानाह0अवरा (मु०)। // 51 //
Page #90
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 52 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः नियुक्तिः 73 पृथिवीनिक्षेपाः नियुक्तिः 74-77 पृथिवीभेदाः नि०- पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे / अय तंब तउअ सीसग रुप्प सुवण्णे य वइरे य / / 73 // नि०- हरियाले हिंगुलए मणोसिला सासगंजण पवाले / अब्भपडलब्भवालुअ बायरकाए मणिविहाणा / / 74 / / नि०- गोमेजए य रुयगे अंके फलिहे य लोहियक्खे य। मरगय मसारगल्ले भुयमोयग इंदनीले य॥७५॥ __ नि०- चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य / एए खरपुढवीए नामा छत्तीसइं होंति // 76 // अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः / अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः॥७३-७६॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह नि०- वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा / णेगाइ सहस्साई हुंति विहाणंमि इक्विक्के // 77 // तत्र वर्णाः शुक्लादयः पञ्च, रसास्तिक्तादयः पञ्च, गन्धौ सुरभिदुरभी, स्पर्शाः मृदुकळशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् योनिप्रमुखा योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि, एकैकस्मिन् वर्णादिके विधाने भेदे भवन्ति, योनितो गुणतश्च भेदानामिति / एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्या एवं सम्भावनीयमिति। उक्तं च प्रज्ञापनायां तत्थ णं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो ®चंदण गेरुय हंसग भुयमोय मसारगल्ले य (प्र०)। भावनीयमिति (प्र०)। 0 तत्र येते पर्याप्तकाः एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो // 52
Page #91
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 53 // विहाणाई संखेज्जाइं जोणिपमुहसयसहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, जत्थेगो तत्थ नियमा असंखेज्जा, से तं श्रुतस्कन्धः 1 खरबायरपुढविकाइया, (प्र०२७ सू०१५) इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ताऽचित्ता मिश्रा वा, तथा प्रथममध्ययन शस्त्रपरिज्ञा, पुनश्च शीता, उष्णा, शीतोष्णा वेत्येवमादिका द्रष्टव्येति // 77 // एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह द्वितीयोद्देशकः नि०- वण्णंमि य इक्किके गंधंमि रसंमि तह य फासंमि / नाणत्ती कायव्वा विहाणए होइ इक्किक्कं // 78 // | नियुक्तिः 78-79 वर्णादिके एकैकस्मिन् विधाने भेदे सहस्राग्रशो नानात्वं विधेयम्, तथाहि-कृष्णो वर्ण इति सामान्यम्, तस्य च भ्रमरा पृथिवीभेदाः ङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यम्, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्भसरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य / वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः // 78 // पुनरपि पर्याप्तकादिभेदाढ़ेदमाह नि०-जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता / सुहमावि हुंति दुविहा पज्जत्ता चेव अपज्जत्ता // 79 // यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम्, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः / पर्याप्तिस्तु आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती। होति जतो दलियाओ करणं पइ सा उ पज्जत्ती॥१॥ 8 // 53 // - विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः। (r) आहारः शरीरमिन्द्रियाणि उच्छासो वचः मनः (एषां) अभिनिवृत्तिः / भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः // 1 //
Page #92
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 54 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः नियुक्तिः 80-82 पृथिवीभेदाः जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग्खलरसादिभावेन परिणतिं नयति सतादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्रासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः // 79 // यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह नि०- रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं / जह दीसइ नाणत्तं पुढवीकाए तहा जाण / / 80 // __ यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः चूतादयो गुच्छा वृन्ताकीसल्लकीकर्पास्यादयः, गुल्मानि- नवमालिकाकोरण्टकादीनि, लताः पुन्नागाशोकलताद्याः, वल्लयः- त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि-केतकीकदल्यादीनि // 80 // पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह नि०- ओसहि तण सेवाले पणगविहाणे य कंद मूले य / जह दीसइ नाणत्तं पुढवीकाए तहा जाण // 81 // यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः-शाल्याद्याः, तृणानि-दर्भादीनि, सेवालं- जलोपरि मलरूपम्, पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलं- उशीरादीति // 81 // एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तद्दर्शयितुमाह नि०- इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउँसक्का / दीसंति सरीराई पुढविजियाणं असंखाणं // 8 // स्पष्टा॥ 82 // कथं पुनरिदमवगन्तव्यं?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः, अधिष्ठातरि प्रतीतिर्गवाश्वादाविवेति, एतद्दर्शयितुमाह
Page #93
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 55 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 83 पृथिवीभेदाः नियुक्तिः 84 पृथिवीलक्षणम् नि०- एएहिँ सरीरेहिं पच्चक्खं ते परूविया हुंति / सेसा आणागिज्झा चक्खुफासं न ते इंति / / 83 // एभिरसंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात् प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः॥८३॥प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह नि०- उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य / अट्ठविहोदयलेसा सन्नुस्सासे कसाया य / / 84 // / तत्र पृथिवीकायादीनांस्त्यानाद्युदयाद्याच यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणम्, तथा योगः- कायाख्य एक एव, औदारिकतन्मिश्रकार्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथाऽध्यवसायाः- सूक्ष्मा आत्मनः परिणामविशेषाः, तेच लक्षणम्, अव्यक्तचैतन्यपुरुषमनःसमुद्भुतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद्वन्धमाजश्च, तथा लेश्या अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतस्रः ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्चाहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छ्रासनिःश्वासानुगताः, उक्तं च पुढविकाइया णं भंते! जीवा आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससंति वा?, गोयमा! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससन्ति वा कषाया अपि सूक्ष्माः क्रोधादयः / एवमेतानि Oन जं (मु०)। 0 पृथ्वीकायिका भदन्त! जीवा आनन्ति वा प्राणन्ति वा उच्छ्रुसन्ति वा निःश्वसन्ति वा? गौतम! अविरहितं सततमेव चानन्ति वा प्राणन्ति वा उच्छृसन्ति वा निःश्वसन्ति वा। // 55 //
Page #94
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 56 // जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनु श्रुतस्कन्धः१ गतत्वान्मनुष्यवत्सचित्ता पृथिवीति / ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथाहि-न [पयोगादीनि लक्षणानि पृथिवीकायेषु प्रथममध्ययन शस्त्रपरिज्ञा, व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदया द्वितीयोद्देशकः कुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः, ननु नियुक्तिः 85-86 चात्रोच्छ्रासादिकमव्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीय पृथिवीलतोद्भेदादिकमर्शोमांसाङ्करवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भवितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽ लक्षणम् भ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यते च, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् / सचित्ता पृथिवीति स्थितम् / / 84 // ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमिति अत्राह नि०- अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिटुं / एवं जीवाणुगयं पुढविसरीरं खरं होइ / 85 // यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति॥८५॥साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा तिन्निवि रासी वीसुं लोया असंखिज्जा // 86 // तत्र पृथिवीकायिकाश्चतु , तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, तत्र ये बादराः पर्याप्तकास्ते संवर्त्तितलोकप्रतरासंख्येयभागमात्रवर्त्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपिराशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तं सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढवि Oमित्यत आह (मु०)। 0 सर्वस्तोका बादरपृथ्वीकायिकाः पर्याप्ताः बादरपृथ्वीकायिका - // 56 //
Page #95
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ :1 | // 57 // काइया अपज्जत्ता असंखेज्जगुणा सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा // 86 // श्रुतस्कन्धः१ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिज्जा // 87 // द्वितीयोद्देशकः यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् नियुक्तिः 87-90 पृथिवीकायिकान् जीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति // 87 // पुनरपि प्रकारान्तरेण पृथिवीकायपरिमाणमाह परिमाणम् नि०- लोगागासपएसे इक्किक्कं निक्खिवे पुढविजीवं / एवं मविजमाणा हवंति लोआ असंखिज्जा / / 88 // स्पष्टा // 88 // साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाह निक-निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं / अंगुलसेढीमित्ते उसप्पिणीओ असंखिज्जा / / 89 // निपुणः सूक्ष्मः कालः समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् // 89 // प्रस्तुतं कालतः परिमाणं दर्शयितुमाह नि०- अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं / काए कायट्ठिइया चउरो लोया असंखिज्जा / / 90 / / तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च 1-2, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति 3, तथा कियती च कायस्थिति 4 रित्येते चत्वारो विकल्पाः। अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः। 0 यिकजीवान् (मु०)। // 57 //
Page #96
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 58 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 91-94 पृथिवीकायपरिमाणम् कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालंतत्र तत्रोत्पद्यन्त इति // 90 // एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह नि०- बायरपुढविक्काइयपज्जत्तो अन्नमन्नमोगाढो। सेसा ओगाहंते सुहुमा पुण सव्वलोगंमि // 91 // दारं / बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डेऽवगाढस्तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति // 91 // उपभोगद्वारमाह नि०- चंकमणे य ट्ठाणे निसीयण तुयट्टणे य कयकरणे / उच्चारे पासवणे उवगरणाणं च निक्खिवणे // 92 // नि०- आलेवण पहरण भूसणे य कयविक्कए किसीए य / भंडाणंपि य करणे उवभोगविही मणुस्साणं // 93 // चकमणोद्धस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति // 92-93 // यद्येवं ततः किमित्यत आह नि०- एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 94 // एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-सातं सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य पृथिव्याश्रितजन्तुराशेः दुःखं असातलक्षणं तदुदीरयन्ति-उत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥९४॥अधुना शस्त्रद्वार-शस्यतेऽनेनेति शस्त्रम्, // 58 //
Page #97
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 59 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 95-97 पृथिवीशस्त्रम् नियुक्ति: 98 पृथिवीवेदना तच्च द्विधा- द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह नि०- हलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य / उच्चारे पासवणे एयं तु समासओ सत्थं // 15 // तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युच्चारप्रश्रवणादिकमेतत् समासतः संक्षेपतो द्रव्यशस्त्रम् ॥९५॥विभागद्रव्यशस्त्रप्रतिपादनायाह नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंचि / एयं तु दव्वसत्थं भावे अ असंजमो सत्थं // 96 // किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति / तच्च सर्वमपि द्रव्यशस्त्रम्, भावे पुन रसंयमो दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति // 96 // वेदनाद्वारमाह नि०- पायच्छेयण भेयण जंघोरु तहेव अंगमंगेसु / जह हुँति नरा दुहिया पुढविक्काए तहा जाण // 97 // यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि // 97 // यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नि०- नत्थि य सि अंगमंगा तयाणुरूवा य वेयणा तेसिं / केसिंचि उदीरंती केसिंचऽतिवायए पाणे॥९८॥ * पूर्वार्द्धं गतार्थम्, केषाञ्चित्पृथिवीकायिकानांतदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति / तथा हि भगवत्यां दृष्टान्त उपात्तो यथा- चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आमलकप्रमाणंसचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति // 18 // वधद्वारमाह
Page #98
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 60 // नि०- पवयंति य अणगारा ण य तेहि गुणेहि जेहिं अणगारा / पुढविं विहिंसमाणा न होंति वायाए अणगारा // 99 // श्रुतस्कन्धः 1 इह ह्येके कुतीर्थिका यतिवेषमास्थायैवं च प्रवदन्ति-वय मनगाराःप्रव्रजिताः, न च तेषु गुणेषु निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, प्रथममध्ययनं शस्त्रपरिज्ञा, येष्वनगाराः यथा चानगारगुणेषु न प्रवर्त्तन्ते तदर्शयति-यतस्तेऽहर्निशंपृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षाल द्वितीयोद्देशकः नार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्यान वाङ्मात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, नियुक्ति: 99 पृथिवीवेदना अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोग:-कुतीर्थिका नियुक्तिः यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न 100-101 प्रवर्त्तन्ते, गृहस्थवत्॥ 99 / साम्प्रतं दृष्टान्तगर्भ निगमनमाह पृथिवीवधः नि०- अणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा। निहोसत्ति य मइला विरइदुगंछाइ मइलतरा // 10 // __ अनगारवादिनो वयं यतय इति वदनशीला: पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः अगारिसमा गृहस्थतुल्या भवन्ति, अभ्युच्चयमाह- सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः | स्वदोषप्रेक्षाविमुखत्वात् मलिनाः कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरतेः जुगुप्सया निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति / एतच्च गाथाद्वयं सूत्रोपातार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितम्, तस्य स्वयमेवोपात्तत्वेन तद्व्याख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रं लज्ज // 6 // माणा पुढो पास अणगारा मोत्ति एगे पवयमाणे त्यादि // 100 // अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह नि०- केई सयं वहंती केई अन्नेहिँ उ बहाविंती। केई अणुमन्नंती पुढविकायं बहेमाणा / / 101 / /
Page #99
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 1161 // श्रुतस्कन्धः१] प्रथममध्ययनं शस्त्रपरिज़ा, द्वितीयोद्देशकः नियुक्तिः 102-105 पृथिवीवधः स्पष्टा / / 101 // तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह नि०- जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए दिस्से य तहा अदिस्से य / / 102 // यः पृथ्वीकार्य समारभते व्यापादयति सः अन्यानपि अप्कायद्वीन्द्रियादीन् समारभते व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तस्तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा अणियाए य नियाइ त्ति, अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च दृश्यान् दर्दुरादीन् अदृश्यान् पनकादीन् समारभते व्यापादयतीत्यर्थः / / 102 // एतदेव स्पष्टतरमाहू नि०- पुढवी समारभंता हणंति तन्निसिए य बहुजीवे / सुहुमे य बायरे य पञ्जत्ते य अपज्जत्ते // 103 // दारं। स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति॥१०३ // विरतिद्वारमाह नि०- एयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं / तिविहेण सव्वकालं मणेण वायाए काएणं / / 104 / / एवमि त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीसमारम्भाव्युपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, त्रिविधेने ति कृतकारितानुमतिभिः सर्वकालं यावज्जीवमपि मनसा वाचा कायेनेति // 104 // अनगारभवने उक्तशेषमाह नि०- गुत्ता गुत्तीहिं सव्वाहिं समिया समिईहिँ संजया / जयमाणगा सुविहिया एरिसया हुँति अणगारा / / 105 // तिसृभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचकमणादिक्रियासुयताः (r) पुढविं समारभंता (मु०)। // 61 //
Page #100
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 62 // | श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 14 पृथिवीहिंसकाः संयताः यतमानाः सर्वत्र प्रयत्नकारिणः, शोभनं विहितं- सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति // 105 // गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं सूत्रं अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सिं लोए पव्यहिए तत्थ तत्थ पुढो पास आतुरा अस्सिं परितावेंति // सूत्रम् 14 // अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तम्, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे- श्रुतं मया किं तच्छ्रुतं? पूर्वोद्देशकार्थं प्रदर्येदमपीति, अट्टे इत्यादि, परम्परसम्बन्धस्तु इह एगेसिं णो सन्ना भवती त्युक्तम्, कथं पुनः संज्ञा न भवतीति, आतत्वात्, तदाह-अट्टे इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतंपदार्थस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावार्त्तः कर्मोपचिनोति, यत उक्तं-सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ? किं उवचिणाइ?, गोयमा! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओ 0श्रोत्रेन्द्रियवशातॊ भदन्त! जीवः किं बध्नाति? किं चिनोति?, किमुपचिनोति? गौतम! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा
Page #101
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं घणियबंधणबद्धओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टइ एवंस्पर्शनादिष्वप्यायोजनीयम्, श्रुतस्कन्धः१ नियुक्तिएवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च रागद्दोसकसाएहि, इंदिएहि प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् य पञ्चहिं / दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया // 1 // यदि वा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽतः, द्वितीयोद्देशकः श्रुतस्कन्धः१ कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्य-8 सूत्रम् 14 पृथिवीहिंसकाः क्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदाप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स / सर्वोऽपि परिवूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधा द्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटादिः, भावपरिघून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकल:?, अनन्तगुणपरिहाण्या, तथाहि- पञ्चचतुस्त्रिव्येकेन्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण / सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥१॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् / लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्गनोदृग्भिः ॥२॥स च विषयकषायातः प्रशस्तज्ञानबूनः किमवस्थो भवतीति दर्शयति- दुस्संबोध इति, दुःखेन सम्बोध्यते- धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवं?, यतः अवियाणएत्ति विशिष्टावबोधरहितः,स चैवंविधः किं विदध्यादित्याह0 गाढबन्धनबद्धाः प्रकरोति, यावदनादिकमनवनताग्रं दीर्घाध्वानं चातुरन्तसंसारकान्तारमनुपर्यटति / (r) रागद्वेषकषायैरिन्द्रियैश्च पञ्चभिः / द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः॥१॥ // 63 //
Page #102
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 64 / / श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम 15 पृथिवीहिंसकाः अस्मिन् पृथिवीकायलोके प्रव्यथिते प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया कृषिखननगृहकरणादिषु पृथग् विभिन्नेषु कार्येषूत्पन्नेषु पश्ये ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, आतुरा विषयकषायादिभिः अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य परितापयन्ति परिसमन्तात्तापयन्ति पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा- लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातॊऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधस्तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तयेऽस्मिन्-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः | परितापयन्ति परि-समन्तात्तापयन्ति पीडयन्तीति सूत्रार्थः॥१४॥ ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्तुकाम आह__ संति पाणापुढो सियालज्जमाणा पुढो पास अणगारा मोत्ति एगेपवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे पाणे विहिंसइ / / सूत्रम् 15 // सन्ति विद्यन्ते प्राणाः सत्त्वाः पृथग् पृथग्भावेन, अङ्गलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति- नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति / एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह- लज्जमाणा पुढो पास त्ति, लज्जा द्विविधा- लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्गामविषया, लोकोत्तरा सप्तदशप्रकारः (r) कश्चित्तु अपरो दुःसम्बोधः नास्तीदं प्र० / // 64 //
Page #103
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग संयमः, तदुक्तं लज्जा दया संजम बंभचेर मित्यादि, लज्जमानाः-संयमानुष्ठानपराः, यदिवा- पृथिवीकायसमारम्भरूपाद श्रुतस्कन्धः१ नियुक्तिसंयमानुष्ठानाल्लज्जमानाः पृथगि ति प्रत्यक्षज्ञानिन: परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठान प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् प्रवृत्तिविषयः प्रदर्शितो भवतीति / कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-अणगारा इत्यादि, न द्वितीयोद्देशकः श्रुतस्कन्धः१ विद्यतेऽगारं- गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तः प्रवदन्त इति, एके शाक्यादयो ग्राह्याः, ते च सूत्रम् 16 वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्र पृथिवीहिंसकाः चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याच्चर्मास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं / सङ्ग्रहं कारितवान्, तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तं?, एवमेतेऽपि शाक्यादयोऽनगारवादमुद्वहन्ति, नचानगारगुणेषु मनागपि प्रवर्त्तन्ते, न च गृहस्थचर्यां मनागप्यतिलङ्घयन्तीति दर्शयति- यद्यस्माद् इम मिति सर्वजनप्रत्यक्षं पृथिवीकायं विरूपरूपैः नानाप्रकारैः शस्त्रैः हलकुद्दालखनित्रादिभिः पृथिव्याश्रयं कर्म क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं समारंभमाणो व्यापारयन् पृथिवीकायं नानाविधैःशस्त्रैर्व्यापादयन् अनेकरूपान्। तदाश्रितानुदकवनस्पत्यादी विविधं हिनस्ति, नानाविधैरुपायैर्व्यापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाक्कायलक्षणां प्रवृत्तिं दर्शयितुमाहतत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडियायहेर्ड // 65 // * ससयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पढविसत्थं समारंभंते समणुजाणइ॥सूत्रम्१६॥ 0 लज्जा दया संयमो ब्रह्मचर्यम् / ॐ येषां ते (प्र०)। 0 सम्प्रति (प्र०)।
Page #104
--------------------------------------------------------------------------
________________ | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 17 पृथिवीहिंसकाः| तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे भगवता श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति- भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थम्, तथा जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखद्विट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाक्कायकर्मभिरायोजनीयम् // 16 // तदेवं प्रवृत्तमतेर्यद्भवति तद्दर्शयितुमाह तं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं इहमेगेसिं णातं भवति- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे 2 अप्पेगे जाणुमन्भे 2 अप्पेगे ऊरुमब्भे 2 अप्पेगे कडिमन्भे 2 अप्पेगे णाभिमब्भे 2 अप्पेगे उदरमब्भे 2 अप्पेगे पासमन्भे 2 अप्पेगे पिट्ठमब्भे 2 अप्पेगे उरमब्भे 2 अप्पेगे हिययमन्भे 2 अप्पेगे थणमब्भे 2 अप्पेगे खंधमब्भे 2 अप्पेगे बाहुमब्भे 2 अप्पेगे हत्थमन्भे 2 अप्पेगे अंगुलिमब्भे 2 अप्पेगे णहमब्भे 2 अप्पेगे गीवमब्भे 2 अप्पेगे हणुमब्भे 2 अप्पेगे हो?म्भे 2 अप्पेगे दंतमब्भे 2 अप्पेगे जिब्भामब्भे 2 अप्पेगे तालुमब्भे 2 अप्पेगे गलमन्भे 2 अप्पेगे गंडमब्भे 2 अप्पेगे कण्णमब्भे 2 अप्पेगे णासमब्भे 2 अप्पेगे अच्छिमन्भे 2 अप्पेगे भमुहमन्भे 2 अप्पेगे णिडालमन्भे 2 अप्पेगेसीसमन्भे 2 अप्पेगे संपसारए अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता
Page #105
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 67 // भवंति // सूत्रम् 17 // श्रुतस्कन्धः 1 प्रथममध्ययनं तं से अहियाए तं से अबोहीए तत् पृथिवीकायसमारम्भणं से तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारभमाणस्या शस्त्रपरिज्ञा, गामिनि कालेऽहिताय भवति, तदेव चाबोधिलाभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां। द्वितीयोद्देशकः सूत्रम् 17 योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स पृथिवीहिंसकाः एवं मन्यत इत्याह-सेत मित्यादि, सःज्ञातपृथिवीजीवत्वेन विदितपरमार्थः तं पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः आदानीयं ग्राह्य सम्यग्दर्शनादिसम्यगुत्थाय-अभ्युपगभ्य, केन प्रत्ययेनेति दर्शयति- श्रुत्वा अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः इह मनुष्यजन्मनि एकेषां प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह- एसे त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा नड्डलोदकं पादरोग इति न्यायेनैष एव ग्रन्थ:-अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोहः- कर्मबन्धविशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैष एव मरणहेतुत्वान्मारः-आयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वान्नरकः- सीमन्तकादिर्भूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते, मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीयं बध्नात्येवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह- इच्चत्थमित्यादि, इत्येवमर्थं , आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघातहेतुं च गृद्धो मूर्छितो लोकः प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूर्छितस्त्वेतद्विधत्त इति दर्शयति- यद् यस्माद् इमं पृथ्वीकार्य // 67
Page #106
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा श्रुतस्कन्धः१ नियुक्तिशस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् प्राणिनो द्वीन्द्रियादीन्विविधं हिनस्तीति / / प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम्?, अमुष्यार्थस्य द्वितीयोद्देशकः न्धः 1 प्रसिद्धये दृष्टान्तमाह- से बेमी त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा से इति तच्छब्दार्थे वर्त्तते, सूत्रम् 17 // 68 // पृथिवीहिंसकाः यत्त्वया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी पङ्गः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण अब्भे इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमानाद्यवस्थायां न पश्यति न शृणोति मूकत्वानोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुं?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपझ्वादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां अप्पेगे पायमब्भे इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गलिनखग्रीवाहनुकौष्ठदन्तजिह्वातालुगलगण्डकर्णनासिकाक्षिभूललाटशिरःप्रभृतिष्ववयवेषु / भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानाद्युदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् / अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- अप्पेगे संपमारए अप्पेगे उद्दवए यथा नाम कश्चित् सम् एकीभावेन प्रकर्षेण प्राणानां मारणं- अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रा (r) कायं (प्र०)। // 68 //
Page #107
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 69 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 18 पृथिवीहिंसकाः पयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनांस्फुटामनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति // 17 // पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह - एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेवसयं पुढविसत्थं समारंभेजाणेवण्णेहिं पुढविसत्थं समारंभावेजा णेवण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मे त्तिबेमि / / सूत्रम् 18 // इति द्वितीय उद्देशकः॥ अत्र पृथिवीकाये शस्त्रं द्रव्यभावभिन्नम्, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपम्, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति एते खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन अपरिज्ञाता ऽविदिता भवन्ति एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- एत्थे त्यादि, अत्र पृथिवीकाये द्विविधमपि शस्त्रं असमारभमाणस्य अव्यापारयत इति, एते प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह- त मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे वाऽबन्धमिति मेधावी कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागत७चेतनेति पाठः। प्रतिपादयन् इति पाठः। तीति इति पाठः। // 69 //
Page #108
--------------------------------------------------------------------------
________________ श्रीआचाराड़ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 70 // कालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह- यस्य श्रुतस्कन्धः 1 विदितपृथिवीजीववेदनास्वरूपस्य, एते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता प्रथममध्ययन शस्त्रपरिज्ञा, भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं तृतीयोद्देशकः कर्म- सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय नियुक्तिः 106-108 उद्देशकः समाप्तः॥ अप्काय द्वाराणि ॥प्रथमाऽध्ययने तृतीयोद्देशकः॥ गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपेऽप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अप्कायेऽपितान्येव समानतयाऽतिदेष्टुकामः कानिचिद्विशेषा-8 भिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह नि०- आउस्सवि दाराई ताई जाई हवंति पुढवीए / नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१०६ / / अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, नानात्वं भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यम्, चशब्दाल्लक्षणविषयंच, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति // 106 // तत्र विधानं // 70 //
Page #109
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 71 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 106-108 अप्कायद्वाराणि प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह नि०- दुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सव्वलोए पंचेव य बायरविहाणा // 10 // स्पष्टा // 107 // तत्र पञ्च बादरविधानानि दर्शयितुमाह नि०- सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव। बायर आउविहाणा पंचविहा वणिया एए॥१०८॥ दारं // शुद्धोदकं तडागसमुद्रनदीह्रदावटादिगतमवश्यायादिरहितमिति, अवश्यायो रजन्यां यः स्नेहः पतति, हिमं तु शिशिरसमये। शीतपुद्गलसम्पर्काजलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्करमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः / ननु च प्रज्ञापनायां बादराप्कायभेदा वहवः परिपठिताः, तद्यथा-करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तःपाती, शेषास्तुस्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमति वर्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्षम्, तत्र युक्तः सकलभेदोपन्यासः स्त्र्याधनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः। त एते बादराप्कायाः समासतो द्वेधा:-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यम्, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥१०८॥प्ररूपणानन्तरं परिमाणद्वारमाह // 71 //
Page #110
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 72 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 106-108 अप्कायद्वाराणि नि०-जे बायरपञ्चत्ता पयरस्स असंखभागमित्ता ते / सेसा तिन्निवि रासी वीसुलोगा असंखिज्जा // 109 // दारं / / ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासङ्घयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो विष्वक् पृथगसङ्घयेयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायं-बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्खयेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्ता विशेषाधिकाः // 109 // साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह नि०-जह हथिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स / जह वोदगअंडस्स व एसुवमा आउजीवाणं // 110 // दारं // अथवा पर आक्षिपति- नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह- जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचभ्वादिप्रविभागं चेतनावद् दृष्टम्, एषैवोपमा अप्कायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहु भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थम्, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमत्र, प्रयोगश्चायं-सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्प्रश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरी होइ उदगंडगस्स य एसुवमा सव्वजीवाणं (मु०)। // 72 //
Page #111
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 111-112 अप्कायद्वाराणि श्रीआचाराङ्ग राणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद्एवं सर्वेऽपि नियुक्ति शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः- सास्नाविषाणादिश्रीशीला वृत्तियुतम् सङ्गातवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवम्, यदत्र छेद्यत्वाश्रुतस्कन्धः१ दिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा / / 73 // नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च तणवोऽणब्भातिविगार मुत्तजाइत्तओऽणिलंता उ। सत्थासत्थहयाओ निजीवसजीवरूवाओ॥१॥ (विशेषाव० 1751) एवं शरीरत्वे सिद्धे सति प्रमाणंसचेतना हिमादयः, क्वचित् अप्कायत्वाद्, इतरोदकवदिति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यप्कायाः॥ 110 // साम्प्रतमुपभोगद्वारमाह नि०- पहाणे पिअणे तह धोअणे य भत्तकरणे अ सेए अ। आउस्स उ परिभोयो गमणागमणे य जाणाणं / / 111 // स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः // 111 // ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह नि०- एएहिं कारणेहिं हिंसंति आउकाइए जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 112 / / एभिः स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति व्यापातनवोऽण्वभ्रादिविकारा मूर्तजातित्वतः अनिलान्तास्तु / शस्त्राशस्त्रहता निर्जीवसजीवरूपाः॥ 1 // ॐ जीवाणं (मु०) पावाणं (प्र०)। // 73 //
Page #112
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 74 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 113-115 अप्कायद्वाराणि दयन्ति, किमर्थमित्याह- सातं सुखं तदात्मनः अन्वेषयन्तः, प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहितास्तथा विवेकिजनसंसर्गविकलाः परस्य अबादेर्जन्तुगणस्य दुःखं असातलक्षणं तद् उदीरयन्ति असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तंच- एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम्। एतद्द्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः? // 1 // // 112 // इदानीं शस्त्रद्वारमुच्यते नि०- उस्सिचणगालणधोवणे य उवगरणकोसभंडे य / बायरआउक्काए एवं तु समासओ सत्थं // 113 // * शस्त्रं द्रव्यभावभेदात् द्विधा- द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्, ऊर्द्धं सेचनमुत्सेचनं- कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, गालनं घनमसृणवस्त्रार्द्धान्तेन धावनं वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये एतत् पूर्वोक्तं समासतः सामान्येन शस्त्रम्, तुशब्दो विभागापेक्षया विशेषणार्थः॥ विभागतस्त्विदं नि०- किंची सकाय सत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं // 114 // किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति॥११४॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति दर्शयितुमाह नि०- सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउद्देसे निजुत्ती कित्तिया होइ॥११५॥ शेषाणी त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, एवं उक्त
Page #113
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 75 // | श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 19 अनगारस्वरूपम् प्रकारेणाप्कायोद्देशके नियुक्तिः निश्चयेनार्थघटना कीर्त्तिता प्रदर्शिता भवतीति // 115 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से बेमि से जहावि अणगारे उज्जुकडे नियागपडिवण्णे अमायं कुव्वमाणे वियाहिए / / सूत्रम् 19 // से बेमी त्यादि, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके परिसमाप्तिसूत्रे पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तम्, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः- सुधर्मस्वामी इदमाह- श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः / सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवयमाणे त्यादिनेति, न विद्यते अगारं- गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे- गृहपरित्यागः प्रधानं मुनित्वकारणम्, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-उज्जुकडे त्ति, ऋजुरकुटिलः संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुस्तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः / अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेदृग् भवतीति दर्शयति- नियागपडिवन्ने त्ति, यजनं याग: नियतो निश्चितो वा यागो नियागोमोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञान (r) निकायं पडिवन्ने (प्र०)।
Page #114
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 76 // अनगार चारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा निकायप्रतिपन्नो निर्गतः काय औदारिकादिर्यस्माद्यस्मिन्वा / श्रुतस्कन्धः१ सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठान प्रथममध्ययनं शस्त्रपरिज्ञा, चामायाविनो भवतीति दर्शयति-अमायं कुव्वमाणे त्ति माया-सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया तां कुर्वाणः, तृतीयोद्देशकः अनिगृहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकषायापगमोऽपि सूत्रम् 20 द्रष्टव्य इति, उक्तं च सोही य उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइत्ति (उत्तरा०) // 19 // तदेवमसावुद्धृतसकलमायावल्लीवितानः स्वरूपम् किं कुर्यादित्याह जाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहिता विसोत्तियं // सूत्रम् 20 / / ___ यया श्रद्धया प्रवर्द्धमानसंयमस्थानकण्डकरूपया निष्क्रान्तः प्रव्रज्यां गृहीतवान् तामेव श्रद्धामश्रान्तो यावजीवं अनुपालयेद् / रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मीहूर्तिकः, नातः परं / संक्लेशविशुद्ध्यद्धे भवतः, उक्तं चः नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति संक्लेष्टम् / नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः // 1 // उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् / आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥२॥ अवस्थितकालश्च द्वयोर्वृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्धमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणाम शोधिश्चर्जुभूतस्य धर्मः शुद्धस्य तिष्ठति। 7 पुवसंजोयं (प्र०)। 888888888888888000 // 76 //
Page #115
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 77 // स्वरूपम् केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति / यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानःसंवेगवैराग्यभावना श्रुतस्कन्धः१ भावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तं जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउल्लं / तह तह प्रथममध्ययनं शस्त्रपरिज्ञा, पल्हाइ मुणी नवनवसंवेगसद्धाए॥१॥ (बृ०क०भा०११६७)तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति, अतोऽभिधीयते / तृतीयोद्देशकः तामेवानुपालयेदि ति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह- विजहे त्यादि, 'विहाय' परित्यज्य विस्रोतसिकां शङ्काम्, सा सूत्रम् 21 च द्विधा सर्वशङ्का देशशङ्काच, तत्र सर्वशङ्का किमस्ति आर्हतो मार्गो नवेति, देशशङ्का तु किं विद्यन्तेऽप्कायादयो जीवाः? अनगारविशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्त इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसांप्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय / सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा विजहित्ता पुवसंजोगं पूर्वसंयोगः- मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं विहाय त्यक्त्वा श्रद्धामनुपालयेदि ति मीलनीयम् // 20 // तत्र यस्यायमुपदेशो दीयते यथा विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्यं स एवाभिधीयते- न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह पणया वीरा महावीहिं। सूत्रम् 21 // प्रणताः प्रह्वाः वीराः परीषहोपसर्गकषायसेनाविजयात् वीथि:-पन्थाः महांश्चासौ वीथिश्च महावीथिः- सम्यग्दर्शनादि-8 ®यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् / तथा तथा प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया // 1 // 7 मार्ग उत नेति (प्र०)। // 77 //
Page #116
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 78 // रूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति प्रह्वाः- वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं श्रुतस्कन्धः 1 मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते // 21 // उपदेशान्तरमाह प्रथममध्ययनं शस्त्रपरिज्ञा, लोगं च आणाए अभिसमेच्चा अकुओभयं / / सूत्रम् 22 / / तृतीयोद्देशकः लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धा सूत्रम् 22-23 अनगारतव्यमित्याह स्वरूपम् # अनाधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् आज्ञया मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा- ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धतोः- केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः- संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा अकुतोभयः अप्कायलोकः, यतोऽसौ न / कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्रक्षेदित्यर्थः॥ 22 // अप्कायलोकमाज्ञयाऽभिसमेत्य यत्कर्त्तव्यं तदाह से बेमि णेव सयं लोगं अब्भाइक्खिज्जा व अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खड़ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खड़ // सूत्रम् 23 // सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न स्वयं आत्मना लोकोऽप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रम्, घृततैलादिवत्, एषोऽसद // 78 //
Page #117
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 24 अनगारस्वरूपम् श्रीआचाराङ्गभियोगः, हस्त्यादीनामपिजीवानामुपकरणत्वात्, स्यादारेका- नन्वेतदेवाभ्याख्यानं यदजीवानांजीवत्वापादनम्, नैतदस्ति, नियुक्ति- प्रसाधितमपां प्राक् सचेतनत्वम्, यथा ह्यस्य शरीरस्याहंप्रत्ययादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित श्रीशीला० वृत्तियुतम् एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम्, अथापि स्याद्, श्रुतस्कन्ध: 1 आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यम्, न च तत्क्रियमाणं घटामियर्तीति दर्शयति-'नेव अत्ताणं अब्भाइक्खेज्जा' // 79 // नैव आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीत अपह्ववीत, ननु चैतदेव कथमवसीयतेशरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदंशरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवं कुतळमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतळतिमिरोपहतज्ञानचक्षुरप्कायलोकमभ्याख्याति प्रत्याचष्टेस सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानमभ्याख्यातिनास्म्यहम्, ससामर्थ्यादप्कायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सत्यव्यक्तचेतनालिङ्गोप्कायलोकस्तेन सुतरामभ्याख्यातः // 23 // एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह लज्जमाणा पुढो पास-अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे // 79 //
Page #118
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 80 // श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 24 अनगारस्वरूपम् अणेगरूवे पाणे विहिंसइ / तत्थ खलु भगवता परिण्णा पवेदिता। इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेडं से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति / तं से अहियाए तं से अबोहीए। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिंणायं भवति- एस खलुगंथे एस खलु मोहे एस खलु मारे एस खलुणरए, इच्चत् गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसड़।से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे। सूत्रम् 24 // लज्जमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमानाः-लज्जां कुर्वाणाः पृथग् विभिन्नाः शाक्योलूककणभुक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्व्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावधानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो यदिदं यदेतत्, काक्वा दर्शयति-विरूपरूपैः उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैरुदककर्म समारभन्ते, उदककर्मसमारम्भेण चोदके शस्त्रमुदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभतेऽन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान् शाक्यकणभुक् (प्र०)। // 80 //
Page #119
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 81 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 25 अनगारस्वरूपम् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा तदेवाबोधिलाभाय भवति.स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषां साधूनां यज्ज्ञातं भवति तदर्शयति- एषः अप्कायसमारम्भो ग्रन्थ एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैरुदककर्मसमारम्भेणोदकशस्त्रंसमारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयम्, पुनरप्याहसे बेमी त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकाकायतत्त्ववृत्तान्तो ब्रवीमि-सन्ति विद्यन्ते प्राणिन उदकनिश्रिताः-पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-सन्ति पाणा, इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति-जीवा अणेगा पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थम्, ततश्चेदमुक्तं भवतिएकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्रितप्रभूतजीवसत्त्वव्यापत्तिकारिणो द्रष्टव्याः॥२४॥शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति इहं च खलु भो! अणगाराणं उदयजीवा वियाहिया // सूत्रम् 25 // खलुशब्दोऽवधारणे इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके अनगाराणां साधूनां उदकजीवा उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारणफलंच नान्येषामुदकरूपा जीवाः प्रतिपादिताः॥ 25 // यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधव इति, अत्रोच्यते, // 81 //
Page #120
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 82 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 26 अनगार स्वरूपमा नैतदेवम्, यतोवयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तंच, तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिःसाधूनां नेतराभ्याम्, कथं पुनरसौ भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात्?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपिकेवलमनःपर्यायावधिश्रुतज्ञानिनोन परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो न श्रूयते- भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्ण:स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि- सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलम्, न पुनर्निरिन्धनमेवेति, अतो यद्बाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह सत्थं चेत्थ अणुवीइ पासा, पुढो सत्थं पवेइयं / / सूत्रम् 26 // शस्यन्ते- हिंस्यन्तेऽनेन प्राणिन इति शस्त्रम्, तच्चोत्सेचनगालनउपकरणधावनादिस्वकायादिच वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणा:शस्त्रम्, तथाहि-अग्निपुद्गलानुगतत्वादीषत्पिङ्गलं जलं भवत्युष्णंगन्धतोऽपि धूमगन्धि रसतो विरसंस्पर्शत उष्णं तच्चोद्वृत्तत्रिदण्डम्, एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिका भावना कार्या, एवमेतत् त्रिविधं शस्त्रम्, चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यं नान्यथेति, एत्थ त्ति, एतस्मिन् अप्काये प्रस्तुते अनुविचिन्त्य विचार्येदमस्य शस्त्रमित्येवं ग्राह्यम्, पश्ये त्यनेन शिष्यस्य चोदनेति / तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- पुढो सत्थं // 8
Page #121
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 83 // सूत्रम् 27 अनगारस्वरूपम् पवेदितं 'पृथग्'विभिन्नमुत्सेचनादिकं शस्त्रं प्रवेदित'माख्यातं भगवता, पाठान्तरं वा पुढोऽपासं पवेदितं एवं पृथग्विभिन्न- श्रुतस्कन्धः१ लक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितं- आख्यातं भगवता, अपाशोबन्धनं शस्त्रपरिणामितोदकग्रहणम- प्रथममध्ययनं शस्त्रपरिज्ञा, बन्धनमाख्यातमितियावद् // 26 // एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः, ये | तृतीयोद्देशकः पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषाम्, किमन्यदित्यत आह अदुवा अदिन्नादाणं // सूत्रम् 27 // अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषाम्, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् / सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानि शरीराण्यब्जीवपरिगृहीतानि गृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानम्, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तम्, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानं स्यात्?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्तायाम्, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः // 83 // पापसम्बन्धः, तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवादिवत्, न चान्येषां दुःखोत्पत्ते: कारणं हलखड्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च यत् स्वयमदुःखितं स्यान्न
Page #122
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 84 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 28-30 अनगारस्वरूपम् च परदुःखे निमित्तभूतमपि। केवलमुपग्रहकर धर्मकृते तद्भवेद्देयम् ॥१॥इति, तस्मादवस्थितमेतत्तेषां तददत्तादानमपीति // 27 // साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह कप्पड़ णे कप्पड़ णे पाउं, अदुवा विभूसाए / / सूत्रम् 28 // अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः- यथा नैतत् स्वमनीषिकातःसमारम्भयामो वयम्, किं त्वागमे / निर्जीवत्वेनानिषिद्धत्वात् कल्पते युज्यते नः अस्माकं पातु मभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि-आजीविकभस्मस्नाय्यादयो वदन्ति-पातुमस्माकं कल्पतेन स्नातुं वारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पत इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति // 28 // एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह पुढो सत्थेहिं विउद्दन्ति // सूत्रम् 29 / / पृथविभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रैस्तेऽनगारायमाणाः, विउदृन्ति त्ति, अप्कायजीवान् जीवनाट्यावर्त्तयन्तिव्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्द्धातोः छेदनार्थत्वात्। // 29 / / अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह____एत्थऽवि तेसिं नो निकरणाए। सूत्रम् 30 / / एतस्मिन्नपि प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति कप्पइ णे कप्पड़ णे पाउं, अदुवा विभूसाए त्ति एवंरूपस्तेषामयमागमो // 84 //
Page #123
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 85 // अनगारस्वरूपमा यद्बलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् नो निकरणाए त्ति नो निश्चयं कर्तुं समर्थो भवति, न केवलं. श्रुतस्कन्धः१ तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, तत्र एवं प्रथममध्ययनं शस्त्रपरिज्ञा, प्रष्टव्याः- कोऽयमागमो नाम? यदादेशात्कल्पते भवतामप्कायारम्भः, त आहुः- प्रतिविशिष्टानुपुर्वीविन्यस्तवर्णपद तृतीयोद्देशकः वाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसा सूत्रम् 31 वप्कायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापांप्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्माचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादम्, यतः शक्यते वक्तुं-भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः-अप्रमाणमसौ, नित्यत्वादाकाशवत्, यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गताच सर्वजनप्रसिद्धा, तथा चोक्तं स्नानं मददपकर, कामाकं प्रथमं स्मृतम् / तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥ 1 // शौचार्थोऽपि न पुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि दृष्टम्, तस्माच्छरीरवाङ्मनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालम्, तच्च वारिसाध्यं न भवति, कुतः?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानाम्, न हि मत्स्यादयस्तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म क्षपयन्तीति, अतः स्थितमेतत्- तत्समयो न निश्चयाय प्रभवतीति // 30 // तदेवं निःसपत्नमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह // 85 //
Page #124
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१] // 86 // एत्थ सत्थं समारभमाणस्य इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारम्भेजा णेवण्णेहिं उदयसत्थं समारंभावेज्जा उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे॥त्ति बेमि // सूत्रम् 31 // इति तृतीयोऽप्कायोद्देशकः॥ एतस्मिन् अप्काये शस्त्रं द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवाप्काये। शस्त्रमसमारभाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति- तदु दकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी- मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति // 31 // ब्रवीमीति पूर्ववद् / इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः॥ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 31 अनगारस्वरूपम् चतुर्थोद्देशकः ॥प्रथमाऽध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तयेऽप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते-तस्य चोपक्रमादीनि चत्वार्यनु
Page #125
--------------------------------------------------------------------------
________________ श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः नियुक्ति: 116-118 // 87 // जापानपतंजमो द्वाराणि श्रीआचाराङ्ग योगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेज उद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र नियुक्तिश्रीशीला च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वादपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिकृद् वृत्तियुतम् गाथामाहश्रुतस्कन्धः१ नि०- तेउस्सवि दाराई ताई जाई हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य // 116 // तेजसोऽपि अग्नेरपि द्वाराणि निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं दर्शयितुमाह- नानात्वं भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, च शब्दाल्लक्षणद्वार-3 परिग्रहः॥ 116 // यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह नि०- दुविहा य तेउजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सव्वलोए पंचेव य बायरविहाणा // 117 // o स्पष्टा / / 117 / / बादरपञ्चभेदप्रतिपादनायाह नि०- इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे / बायरतेउविहाणा पंचविहा वण्णिया एए। 118 // दारं // दग्धेन्धनो विगतधूमज्वालोऽङ्गार:-, इन्धनस्थप्लोषक्रियाविशिष्टरूपस्तथा विद्युदुल्काऽशनिसङ्कर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाहाप्रतिबद्धो ज्वालाविशेषोऽर्चिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति॥११८॥ एते च बादराग्नयःस्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्खयेयभागवर्तिनः, तथा चागमः उववाएणं दोसु उढकवाडेसु तिरियलोयतट्टे (हे) य अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदक्षिणोत्तर // 87 //
Page #126
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज़ा, चतुर्थोद्देशकः नियुक्तिः // 88 // तेजसो द्वाराणि श्रीआचाराङ्ग स्वयम्भूरमणपर्यन्तायते उधिोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूत्पद्यमानकास्तव्यपदेशं लभन्ते, तथा तिरियनियुक्ति लोयतट्टे (हे) यत्ति तिर्यग्लोकस्थालकेच व्यवस्थितो बादराग्निषूत्पद्यमानो बादराग्निव्यपदेशभाग्भवति / अन्ये तु व्याचक्षतेश्रीशीला० वृत्तियुतम् तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोरूर्द्धकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः। कपाटस्थापना चेयम् / समुद्धातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्धातेन समवहता बादराग्निषूत्पद्यमानास्तव्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्र च बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति, एते च वर्णगन्धरसस्पर्शादेशैः / सहस्राग्रशो भिद्यमानाः सङ्खयेययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृत्ता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति // 118 // साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह नि०-जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उवमा। जरियस्स व जा उम्हा एसुवमा तेउजीवाणं // 119 // दारं // / यथे ति दृष्टान्तोपन्यासार्थः देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः रात्रा विति विशिष्टकालनिर्देशः खद्योतक इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति / यथा वा- ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनाम्, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यतेऽयमेवार्थ:-जीवशरीराण्यगारादयः, छेद्यत्वादि
Page #127
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 89 // हेतुगणान्वितत्वात्, सास्नाविषाणादिसङ्घातवत्, तथात्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, श्रुतस्कन्धः१ खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत्, न चादित्यादिभिर-- प्रथममध्ययन शस्त्रपरिज्ञा, नेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभावत्वं तस्मानानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन चतुर्थोद्देशकः वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति // 119 // उक्तं लक्षणद्वारम्, तद- नियुक्तिः नन्तरं परिमाणद्वारमाह 120-122 तेजसो नि०-जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ / सेसा तिण्णिवि रासी वीसुलोगा असंखिज्जा // 120 // दारं / / द्वाराणि ये बादरपर्याप्तानलजीवाःक्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खयेयगुणहीनाः,शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनायाः, किंतु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति // 120 / / साम्प्रतमुपभोगद्वारमाह नि०- दहणे पयावणे पगासणे य भत्तकरणे सेये य / बायरतेउक्काए उवभोगगुणा मणुस्साणं / / 121 // दहनं- शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणं- ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति / / 121 // तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो. यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह // 89 //
Page #128
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 90 // सूत्रम् 32 नि०- एएहिं कारणेहिं हिंसंति तेउकाइए जीवे। सायं गवेसमाणा परस्स दुक्खं उदीरंति // 122 // दारं॥ श्रुतस्कन्धः१ एतै दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् हिंसन्ती ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति सातं सुखं तदात्मनोऽ- प्रथममध्ययन शस्त्रपरिज्ञा, विष्यन्तः परस्य बादराग्निकायस्य दुःखमुदीरयन्त्युत्पादयन्तीति // 122 // साम्प्रतं शस्त्रद्वारम्, तच्च द्रव्यभावशस्त्रभेदाविधा, चतुर्थोद्देशकः द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह | नियुक्तिः 123-125 नि०- पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा। बायरतेउक्काए एयं तु समासओ सत्थं // 123 // तेजसो द्वाराणि 8 पृथिवी धूलिरप्कायश्चार्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रमिति // 123 // विभागतो द्रव्यशस्त्रमाह अग्निशस्त्रम् नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं / / 124 // दारं / / किञ्चिच्छस्त्रं स्वकाय एवाग्निकाय एव अग्निकायस्य, तद्यथा- तार्णोऽग्निः पर्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रं उदकादि, उभयशस्त्रं पुन:- तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दोभावशस्त्रापेक्षया विशेषणार्थः, एतत्तु पूर्वोक्तं समास-8 विभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति / भावशस्त्रं दर्शयति-भावे शस्त्रमसंयमो- दुष्प्रणिहितमनोवाकायलक्षण इति // 124 / उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह नि०- सेसाई दाराई ताई जाइं हवंति पुढवीए। एवं तेउद्देसे निजुत्ती कित्तिया एसा // 125 // उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि एव मुक्तप्रकारेण तेजस्कायाभिधानोद्देशके नियुक्तिः कीर्तिता व्यावर्णिता भवतीति // 125 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं // 90
Page #129
--------------------------------------------------------------------------
________________ | श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 91 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 32 अग्निशस्त्रम् से बेमि णेव सयं लोगं अब्भाइक्खेज्जा व अत्ताणं अब्भाइक्खेजा, जे लोयं अब्भाइक्खड़ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खड़ से लोयं अब्भाइक्खइ / / सूत्रम् 32 // अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि, किं पुनस्तदिति दर्शयति-नैवेत्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव स्वय मात्मनाऽभ्याचक्षीत-8 नैवानपह्ववीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्रा। प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वादभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियामाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतः प्राप्तम् / एवमस्त्विति चेत्, तन्नेति दर्शयति- नेव अत्ताणं अब्भाइक्खेज्जा नैवात्मानं-शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेनाहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्, न च प्रसाधितप्रसाधनं पिष्टपेषणवद्विद्वज्जनमनांसि रञ्जयति, एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति-निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तःस सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणाम्, सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात् व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरितिकृत्वा / एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
Page #130
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् : // 92 // जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे // सूत्रम् 33 // |श्रुतस्कन्धः१ य इति मुमुक्षुर्दीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घो वर्त्तते, प्रथममध्ययनं शस्त्रपरिज्ञा, तथाहि-कायस्थित्या तावत् वणस्सइकाइए णं भंते? वणस्सइकाइएत्ति कालओ केवच्चिर होइ?, गोयमा! अणंतं कालं अणंताओ चतुर्थोद्देशकः उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागे सूत्रम् 33 अग्निशस्त्रम् परिमाणतस्तु पडुप्पन्नवणस्सइकाइयाणं भंते! केवतिकालस्स निल्लेवणा सिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा तथा शरीरोच्छ्याच्च दीर्घो वनस्पति: वणस्सइकाइयाणं भंते! के महालिया सरीरोगाहणा पण्णत्ता?, गोयमा! साइरेगं जोयणसहस्स सरीरोगाहणा न तथाऽन्येषामेकेन्द्रियाणाम्, अतः स्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स। हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रम्, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः?, किं वा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्त्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात् आपोऽप्यवश्यायरूपाः, वायुरपीषच्चञ्चलस्वभावकोमलकिशलयानुसारी 0वनस्पतिकायो भदन्त! वनस्पतिकाय इति कालतः कियच्चिरं भवति?, गौतम! अनन्तं कालम्, अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः // 92 / / पुद्गलपरावर्ताः, ते पुद्गलपरावर्ता आवलिकाया असङ्ख्येये भागे। 0 प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त! कियता कालेन निर्लेपना स्यात्?, गौतम! प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निर्लेपना / 0 वनस्पतिकायिकानां भदन्त! का महती शरीरावगाहना प्रज्ञप्ता?, गौतम! सातिरेकं योजनसहस्रं शरीरावगाहना।
Page #131
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः | सूत्रम् 33 अग्निशस्त्रम् श्रुतस्कन्ध:१8A . . श्रीआचाराङ्ग सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार नियुक्ति- इति, तथा चोक्तं जायतेयं न इच्छन्ति, पावगं जलइत्तए। तिक्खमन्नयरं सत्थं, सब्वओऽवि दुरासयं ॥१॥पाईणं पडिणं वावि, उड्डे श्रीशीला वृत्तियुतम् अणुदिसामवि। अहे दाहिणओ वावि, दहे उत्तरओऽवि य॥२॥ भूयाणमेसमाघाओ, हव्ववाहो न संसओ, तं पईवपयावट्ठा, संजओ किंचि नारभे॥३॥(दशवै० अ०६ गा०३३-३५) अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः,शेषाः पृथिव्यादयो जीवकाया // 93 // बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रं-अग्निकायस्तस्य क्षेत्रज्ञो निपुणोऽग्निकार्य वर्णादितो जानातीत्यर्थः,खेदज्ञो वा खेदः-तद्व्यापारः सर्वसत्त्वानांदहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदं-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव अशस्त्रस्य सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयति अतोऽशस्त्रम्, एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहर्तुं पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाव्यावृत्य संयमानुष्ठाने प्रवर्त्तते / इदानींगतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थं विपर्ययेण सूत्रावयवपरामर्श करोति-'जे असत्थस्से' त्यादि, यश्चाशस्त्रे-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य- अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषय 0जाततेजसं नेच्छन्ति पावकं ज्वलयितुम् / तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्रयम् // 1 // प्राचीनं प्रतीचीनं वापि ऊर्ध्वमनुदिक्ष्वपि / अधो दक्षिणतो वापि दहति उत्तरतोऽपि च // 2 // भूतानामेष आघातो हव्यवाहो न संशयः / तत् प्रदीपप्रतापार्थं संयतः किश्चिन्नारभेत / / 3 / /
Page #132
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 94 // श्रुतस्कन्ध: 1 प्रथममध्ययन शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 34-35 अग्निशस्त्रम् खेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमावि वितं भवति // 33 // कैः पुनरिदमेवमुपलब्धमित्यत आह-'वीरेही त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते वीरेहिं एवं अभिभूय दिटुं, संजएहिंसया जत्तेहिं सया अप्पमत्तेहिं / / सूत्रम् 34 / / घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः- तीर्थकरास्तैवीरैरर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टमशस्त्रं संयमस्वरूपं चेति / किं पुनरनुष्ठायेदं तैरुपलब्धं? इत्यत्रोच्यते, अभिभूये ति, अभिभवो नामादिचतुर्द्धा, द्रव्याभिभवो रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभिभवः, भावाभिभवस्तु परीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिईलनम्, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणम्, चरणशुद्धर्ज्ञानावरणादि-8 कर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते, इदमुक्तं भवति-परीषहोपसर्गज्ञानदर्शनावरणीययथाभूतैस्तैरिदमुपलब्धं तद्दर्शयति-संजएहिं सम्यग्यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा सदा सर्वकालंचरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद्यत्नवन्तस्तैः, तथा सदा सर्वकालं न विद्यते प्रमादो- मद्यविषयकषायविकथानिद्राख्यो। येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रं अशस्त्रं च संयमो दृष्ट- उपलब्धमिति / अत्र च / यत्नग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति / तदेवमेतत्प्रधानपुरुषप्रतिपादिमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥३४॥एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्नियशस्त्रमुपभोगलोभात्प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकं दर्शनायाह जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ / / सूत्रम् 35 / / // 24 //
Page #133
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ || 95 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 36-37 अग्निशस्त्रम् यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो गुणार्थी रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनांदण्डहेतुत्वाद्दण्डः प्रकर्षणोच्यते प्रोच्यते, आयुघृतादिव्यपदेशवदिति // 35 // यतश्चैवं ततः किं कर्त्तव्यमित्यत आह तं परिण्णाय मेहावी इयाणिं णो जमहं पुव्वमकासी पमाएणं // सूत्रम् 36 // तमग्निकायसमारम्भं दण्डफलं परिज्ञाय- ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति / तमेव प्रकारं दर्शयितुमाह- इयाणी त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणःसन् पूर्वमकार्ष तमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्व: नोकरोमीति ॥३६॥अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह__लज्जमाणा पुढो पास- अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति। तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ अण्णेहिं वा अगणिसत्थं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इचत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्म समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ / / सूत्रम् 37 // अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते-लज्जमानाःस्वागमोक्तानुष्ठानं कुर्वाणा: सावधानुष्ठानेन वा लज्जां कुर्वाणाः // 95 //
Page #134
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 96 // पृथग विभिन्नाः शाक्यादयः पश्ये ति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं | श्रुतस्कन्धः१ तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेणाग्निशस्त्रं समारभमाणः सन्नन्यान प्रथममध्ययन शस्त्रपरिज्ञा, नेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जाति चतुर्थोद्देशकः मरणमोचनार्थं दुःखप्रतिघातहेतुं यत्करोति तदर्शयति-सपरिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं सूत्रम् 38 समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं से तस्य सुखलिप्सोरमुत्रान्यत्र चा अग्निशस्त्रम् हिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, स इति यस्यैतदसदाचरणं प्रदर्शितम्, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान आदानीयं ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषांक साधूनां ज्ञातं भवति,किं?, तद्दर्शयति- एष अग्निसमारम्भः ग्रन्थ:-कर्महेतुत्वाद्, एष एव मोहः, एष एव मारः, एष एव नरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थं च गृद्धो लोको यत्करोति तदर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति // 37 // कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्ठनिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावलंति, जे तत्थ संघायमावखंति ते तत्थ परियावजंति जे तत्थ परियावजंति, ते तत्थ उद्दायति / / सूत्रम् 38 // तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति / यथाप्रतिज्ञातार्थं दर्शयति- सन्ति विद्यन्ते प्राणा // 96 //
Page #135
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 97 // सूत्रम् 38 अग्निशस्त्रम् जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूक- श्रुतस्कन्धः१ वृश्चिककर्कटकादयः, तथा वृक्षगुल्मलतावितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिता घुणोद्देहि- प्रथममध्ययन शस्त्रपरिज्ञा, कापिपीलिकाऽण्डादयः, गोमयनिश्रिताः-कुन्थुपनकादयः, कचवर:-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गा चतुर्थोद्देशकः दयः / तथा सन्ति विद्यन्ते सम्पतितुमुत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः आहत्यो पेत्य स्वत एव, यदिवा अत्यर्थं कदाचिद्वाऽग्निशिखायां सम्पतन्ति / च। तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तदर्शयितुमाह-अगणिं चे त्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात् तृतीयार्थे द्वितीया, ततश्चायमर्थः-अग्निना स्पृष्टाः छुप्ता एके केचन सङ्घातमधिकं गात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायं प्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः-पतिता एके शलभादयः सङ्घातं समेकीभावेनाधिकं गात्रसङ्कोचनमापद्यन्ते / प्राप्नुवन्ति, ये च तत्र, अग्नौ पतिताःसङ्घातमापद्यन्ते ते प्राणिनः तत्र अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्त इत्यर्थः। अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपिव्याख्याङ्गानीत्यनेन शिष्यो ज्ञापितो भवति / अथ के पुनस्तेऽध्याहारादय इति?, उच्यन्ते, // 97 // अध्याहारो विपरिणामो व्यवहितकल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति, इह च द्वितीयाविभक्तेः सप्तमीपरिणामः कृत। इति / ये च तत्र अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलादयस्तत्राग्नावपद्रावन्ति- प्राणान् मुञ्चन्तीत्यर्थः,
Page #136
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 39 अग्निशस्त्रम् श्रीआचाराङ्गतदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाश: किं त्वन्येषामपि पृथिवी- तृणपत्रकाष्ठगोमयकचवराश्रितानां नियुक्ति सम्पातिमानांच व्यापत्तिरवश्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तं- दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकायं श्रीशीला० वृत्तियुतम् / समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए? के पुरिसे अप्पकम्मयराए?, श्रुतस्कन्धः१ गोयमा! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए // तदेवं प्रभूतसत्त्वोपमईनकरमग्न्यारम्भं विज्ञाय // 98 // मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह___एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारंभमाणस्य इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि // सूत्रम् 39 // इति शस्त्रपरिज्ञाध्ययने चतुर्थोद्देशकः॥१-४॥ अत्र अग्निकाये शस्त्रं स्वकायपरकायभेदभिन्नं समारभभाणस्य व्यापारयत इत्येत आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाऽत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकर्मेति ब्रवीमीति पूर्ववत् // 39 // इति शस्त्रपरिज्ञायां चतुर्थोद्देशकः समाप्तः / / द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैकः पुरुषोऽग्निकार्य समुज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा कः पुरुषोऽल्पकर्मा?, गौतम! य उज्ज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा /
Page #137
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 99 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 126-127 वनस्पतिभेदाः ॥प्रथमाऽध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाद्दुःश्रद्धानः, अतः समधिगताशेषपृथिव्याघेकेन्द्रियप्राणिगणस्वरूपः। शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्या जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारण नियुक्तिकृदाह नि०-पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव / नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१२६॥ यानि पृथवीकापसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दाल्लक्षणे च द्रष्टव्यमिति // 126 // तत्रादौ प्ररूपणास्वरूपनिपिनायाह नि०- दुकिा वणस्सइजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सवलोए दो चेव य बायरविहाणा // 127 // वनस्पतयो विधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुाह्याश्च न भवन्त्येकाकारा एव, बादराणां पुनर्द्व विधाने 127 // वेपुनस्ते बादरविधाने इत्यत आह // 99 //
Page #138
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 100 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 128-129 वनस्पतिभेदाः नि०-स्तेया साहारण बायरजीवा समासओ दुविहा / बारसविहऽणेगविहा समासओ छव्विहा हुंति // 128 // बादराः समसतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारपास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽपेते समासतः षोढा प्रत्येतव्याः॥१२८ // तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह नि०- रुक्खागुच्छा गुम्मा लया य वल्ली य पव्वगा चेव / तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा / / 129 // वृश्च्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिका:- पिचुमन्दानकोशम्बशालाङ्कोल्लपीलुसल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु- नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु- पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः,वल्लयस्तुकुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः,तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च- तालतमालतकलीशालसरलाकेतकीकदलीकन्दल्यादीनि, हरितानि- तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्माषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकब्वादयः, जलरुहा- उदकावकपनकशैवलकलम्बुकापावककशेरुकउत्पलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु- भूमिस्फोटकाभिधाना आयकायकुहुणकुण्डु©शतपत्री. (प्र०)। 7 वर्चका. (प्र०)। 0 0 त्रिल्लरी० (प्र०)। 0 पावाक० (प्र०)। 7 कुहणेति (नि०)। // 10
Page #139
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 101 // कोद्देहलिकाशलाकासर्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणांमूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं श्रुतस्कन्धः 1 जीवाः पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंह प्रथममध्ययन शस्त्रपरिज्ञा, कर्णीशृङ्गबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः // 129 / / सर्वेऽप्येते संक्षेपात् षोढा भवन्ती।। पञ्चमोद्देशक: त्युक्तम्, के पुनस्ते भेदा इत्याह नियुक्तिः |130-131 नि०- अग्गबीया मूलवीया खंधबीया चेव पोरबीया य / बीयरुहा समुच्छिम समासओ वणसईजीवा // 130 // वनस्पतिभेदाः तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्क्यरणिकादयः स्कन्धबीजाः इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिव्रीह्यादयः, सम्मूर्च्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम् / / 130 // किंलक्षणा: पुन: प्रत्येकतरवो भवन्तीत्यत आह नि०-जह सगलासवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुँति सरीरसंघाया॥१३१॥ यथेति दृष्टान्तोपन्यामार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां वर्त्तिता वलिता वर्तिः-तस्यां च वर्ती प्रत्येकप्रदेशा क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहपम्, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिता जीवाः, पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रति ७०बेरा० (प्र०)। // 101
Page #140
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 102 // | श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 132-134 वनस्पतिभेदाः पादितम्, तथेति शब्बपादानादिति // 131 // अस्मिन्नेवार्थे दृष्टान्तान्तरमाह नि०-जह वा तितसक्कुलिया बहुएहिं तिलेहि मेलिया संती। पत्तेयसरीराणं तह हुँति सरीरसंघाया॥१३२॥ यथा वा तिलशष्कुल्किा-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति दृष्टव्यमिति ॥१३२॥साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह नि०- नाणाविहसंवेणा दीसंती एगजीविया पत्ता ।खंधावि एगजीवा तालसरलनालिएरीणं / / 133 // / नानाविधं-भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्था अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनाम्, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति // 133 // साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह नि०- पत्तेया पज्जत्ता सेढी' असंखभागमित्ता ते। लोगासंखप्पज्जत्तगाण साहारणाणंता // 134 // प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकराशेरसङ्खयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवस्ते ह्यसङ्खयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्खयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात्, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा // 102 //
Page #141
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 103 // श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 135-136 वनस्पतिभेदा: अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणा: बादरापर्याप्तकेभ्यः सूक्ष्मा: अपर्याप्तका असङ्खयेयगुणास्तेभ्योऽपिसूक्ष्माः पर्याप्तकाः असङ्खयेयगुणा इति / / १३४॥सम्प्रत्येषांतरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह नि०- एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा / सेसा आणागिज्झा चक्खुणा जे न दीसंति // 135 / / एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्यक्षं साक्षात् ते वनस्पतिजीवाः प्ररूपिताः प्रसाधिताः, तथाहि-न होतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाजि भवन्ति, तथा च प्रयोग:- जीवशरीराणि वृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्गातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तं- वृक्षादयोऽक्षाधुपलब्धिभावात्पाण्यादिसङ्घातवदेव देहाः / तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः॥१॥ शेषा इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति // 135 // साम्प्रतं साधारणलक्षणमभिधित्सुराह नि०- साहारणमाहारो साहारण आणपाणगहणं च ।साहारणजीवाणं साहारणलक्खणं एयं // 136 // समानमेकम्, धारणमङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः, तेषां साधारणानामनन्तकायानां जीवानां साधारणं सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति-एकस्मिन्नाहारितवति // 103 //
Page #142
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 104 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 137-138 वनस्पतिभेदाः सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्रसिते निःश्वसिते वा सर्वेऽप्युच्छ्रुसिता निःश्वसिता वेति // 136 // अमुमेवार्थं स्पष्टयितुमाह नि०- एगस्स उजंगहणं बहूण साहारणाण ते चेव / जंबहुयाणं गहणं समासओ तंपि एगस्स // 137 // एको यदुच्छ्रासनिःश्वासयोग्यपदलोपादनं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकाषुरेका स्यापि तदेवेति // 137 // अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह___ नि०- जोणिब्भूए बीए जीवो वक्कमइ सो व अन्नो वा / जोऽवि यमूले जीवो सो च्चिय पत्ते पढमयाए॥१३८॥ ___ अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था-योन्यवस्थाऽयोन्यवस्था च, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो व्युत्क्रामति उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाबीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे / इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति // 138 // यत उक्तं-सव्वोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ इत्यादि / तथाऽपरं साधारणलक्षणमभिधित्सुराह O सर्वोऽपि किशलयः खलूदच्छन्ननन्तको भणितः। 104 //
Page #143
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 105 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 139-142 वनस्पतिभेदाः नि०-चक्कागं भज्जमाणस्सगंठीचुण्णघणो भवे / पुढविसरिसभेएणं अणंतजीवं वियाणेहि // 139 // यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिःपर्व भङ्गस्थानं वा चूर्णेन रजसा घनो व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि // 139 // तथा लक्षणान्तरमाह नि०- गूढसिरागं पत्तं सच्छीरं जंच होइ निच्छीरं / जंपुण पणट्ठसंधिय अणंतजीवं वियाणाहि // 140 // स्पष्टार्था // 140 // एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह नि०-सेवालकत्थभाणियअवए पणए य किंनए य हढे / एए अणंतजीवा भमिया अण्णे अणेगविहा // 141 // सेवालकच्छभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति / सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाह नि०- एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं / पत्तेयसरीराणं दीसंति सरीरसंघाया // 142 // एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वंचक्षुदृश्यत्वं च, द्वित्रिसङ्ख्येयासङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति // 142 // किमनन्तानामप्येवं?, नेत्यत आह // 105 //
Page #144
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 106 // नि०- इक्कस्स दुण्ह तिण्ह व संखिजाणवन पासिउंसक्का / दीसंति सरीराइं निओयजीवाणऽणताणं // 143 // श्रुतस्कन्ध:१] नैकादीनामसङ्खयेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां प्रथममध्ययनं शस्त्रपरिज्ञा, शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं त पलभ्यास्ते भवन्तीति दर्शयति- दृश्यन्ते शरीराणि बादरनिगोदानामनन्त पञ्चमोद्देशकः जीवानाम्, सूक्ष्मनिगोदानांतुनोपलभ्यन्ते, अनन्तजीवसङ्गातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्त नियुक्तिः 143-144 जीवसङ्गता भवन्तीति, उक्तं च-गोला य असंखेज्जा हंति णिओआ असङ्ख्या गोले। एक्केको य निओए अणंतजीवो मुणेयव्वो॥ वनस्पतिभेदाः 1 // एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्कायेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि- वनस्पतीना संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा / शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनाम्, द्वयोरपि। पञ्चविंशतिकोटिशतसहस्राणीति / / 143 / / उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह नि०- पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया अणंता उ॥१४४ / / प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत्तत एवं मीयमाना अनन्ता लोका भवन्तीति // 144 // इदानीं बादरनिगोदपरिमाणाभिधि // 10 त्सयाऽऽह 0 गोलाश्चासङ्ख्यया भवन्ति निगोदा असङ्ख्येया गोले। एकैकश्च निगोदोऽनन्तजीवो मुणितव्यः॥१॥
Page #145
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 107 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 145-147 वनस्पतिभेदाः नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा असंखलोया तिन्निवि साहारणाणंता // 145 // ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्ग्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनःप्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणम्, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति // 145 // परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह नि०- आहारे उवगरणे सयणासण जाण जुग्गकरणे य / आवरण पहरणेसु असत्थविहाणेसु अबहुसुं॥१४६॥ आहार:-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं- खट्टाफलकादि, आसनं- आसन्दकादि, यानं-शिबिकादि, युग्य-गन्त्रिकादि, आवरण-फलकादि, प्रहरणं-लकुटमुसुण्ढ्यादि, शस्त्रविधानानि च बहूनि तन्निर्वानि, शरदात्रखगक्षुरिकादिदण्डोपयोगित्वादिति // 146 // तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह नि०-आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य / झावणवियावणेसु अतिल्लविहाणे अउज्जोए / / 147 // आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि- वालकप्रियङ्गपत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि- वल्कलकसमयादीनि, माल्ययोगा- नवमालिकाबकुलचम्पकपुन्नागाशो दिगण्डोप० (मु०)। // 107 //
Page #146
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 108 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 148-150 वनस्पतिभेदाः कमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापनं- शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदीज्योतिष्मतीकरजादिभिः, उद्योतो- वर्तितृणचूडाकाष्ठादिभिरिति // 147 // एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसज्डिहीर्षुराह नि०- एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 148 // दारं // एतै र्गाथाद्वयोपात्तैः कारणैः प्रयोजनैः हिंसन्ति व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति-सातं सुखं तदन्वेषिणः परस्य वनस्पत्यायेकेन्द्रियादेः दुःखं बाधामुत्पादयन्ति // 148 // साम्प्रतं शस्त्रमुच्यते- तच्च द्विधा- द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽह नि०- कप्पणिकुहाडिअसियगदत्तियकुद्दालवासिपरसू अ। सत्थं वणस्सईए हत्था पाया मुहं अग्गी // 149 // कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दात्रम्, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एतद्वनस्पतेःशस्त्रम्, तथा हस्तपादमुखाग्नयश्चइत्येतत्सामान्यशस्त्रमिति // 149 // विभागशस्त्राभिधित्सयाऽऽह नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं // 150 // किञ्चित् स्वकायशस्त्रं-लकुटादिकिश्चिच्च परकायशस्त्रं-पाषाणाग्न्यादितथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद्रव्यशस्त्रम्, 0 एते (मु०)। // 108
Page #147
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 109 // श्रुतस्कन्धः१ प्रथममध्ययनं | शस्त्रपरिज्ञा, | पञ्चमोद्देशकः नियुक्ति: 151 सूत्रम् 40 अनगारत्वम् भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति // 150 // सकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह नि०- सेसाईदाराईताईजाईहवंति पुढवीए। एवं वणस्सईए निजुत्ती कित्तिया एसा // 151 // उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्दाराभिधानाद्वनस्पतौ नियुक्तिः कीर्त्तिता व्यावर्णितेति॥ 151 // साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं तंणो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता, तंजेणो करए, एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चई। सूत्रम् 40 // अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह- तत् वनस्पतीनांदुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भंछेदनभेदनादिरूपं नो करिष्ये मनोवाक्कायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यान्नानुमंस्ये, किं कृत्वेति दर्शयतिसर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भंवा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि?, ज्ञानक्रियाभ्याम्, तदुक्तं- नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता / न समत्था दाउं जे जम्ममरणदुक्खदाहाई॥ 1 // यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह- मत्ता मइमं मत्वा- ज्ञात्वा अवबुध्य यथावज्जीवान्, ॐ ज्ञान क्रियारहितं क्रियामात्रं च द्वे अप्येकान्तात् / न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि // 1 / / // 102
Page #148
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 110 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः सूत्रम् 40 अनगारत्वम् मतिरस्यास्तीति मतिमान्, मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन्! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति / पुनरत्रैवाह- अभयं विदित्ता अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः-संयमः,सच सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरान्नि हकं विदित्वा वनस्पत्यारम्भान्निवृत्तिर्विधेयेति / एतदेव दर्शयितुमाह- तं जे नो करए इत्यादि, तं वनस्पत्यारम्भं यो विदिततदारम्भकटुकविपाकः नो कुर्यात्, तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य, अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यम्, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनङ्कपञ्चक्षुर्ज्ञानवदिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति / एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति- एसोवरए त्ति, एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावज्ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाक्किं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति एत्थोवरए त्ति, एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्नुत इति दर्शयति एस अणगारेत्ति पवुच्चई 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यत इति, किंकृतः प्रकर्षः?, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विध // 110 //
Page #149
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 111 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशक: सूत्रम् 41 गुणावर्तयो रेक्यम् गत्यन्तःपातिनो बोद्धव्याः, तदन्त:पातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति // 40 // अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह जे गुणे से आवट्टे जे आवट्टे से गुणे // सूत्रम् 41 // यो गुणः शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः- संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्डलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवर्त्तः, तत्कारणत्वात्, अथवैकवचनोपादानात्पुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्त्तते स आवर्ते वर्त्तते, यश्चावर्ते वर्त्ततेस गुणे वर्तत इति, अत्र कश्चिच्चोद्यचक्षुराह-यो। गुणेषु वर्तेते स आवर्ते वर्त्तत इति साधु, यः पुनरावर्ते वर्त्तते नासौ नियमत एव गुणेषु वर्त्तते, यस्मात्साधवो वर्तन्त आवर्तन गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्त्तन्ते न गुणेषु, किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात्, आवर्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति, सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्चसम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्रस प्रतिषिध्यते, तथा चोक्तं कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए, इत्यादि, तथा न शक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् / रागद्वेषौ तु यौ तत्र, तौल बुधः परिवर्जयेत् // 1 // कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते- वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितम्, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षू रमणीयम्, गन्धा अपि हि 7 कर्णसौख्येषु शब्देषु प्रेम नाभिनिवेशयेत् /
Page #150
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 112 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः सूत्रम् 42 शब्दादिगुणा: कर्पूरपाटललवलीलवङ्गकेतकीसरसचन्दनागुरुकक्कोलकेलाजातिफलपत्रिकाकेसरमांसीत्वक्पत्रादीनां सुरभयो गन्धेन्द्रियाह्लादकारिणः प्रादुर्भवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्करकिसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रह्लादिनो निष्पद्यन्तेऽतिबहव इति, तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्ष्यन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ते वर्त्तते, यश्च आवर्त्तवर्ती स रागद्वेषात्मकत्वाद्गुणेषु वर्त्तत इति, स चावतॊ नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, द्रव्यावर्त्तः स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वचित्प्रविभागे जलपरिभ्रमणं द्रव्यस्यावर्त्तः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनां व्योम्नि क्रीडतामावर्त्तनादावर्त्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्तते तृणकलिञ्चादि स द्रव्येणावर्त्तः, यथा त्रपुसीसकलोहरजतसुवर्णरावर्त्यमानैर्यदन्यत् तदन्तःपात्यावर्त्यते स द्रव्यैरावर्त इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषु बहुषु द्रव्येष्वावर्त्तः, भावावर्तो नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्तेनाधिकारोन शेषैरिति ॥४१॥अथ य एते गुणाः संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्तास्ते किं नियतदिग्देशभाज उत सर्वदिश्वित्यत आह उडं अवं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइंसुणेति, उडे अहं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि।सूत्रम् 42 // (r) तथा (मु०)। ॐ अहं (मु०)। // 112 //
Page #151
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 113 // B प्रज्ञापकदिगङ्गीकरणादूर्द्धदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, अव मित्यवाङ्, अधस्तागिरिशिखर श्रुतस्कन्धः१ प्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे, अवाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् / प्रथममध्ययनं शस्त्रपरिज्ञा, पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः- प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम्, अन्या अप्येत पञ्चमोद्देशकः दाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुाह्यतया परिणतानि पश्यति सूत्रम् 43 उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति / अत्रोपलब्धिमानं प्रतिपादितम्, न चोप शब्दादिगुणाः लब्धिमात्रात्संसारप्रपातः, किंतु यदि मूछौं रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह- उड्ढमित्यादि पुनरूर्द्धादेर्मूर्छासम्बन्धनार्थमुपादानम्, मूर्छन् रूपेषु मूर्छति, रागपरिणामं यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति // 42 // एवं विषयलोकमाख्याय विवक्षितमाह एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। सूत्रम् 43 // एष इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति // 43 // एवं गुणश्च यत्कुर्यात्तदाह (r) अध (मु०)।
Page #152
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः सूत्रम् 44-46 शब्दादिगुणाः // 114 // पुणो पुणो गुणासाए, वंकसमायारे। सूत्रम् 44 // ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्तयितुम्, अनिवर्तमानश्च पुनः पुनर्गुणास्वादोभवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तद्दर्शयति-वक्रोऽसंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचारः-अनुष्ठानम्, वक्र; समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमास्वादनाद्द्धः पुनरात्मानमावारयितुमसमर्थत्वादपथ्याम्रफलभोजिराजवद्विनाशमाशु संश्रयत इति // 44 // एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् खंतपुत्तोव्व इदमाचरति पमत्तेऽगारमावसे ॥सूत्रम् 45 // प्रमत्तो विषयविषमूर्छितः अगारं गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितःशब्दादिविषयप्रमादवान असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति॥४५॥अन्यतीर्थिकाः पुनःसर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघायहेउंसे सयमेव वणस्सइसत्थं समारंभइ अण्णेहिंवा वणस्सइसत्थं समारंभावेड़ अण्णे वा ७०माचारयितु० (मु०)। // 114 //
Page #153
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशक: सूत्रम् 46-47 जीवलिङ्गम् श्रुतस्कन्ध:१ // 115 // वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गडिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति॥सूत्रम् 46 // प्राग्वत् ज्ञेयम्, नवरं वनस्पत्यालापो विधेय इति // साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह से बेमि इमंपिजाइधम्मयं एयंपिजाइधम्मयं, इमंपिवुड्डिधम्मयं एयंपिवुड्डिधम्मयं, इमंपि चित्तमंतयं एयंपि चित्तमंतयं, इमंपि छिण्णं मिलाइ एयपि छिण्णं मिलाइ, इमंपि आहारगं एयंपि आहारगं, इमंपि अणिच्चयं एयपि अणिच्चयं, इमंपि असासयं एयंपि असासयं, इमंपिचओवचइयं एयपि चओववचइयं इमंपि विपरिणामधम्मयं एयपि विपरिणामधम्मयं // सूत्रम् 47 // / सोऽहमुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथाप्रतिज्ञातमर्थं दर्शयति- इमंपि जाइधम्मयं ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्तस्य सामर्थ्येन सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरम्, जननं-जातिरूत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरंतद्धर्मकं तत्स्वभावमेवेति, पूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः-यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पतिशरीरम्, यतो जातः केतकतरुर्बालको युवा बृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकम्, न च कश्चिद्विशेषोऽस्ति, येन सत्यपि 7 इमंपि अधुवं एयंपि अधुवं (प्र०)। 0 विपरिणामनामियं (प्र०)। // 115 //
Page #154
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 116 // जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननु च जातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारिक श्रुतस्कन्धः१ च लक्षणं भवत्यस्ति च व्यभिचारः, तस्मादयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रम्, प्रथममध्ययनं शस्त्रपरिज्ञा, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारयुववृद्धावस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादसमञ्जसमेतद्, अपि च पञ्चमोद्देशकः केशनखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था सूत्रम् 46-47 जीवलिङ्गम् इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तमिति / अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथक् / हेतुता, न चसमुदायहेतुः केशादिष्वस्ति तस्माददोष इति / तथा यथेदं मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमङ्करकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पति शरीरमपि चित्तवत्, कथं?, चेतयति येन तच्चित्तं- ज्ञानम्, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङ्करोद्भेदः, तथा मदमदनसङ्गस्खलद्गतिविघूर्णमानलोललोचनविलासिनीसन्नूपुरसुकुमारचरणताडनादशोकतरोः। पल्लवकुसुमोद्भेदः, तथा सुरभिसुरागण्डूषसेकाद्बकुलस्य स्पृष्टप्ररोदिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियोपलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात्सिद्ध चित्तवत्त्वं वनस्पतेः इति / तथा यथेदं मनुष्यशरीरं छिन्नं म्लायति तथैतदपि छिन्नंम्लायति, मनुष्यशरीरं हि हस्तादि छिन्नंम्लायति-शुष्यति, तथा तरुशरीरमपि 8 // 116 // पल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टम्, न चाचेतनानामयं धर्म इति / तथा यथेदं मनुष्यशरीरं स्तनक्षीरव्यञ्जनौद (c) कुमारकयुववृद्धाद्यवस्था० (मु०)। 0 प्ररोहिका० (मु०)। 0 तथेदमपि प्र० /
Page #155
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 117 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशक: सूत्रम् 48 जीवलिङ्गम् नाद्याहाराभ्यवहारादाहारकंतथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकम्, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति / तथा यथेदं मनुष्यशरीरमनित्यक-नसर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि-अस्य दश वर्षसहस्राणि उत्कृष्टमायुः / तथा यथेदं मनुष्यशरीरमशाश्वतं- प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति / तथा यथेदमिष्टानिष्टाहारादिप्राप्त्या चयापचयिकं वृद्धिहान्यात्मकं तथैतदपि इति / तथा यथेदं मनुष्यशरीरं विविधपरिणामः- तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गलिनासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा छ रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामस्तद्धर्मकं तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथाभवनात् तथाविधदौहृदप्रदानेन पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् / एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत्-सचेतनास्तरव इति ॥एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह एत्थ सत्थं समारभमाणस्य इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवंति,तं परिण्णाय मेहावी णेव सयं वणस्सइसत्थं समारंभेजा णेवण्णेहिं वणस्सइसत्थं समारंभावेजा णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे // सूत्रम् 48 // त्ति बेमि॥पञ्चम उद्देशकः समाप्तः॥१-५॥ एतस्मिन् वनस्पतौ शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः-प्रत्याख्याता भवन्तीति पूर्ववच्चर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति // 117 // 3888888888
Page #156
--------------------------------------------------------------------------
________________ ब्रवीमि पूर्ववदिति // 48 // इति शस्त्रपरिज्ञायाऽध्ययने पञ्चमोद्देशकः।। श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 118 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः नियुक्तिः 152-153 त्रसस्वरूपम् ॥प्रथमाऽध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते- अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात्तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपेत्रसकायोद्देशकः, तत्र त्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह नि०- तसकाए दाराई ताईजाईहवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१५२॥ त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणे च प्रतिपत्तव्यमिति // 152 / / तत्र विधानद्वारमाह नि०- दुविहाखलु तसजीवा लद्धितसा चेव गइतसा चेव / लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि // 153 // द्विविधा द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्- स्पन्दनात् त्रसाः, जीवनात्प्राणधारणाजीवाः, तसा एव जीवास्त्रसजीवाः, लब्धिसा गतित्रसाश्च, लब्ध्या तेजोवायू त्रसौ, लब्धिस्तच्छक्तिमात्रम्, लब्धित्रसाभ्यामिहाधिकारो 8 // 118 //
Page #157
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 119 // नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अत: सामर्थ्याद्गतिवसा एवाधिक्रियन्ते // 153 // के पुनस्ते कियढ़ेदा श्रुतस्कन्ध:१ वेत्यत आह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- नेरइयतिरियमणुया सुरा य गइओ चउव्विहा चेव / पज्जत्ताऽपज्जत्ता नेरइयाई अनायव्वा // 154 // षष्ठोद्देशक: नारका- रत्नप्रभादिमहातमःपृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यश्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः नियुक्तिः 152-155 गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिवृत्तगतिलाभा त्रसस्वरूपम् दतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति // 154 // इदानीमुत्तरभेदानाह नि०-तिविहा तिविहा जोणी अंडापोअअजराउआ चेव / बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव / / 155 ।।दारं // अत्र हिशीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाच्चेत्यादीनि बहूनि , योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनि: चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यमनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा ®व्युत्कान्ताश्च (प्र०)। शीता शीतोष्णेति / तत्र नारकाणामाद्यासु तिसृषु भूमिपूष्णैव योनिः चतुर्थ्यामुपरितननरकेषूष्णाऽधस्तननरकेषु शीता पञ्चमीषष्ठीसप्तमीषु | शीतैव नेतरे इति पा., मतान्तराभिप्रायकश्चायं पाठः, अस्ति सङ्गहणीवृत्तावेवं मतद्वयमपि / // 119 //
Page #158
--------------------------------------------------------------------------
________________ त्रसस्वरूपम् श्रीआचाराङ्ग शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यनुष्याणां त्रिविधाऽपि योनिः सचि श्रुतस्कन्धः१ नियुक्तिताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतु प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् रिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा ज षष्ठोद्देशकः श्रुतस्कन्धः१ नारका नपुंसकयोनय एव, तिर्यञ्चस्त्रिविधाः- स्त्रीपुंनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्ययोनिभाजः, देवाः स्त्रीपुंयोनय नियुक्ति: 155 // 120 // एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यम्, तद्यथा- कूर्मोन्नता, तस्यां चाहच्चक्रवर्त्यादिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्ता, सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथा-अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं / सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा // 1 // विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु / तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई॥२॥ एवमेते चतुरशीतियोनिलक्षा। भवन्ति, तथा कुलपरिमाणं कुलकोडिसयसहस्सा बत्तीसठ्ठट्टनव य पणवीसा। एगिदियबितिइंदियचउरिंदियहरियकायाणं // 1 // अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाई। जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं॥२॥ पणवीसं छब्बीसं च सयसहस्साई ®पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनाम् / सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः // 1 // विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतम्रश्च नारकसुरयोः / तिरश्चां भवन्ति // 120 // *चतस्रश्चतुर्दश मनुष्याणां लक्षाः॥२॥0 कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः / एकेन्द्रियद्वितीन्द्रियचतुरिन्द्रियहरितकायानाम्॥१॥अर्धत्रयोदश द्वादश दश दश नव चैव कोटीलक्षाः। जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीवानाम् / / 2 / / पञ्चविंशतिः षड्रिंशतिश्च शतसहस्राणि सत्तट्ट य नव य अट्ठवीसं च / बेइन्दियतेइन्द्रिय. प्र।
Page #159
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 121 // षष्ठोद्देशकः नारयसुराणं। बारस य सयसहस्सा कुलकोडीणं मणुस्साणं॥ 3 // एगा कोडाकोडी सत्ताणउतिं च सयसहस्साई। पन्नासं च सहस्सा है। श्रुतस्कन्धः 1 कुलकोडीणं मुणेयव्वा ॥४॥अङ्कतोऽपि 197500000000000 सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति / / 155 / उक्ता प्ररूपणा, प्रथममध्ययनं शस्त्रपरिज्ञा, तदनन्तरं लक्षणद्वारमाहनि०-दसणनाणचरित्ते चारियाचरिए अदाणलाभे / उवभोगभोगवीरिय इंदियविसए यलद्धी य॥१५६ // नियुक्तिः 156-157 नि०- उवओगजोगअज्झवसाणे वीसुंच लद्धि ओदइया / अट्ठविहोदय लेसा सन्नुसासे कसाए अ॥१५७॥ त्रसलक्षणम् दर्शनं समान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यम्, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रम्, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणाम्, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्घाणरसनप्शनाख्याः दश लब्धयः जीवद्रव्याव्यभिचाररिण्यो लक्षणं भवन्ति, तथोपयोगः- साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाक्कायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग्लब्धीनामुदया:- प्रादुर्भावाः क्षीरमध्वास्रवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः,लेश्याः- कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदाः-अनन्तरोक्ताश्चतस्रः क्रोधाद्याश्च चतम्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छ्रासनिःश्वासौ प्राणापानौ, कषायाः कष:- संसारस्तस्यायाः क्रोधादयोऽनन्तानु // 121 // नारकसुरयोः / द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् / / 3 / / एका कोटीकोटी सप्तनवतिश्च शतसहस्राणि / पञ्चाशच सहस्राणि कुलकोटीनां मुणितव्यानि / / 4 // 0 चरियाचरिए (प्र०)। 0 णं उदया (प्र०)। 0 मनःपरिणामविशेषाः (प्र०)।
Page #160
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 122 // बन्ध्यादिभेदात् षोडशविधाः / एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवं- श्रुतस्कन्धः१ विधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥१५६-१५७ // अभिहितलक्षणकला प्रथममध्ययन शस्त्रपरिज्ञा, पोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थं गाथामाह षष्ठोद्देशक: नि०- लक्खणमेयं चेव उपयरस्स असंखभागमित्ताउ / निक्खमणे य पवेसे एगाईयावि एमेव // 158 // नियुक्तिः 158-159 तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्णम्, नातोऽन्यदधिकमस्तीति / परिमाणं त्रसलक्षणम् पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च बादरतेजस्कायपर्याप्तके-2 भ्योऽसङ्खयेयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपिसागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा एवेति, तथा गमः पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स / उद्वर्त्तनोपपातौ गाथाशकलेनाभिदधाति- निष्क्रमणं- उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा ] उत्कृष्टतस्तु एवमेवेति प्रतरस्यासङ्ग्येयभागप्रदेशपरिमाणा एवेत्यर्थः // 158 ॥साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक- निक्खमपवेसकालो समयाई इत्थ आवलीभागो। अंतोमुत्तऽविरहो उदहिसहस्साहिए दोन्नि / / 159 // दारं / / // 122 // ®पृथक्त्वपरिमाणा (प्र०)। (r) प्रत्युत्पन्नत्रसकायिकाः कियता कालेन निर्लेपाः स्युः?, गौतम! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन।
Page #161
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 123 // जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्ख्येय- श्रुतस्कन्धः 1 भागमानं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन- अविरहः सातत्येनाव प्रथममध्ययनं शस्त्रपरिज्ञा, स्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकंसागरोपमसहस्रद्वयं षष्ठोद्देशकः च त्रसभावेनावतिष्ठते सन्ततमिति // 159 // उक्तं प्रमाणद्वारम्, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह नियुक्तिः 160-162 नि०- मंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं / सारीरमाणसा वेयणा य दुविहा बहुविहा य / / 160 / / दारं / / त्रसशस्त्रादिः मांसचर्मकेशरोमनखपिच्छदन्तस्नायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति,शस्त्रपुनःशस्त्रादिकमिति शस्त्रं खड्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं- स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकार सकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते- सा च शरीसमुत्था मनःसमुत्था च द्विविधा यथासम्भवम्, तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीव्रति ॥१६०॥पुनरप्युपभोगप्रपञ्चाभिधित्सयाऽऽह नि०- मंसस्स केइ अट्ठा केइ चम्मस्स केइरोमाणं। पिच्छाणं पुच्छाणं दंताणऽट्ठावहिजंति // 161 // नि०- केई वहंति अट्ठा केइ अणट्ठा पसंगदोसेणं / कम्मपसंगपसत्ता बंधंति वहंति मारंति // 162 / / दारं॥ मांसार्थं मृगशूकरादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः पिच्छार्थं मयूरगृद्धकपिञ्चुरुदुकादयः, पुच्छार्थं / चमर्यादयः, दन्तार्थं वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यत इति // 161 // तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य घ्नन्ति, // 123
Page #162
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 124 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशकः नियुक्ति: 163 सूत्रम् 49 त्रसशस्त्रादिः त्रसभेदाः केचित्तु प्रयोजनमन्तरेणापि क्रीडया घ्नन्ति, तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषु लेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतक पिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्ग:-अनुष्ठानं तत्र प्रसक्ताः-तनिष्ठाः सन्तस्त्रसकायिकान् बहून् बध्नन्ति रज्ज्वादिना, घ्नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति प्राणैर्वियोजयन्तीति / / 162 / / एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह नि०-सेसाइंदाराई ताईजाइं हवंति पुढवीए, एवं तसकायमी निजुत्ती कित्तिया एसा / / 163 // उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्त्रसकाये नियुक्तिः कीर्त्तितैषा सकला भवतीत्यवगन्तव्येति // 163 ॥साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई। सूत्रम् 49 // अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणाद्यथावदुपलब्धं तत्त्वमिति, सन्ति विद्यन्ते त्रस्यन्तीति त्रसा:-प्राणिनो द्वीन्द्रियादयः, ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयतितद्यथेति वाक्योपन्यासार्थः, यदिवा तत् प्रकारान्तरमर्थतो यथा भगवताऽभिहितं तथाऽहं भणामीति, अण्डाज्जाताः अण्डजाःपक्षिगृहकोकिलादयः, पोतादेव जायन्ते पोतजाः अन्येष्वपि दृश्यते (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गु ®पोता एव (प्र०)। // 124
Page #163
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 125 // श्रुतस्कन्धः 1 प्रथममध्ययनं | शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 50 त्रसभेदाः लीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जातारसजाःतक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाज्जाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताजाता उपपातजाः, अथवा उपपाते भवा औपपातिकाः- देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं सम्मूर्छनगर्भोपपाताजन्म (तत्त्वार्थ अ०२ सू०३२) रसस्वेदजोद्भिजानां सम्मूर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्त:पातित्वात् देवनारकाNणामौपपातिकान्त:पातित्वात् इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति / एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, सन्ति च अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानाम्, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति- एस संसारोत्ति पवुच्चति एषोऽण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति // 49 // कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह___ मंदस्सावियाणओ।सूत्रम् 50 // मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बाल: कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, मन्दस्ये ति बालस्याविशिष्टबुद्धेः अत एवाविजानतो (r) संसारेत्ति (प्र०)। // 125 //
Page #164
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 126 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 51 संसारो दुःखम् हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति // 50 // यद्येवं ततः किमित्याह निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं ति बेमि, तसंति पाणा पदिसो दिसासु य॥सूत्रम् 51 // __ एवमिमंत्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निर्ध्याय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति / पूर्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-पडिलेहेत्त त्ति प्रत्युपेक्ष्यदृष्ट्वा यथावदुपलभ्येत्यर्थः, किंतदिति दर्शयति- प्रत्येक मित्येकमेकं त्रसकायंप्रति परिनिर्वाणं सुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणाम्, तथा सर्वेषां भूतानां- प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूछेनजौपपातिकपञ्चेन्द्रियाणाम्, तथा सर्वेषां सत्त्वानां- पृथिव्याघेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥१॥इति, यदिवा शब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणात्प्राणाः कालत्रयभवनाद् भूतास्त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं-सुखं तथा प्रत्येकमसातं- अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखम्, तद्विशिष्यते किंविशिष्टं? - असातं असद्वेधकाँशविपाकजमित्यर्थः, तथा अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं नपरिनिर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा महाभय मिति महच्च तद्भयंच महाभयम्, नात: परमन्यद् // 126 //
Page #165
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 127 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 52 त्रसवधः भयमस्तीति महाभयम्, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इतिशब्द एवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति / एतच्च ब्रवीमीत्याह- तसंती त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति- उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति- प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षुव्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वा न काचिद्दिगनुदिग्वा यस्यांन सन्ति त्रसा: त्रस्यन्ति वा न यस्यां स्थिताः-कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षाणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपिन काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः॥५१॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तम्, कुतः पुनस्त्रस्यन्ति?- यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं? ते तानारम्भन्त इत्यत आह तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया॥सूत्रम् 52 // तत्र तत्र तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यचोदना, किं तत्पश्येति दर्शयति- मांसभक्षणादिगृद्धा आतुराः- अस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह- संती त्यादि, सन्ति विद्यन्ते प्रायः सर्वत्रैव प्राणाः- प्राणिनः पृथक् विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः श्रिताः पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा // 127 //
Page #166
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 128 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 53-54 त्रसवध: निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः॥५२॥ अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह__ लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्थ खलुभगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव तसकायसत्थं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अण्णे वा तसकायसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं अंतिए इहमेगेसिंणायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति / / सूत्रम् 53 // पूर्ववत् व्याख्येयम्, यावत् अण्णे अणेगरूवे पाणे विहिंसइ त्ति // 53 // यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणीए अट्ठीए अट्ठिमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहति अप्पेगे हिंसंति मेत्ति वा वहंति अप्पेगे हिंसिस्संति मेत्ति वा वहति // सूत्रम् 54 // तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तापाद्यन्त इति, अप्येकेऽर्चायघ्नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, एके केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चादेहस्तदर्थं व्यापादयन्ति, तथाहि- लक्षणवत्पुरुषमक्षतमव्यङ्गं // 128 //
Page #167
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 129 // त्रसवध: व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स श्रुतस्कन्धः१ हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनार्थ-चित्रकव्याघ्रादीन् व्यापादयन्ति, एवं मांसशोणित- प्रथममध्ययन शस्त्रपरिज्ञा, हृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिष्वपि वाच्यम्, मांसार्थं सूकरादयः, त्रिशूला सप्तमोद्देशकः लेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मनन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छा) | सूत्रम् 55 मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः,शृङ्गार्थ रुरुखड्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयस्तिमिरापहृत्वात्तद्दन्तानाम्, दंष्ट्रार्थं वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं / गोमहिष्यादयः, अस्थ्यर्थंशङ्खशुक्त्यादयः, अस्थिमिजार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षयाघ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः हिंसिसु मेत्ति हिंसितवानेषोऽस्मत्स्वजनान्सिंहः। सर्पोऽरिर्वाऽतो घ्नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति // 54 // एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिण्णाय मेहावी णेव सयंतसकायसत्थं समारंभेजा णेवऽण्णेहिं तसकायसत्थं समारंभावेजाणेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेजा, जस्सेते तसकायसत्थसमारंभा परिणाया भवंति से हुमुणी परिण्णायकम्मे॥त्तिबेमि ॥सूत्रम् ५५॥इति षष्ठ उद्देशकः॥ ॐ विषाणार्थं शृगालादयः, दन्तार्थं हस्त्यादयः इति (प्र०) परं 'विषाणं तु शृङ्गे कोलेभदन्तयोः' इत्यनेकार्थवचनान्नायमसुन्दरः। // 12
Page #168
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः नियुक्तिः |164-165 वायुस्वरूपम् श्रुतस्कन्धः१ // 130 // प्राग्वद्वाच्यम्, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति। शस्त्रपरिज्ञायाऽध्ययने षष्ठोद्देशकः // 1-6 // ॥प्रथमाऽध्ययने सप्तमोद्देशकः॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते- तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिट्ठारातिदेशगर्भा नियुक्तिकृद्गाथामाह नि०- वाउस्सऽवि दाराई ताईजाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य // 164 // वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमाणोपभोगशस्त्रेषु, चशब्दाल्लक्षणे च द्रष्टव्यमिति // 164 // तत्र विधानप्रतिपादनायाह नि०- दुविहा उ वाउजीवा सुहमा तह बायरा उ लोगंमि।सुहुमा यसवलोए पंचेव य बायरविहाणा॥१६५ // वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकव्यापितया 0 वद्भावनीयं (प्र०)। // 1
Page #169
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 131 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज़ा, सप्तमोद्देशकः नियुक्तिः |166-167 वायुस्वरूपम् अवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत् व्याप्त्या स्थिताः, बादरभेदास्तुपञ्चैवानन्तरगाथया वक्ष्णमाणा इति // 165 // बादरभेदप्रतिपादनायाह नि०- उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य। बायरवाउविहाणा पंचविहा वण्णिया एए॥१६६ ॥दारं / / स्थित्वा स्थित्वोत्कलिकाभिर्यो वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा- भम्भा तद्वगुञ्जन्यो वाति स गुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पः, मन्दस्तिमितःशीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमेते बादरवायुविधानानि-भेदाः पञ्चविधाः प्रञ्चप्रकारा व्यावर्णिता इति // 166 // लक्षणद्वाराभिधित्सयाऽऽह नि०-जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेऽविरूवंमि॥१६७॥ यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते- नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणाम्, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति आदेशो व्यपदेशोऽसत्यपि रूपइति, अत्र चासच्छब्दो नाभाववचनः, किंत्वसद्रूपंवायोरिति चक्षुर्गाह्यं तद्रूपंन भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसगन्धस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, 0 एतदुपमानेन (प्र०)। ॐ परमाणुरिव (प्र०)। // 131 //
Page #170
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 132 / / श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः नियुक्तिः 168-170 वायुस्वरूपम् प्रयोगश्चायं- चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यगेवगमननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनैकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः अनुश्रेणिगति (तत्त्वा० अ० 2 सू० 27) रिति वचनात्, एवमेष वायुः- घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥१६७॥परिमाणद्वारमाह नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा तिन्निवि रासी वीसुलोगा असंखिज्जा // 168 ॥दारं॥ ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्ख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्खयेयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः / / 168 // उपभोगद्वारमाह नि०-वियणधमणाभिधारण उस्सिंघणफुस(म)णाणुपाणू अ। बायरवाउक्काए उवभोगगुणा मणुस्साणं / / 169 // व्यजनभस्त्राध्मानाभिधारणोत्सिङ्घनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति // १६९॥शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधम्, द्रव्यशस्त्राभिधित्सयाऽऽह नि०-विअणे अ तालवंटे सुप्पसियपत्त चेलकण्णे य / अभिधारणा य बाहिं गंधग्गी वाउसत्थाई॥१७०।। व्यजनतालवृन्तसूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरम्, प्रस्विन्नो यद्वहिरवतिष्ठते वातागमनमार्गे (r) तालाविंटे (प्र०)।
Page #171
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशक: नियुक्ति: 171 वायुस्वरूपम् सूत्रम् 56 वायुसमारम्भ निवृत्तिः श्रीआचाराङ्ग साऽभिधारणा, तथा गन्धाः-चन्दनोशीरादीनां अग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन नियुक्ति स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति // 170 // अधुना सकलश्रीशीला० वृत्तियुतम् निर्युक्त्यर्थोपसञ्जिहीर्षुराहश्रुतस्कन्ध:१४ __ नि०- सेसाइंदारारं ताईजाई हवंति पुढवीए। एवं वाउद्देसे निजुत्ती कित्तिया एसा // 171 // // 133 // शेषाणि उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद्वायुकायोदेशके नियुक्तिः कीर्त्तितैषाऽवगन्तव्येति // 171 / / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं- पहू एजस्स दुगुंछणाए त्ति, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंच मुनित्वकारणमभिहितम्, इहापि तदेव द्वयंवायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः, इहमेगेसिं णो णायं भवइ त्ति, किं न ज्ञातं भवति?, पहु एजस्स दुगुंछणाए त्ति तथा आदिसूत्रसम्बन्धश्च सुयं मे आउसंतेण मित्यादि, किं तत् श्रुतं?, यत्प्रागुपदिष्टम्, तथैतच्च पहू एजस्स दुगुंछणाए / / सूत्रम् 56 // दुगुञ्छण त्ति जुगुत्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, एन कम्पने एजतीत्येजो वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा- निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्यां-तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा पहू य एगस्स दुगुंछणाए उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनो (r) परिवर्जनं (प्र०)। 0 इहमेगेसिं णायं भवइति किं तत् ज्ञातं भवति (प्र०)। // 133 //
Page #172
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 134 // पलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् श्रुतस्कन्धः१ यदि श्रद्धाय जीवतया जुगुप्सते ततः // 56 // योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति प्रथममध्ययनं शस्त्रपरिज्ञा, आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एवं तुलमन्नेसिं॥ सप्तमोद्देशकः सूत्रम् 57 // सूत्रम् 57 वायुसमारम्भ तकि कृच्छ्रजीवन इत्यातङ्कनमातङ्क:- कृच्छ्रजीवनं-दुःखम्, तच्च द्विविधं-शारीरं मानसं च, तत्राद्यं कण्टकक्षारशस्त्र- निवृत्तिः गण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्गं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति / यदिवाऽऽतङ्को द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणं-जबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं / बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति // 1 // तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो। अभिगयजीवाजीवो राया णामेण जियसत्तू ॥२॥अणवरयगरुयसंवेगभाविओ धम्मघोसपामूले / सो अन्नया कयाई पमाइणं पासए सेहं / / 3 // चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं / तस्स। हियटुंराया सेसाण य रक्खणट्ठाए॥४॥ आयरिणाणुण्णाए आणावइ सो उणिययपुरिसेहिं / तिव्वुक्कडदव्वेहिं संधियपुव्वं ©मापतितमय्यनिवृत्त०प्र०अत्रायीति सम्बोधनेऽन्यस्याश्चर्ये वा।® जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम्। बहुनगरगुणसमृद्ध राजगृहं नाम नगरमिति // 1 // // 1 तत्रासीत् गुरुहप्तारिमर्दनो भुवननिर्गतप्रतापः। अभिगतजीवाजीवो राजा नाम्ना जितशत्रुः / 2 / / अनवरतगुरुसंवेगभावितो धर्मधोषपादमूले। सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम्॥३॥ चोद्यमानमभीक्ष्णमपराधतं पुनरपि कुर्वन्तम् / तस्य हितार्थ राजा शेषाणां च रक्षणार्थाय ॥४॥आचार्यानुज्ञया आनयति स तु निजपुरुषैः / तीव्रोत्कटद्रव्यैः /
Page #173
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 135 // श्रुतस्कन्धः प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशक: सूत्रम् 57 वायुसमारम्भ निवृत्तिः तहिं खारं॥५॥पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेणं। णिज्जिण्णमंससोणिय अट्ठियसेसत्तणमुवेइ॥६॥दो ताहे पुव्वमए पुरिसे आणावए तहिं राया एगं गिहत्थवेसंबीयं पासंडिणेवत्थं ॥७॥पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणंति आणं अइक्कमइ॥ 8 // पासंडिओ जहुत्ते ण वट्टइ अत्तणो य आयारे। पक्खिवह खारमज्झे खित्ता गोदोहमेत्तस्स ॥९॥दट्ठणऽट्ठिवसेसे ते पुरिसे अलियरोसरत्तच्छो। सेहं आलोयंतो राया तो भणइ आयरियं // 10 // तुम्हवि कोऽवि पमादी? सासेमि य तंपिणत्थि भणइ गुरू / जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह // 11 // सेहो गए णिवंमी भणई ते साहुणो उण पुणत्ति / होहं पमायसीलो तुम्हं सरणागओ धणियं // 12 // जइ पुण होज्ज पमाओ पुणो ममं सडभावरहियस्स / तुम्ह गुणेहिं सुविहिय! तो सावगरक्खसा मुच्चे // 13 // आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा॥१४॥ दव्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ / अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥१५॥भावातङ्कादर्शी तु नरकतिर्यमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या संयुक्तपूर्वं तत्र क्षारम्॥५॥ प्रक्षिप्तो यत्र नरो नवरं गोदोहमात्रकालेन / निर्जीर्णमांसशोणितोऽस्थिशेषत्वमुपैति // 6 // द्वौ तदा पूर्वमृतौ पुरुषावानयति तत्र राजा। एक गृहस्थवेषं द्वितीय पाषण्डिनेपथ्यम् // 7 // पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा / कोऽपराधोऽनयोः? भणन्ति आज्ञामतिक्रामति॥ 8 // पाखण्डिको यथोक्ते न वर्तते आत्मनश्चाचारे। प्रक्षिपत क्षारमध्ये क्षिप्तौ गोदोहमात्रेण // 9 // दृष्ट्वाऽस्थ्यवशेषौ तौ पुरुषौ अलिकरोषरक्ताक्षः। शैक्षकमालोकयन् राजा ततो भणत्याचार्यम् // 10 // युष्माकमपि कोऽपि प्रमादी?, शासयामि च तमपि नास्ति भणति गुरुः / यदि भविष्यति तदा कथयिष्यामि यूयमेव तं ज्ञास्यथ / / 11 // शैक्षको गते नृपे भणति तान् साधूंस्तु न पुनरिति / भविष्यामि प्रमादशीलो युष्माकंशरणागतोऽत्यर्थम् // 12 // यदि पुनर्भवेत्प्रमादः पुनर्मम शठ (श्राद्ध) भावरहितस्य / युष्माकं गुणैः / सुविहिताः ततः श्रावकराक्षसात् मुचेयम् // 13 // आतडूभयोद्विग्रस्तदास नित्यमुद्युक्तो जातः / कोविदमतिश्च समये राज्ञा क्षमितः पश्चात् / / 14 / / द्रव्यातङ्गादर्शी आत्मानं सर्वथा निवर्त्तयति / अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य // 15 // * पवट्टइ (प्र०)1* अवलोयंतो (प्र०)। // 135 //
Page #174
--------------------------------------------------------------------------
________________ // 136 // श्रीआचाराङ्गन प्रवर्त्तते वायुसमारम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदर्शी भवति विमलविवेक- श्रुतस्कन्धः१ नियुक्तिभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमा प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् रम्भनिवृत्तेः कारणमाह-जे अज्झत्थ मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्मम्, तच्च सुखदुःखादि, तद्यो जानाति- सप्तमोद्देशकः श्रुतस्कन्धः१ अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी। सूत्रम् 57 वायुसमारम्भ दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्ध एवं यो वेत्ति स्वात्मनि सुखं निवृत्तिः च सद्वैद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्मं जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतेरतराव्यभिचारादिति। परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह- एयं तुलमन्नेसि मित्यादि, एतां तुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया | रक्षसि तथाऽपरमपि रक्ष, यथा परंतथाऽऽत्मानमित्येतां तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद् एवं कुर्यादित्यर्थः, उक्तं चः कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स। जह होइ अनिवाणी सव्वत्थ जिएसु तं जाण॥१॥ तथा मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते। शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥५७॥अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्त्तन्ते, कथमिति दर्शयति (r) काष्ठेन कण्टकेन वा पादे विद्धस्य वेदनातस्य / यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु तां जानीहि॥१॥ 0 स्वपरान्तराः. (प्र०)। // 136 //
Page #175
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 58-59 साधुत्वम् / / 137 // इह संतिगया दविया णावखंति जीविउं। सूत्रम् 58 // / इह एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिरुपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधांशान्तिं गताः- प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः- संयमः सप्तदशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति- न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं नावकाङ्कन्ति?जीवितुं प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्क्षन्ति?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्त्वयं- इहैव जैने प्रवचने यः संयमस्तद्व्यवस्थिता एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो, नान्यत्र, एवंविधक्रियावबोधाभावादिति // 58 // एवं व्यवस्थिते सति___लज्जमाणा पुढो पास अणगारो मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति / तत्थ खलु भगवया परिण्णा पवेइया / इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारभति अण्णेहिं वा वाउसत्थं समारंभावेइ अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णिरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति // सूत्रम् 59 // ®सप्तदशविधः (प्र०)। // 137 //
Page #176
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 138 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 60-61 साधुत्वम् से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारंभेजा णेवऽण्णेहिं वाउसत्थं समारंभावेज्जा णेवऽण्णेवाउसत्थं समारंभंते समणुजाणेजा, जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे॥ सूत्रम् ६०॥त्तिबेमि॥ पूर्ववन्नेयं ॥५९-६०॥सम्प्रतिषड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषयातन्निवृत्तिकारिणांच सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते___ एत्थंपिजाणे उवादीयमाणा, जे आयारेण रमंति, आरंभमाणा विणयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं। सूत्रम् 61 // एतस्मिन्नपि-प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति त उपादीयन्ते-कर्मणा बध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यन्ते, किमिति?- यतो न ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च द्वितीयार्थे - प्रथमा, ततश्चैवमन्वयो लगयितव्यः- पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते? इति, आह-जे आयारेण रमंति ये ह्यविदितपरमार्था ज्ञानदर्शनचरणतपोवीर्याख्ये // 138 //
Page #177
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 139 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् पञ्चप्रकाराचारे 'न रमन्ते' न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते?, शाक्यदिगम्बरपार्श्वस्थादयः। किमिति?, यत आह- आरंभमाणा विणयं वयंति आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं-संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संयमः,शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमेवा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति / किं पुनः कारणं?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह-छन्दोवणीया अज्झोववण्णा छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषोवा, तेन छन्दसा उपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मका अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरित्याह-आरंभसत्ता पकरंति संगं आरम्भणमारम्भः-सावद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्गोऽष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ॥६१॥अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह सेवसुमंसव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजंपावंकमणोअण्णेसिं,तं परिणाय मेहावीणेवसयंछन्जीवनिकायसत्थं __समारंभेजा णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते (c) छन्देनोपनीताः (प्र०) अभिप्रायवशौ छन्दौ' इत्यमरोक्ते : 'छन्दो वशेऽभिप्राये च' इति सकारान्तेऽनेकार्थोक्ते यमसाधुः। ॐ इतः प्राक् पुनः पुनस्तत्रैवोत्पत्तिः' इति (प्र०) न च युक्तः / 0 पुनः पुनस्तत्रैव सङ्ग कर्मोत्पत्तिरूपः। // 139 //
Page #178
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 140 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे / / सूत्रम् 62 // त्तिबेमि // इति शस्त्रपरिज्ञाध्ययने सप्तमोद्देशकः॥१-७॥ इति प्रथममध्ययनम् / / से इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाषड्जीवनिकायहनननिवृत्तोवसुमान् वसूनि द्रव्यभावभेदाविधा- द्रव्यवसूनि-3 मरकतेन्द्रनीलवज्रादीनि भाववसूनि- सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि- यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत्, तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स. सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नरकतिर्यक्मरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना अकरणीयं अकर्त्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत्- न तदुपादानाय यत्न कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति?, उच्यते, पापं कर्म अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयंन चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत / एतदेवाह- तं परिण्णाय मेहावी त्यादि 'तत्' पापमष्टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी मर्यादावान् // 140 //
Page #179
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 141 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशक: सूत्रम् 62 साधुत्वम् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भास्तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति / इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याहस्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति / उक्तः सूत्रानुगमो निक्षेपश्च ससूत्रस्पर्शनियुक्तिः / सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वक सकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानाम्, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानम्, चरणे पुनःसति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माच्चरणं प्रधानमित्यध्यवस्यामः / अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनम्, यत उक्तं हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दलो, धावमाणो य अंधवो॥१॥ तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया। पश्यन् पङ्गुर्दग्धो धावंश्चान्धः // 1 // // 141 //
Page #180
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् // 142 // भवन्ति, यत उक्तं एवं सव्वेविणया मिच्छादिट्ठी सपक्खपडिबद्धा / अण्णोण्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥१॥तस्मादुभयं परस्परसापेक्षमोक्षप्राप्तये अलम्, न प्रत्येकं ज्ञानंचरणंचेति, निर्दोषःखल्वेष पक्ष इति व्यवस्थितम् / तथा चोभयप्राधान्यदिदर्शयिषयाह सव्वेसिपि णयाणं बहुविधवत्तव्वयं णिसामेत्ता। तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू॥१॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्केपात् ज्ञानचरणयोरेवस्थातव्यमिति निश्चयो विदुषाम्, न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपङ्गपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानम्, नगरदाहनिर्गमे पङ्ग्वन्धसंयोगक्रियाज्ञानवत्॥६२॥ एवमिदमाचारङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेBणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् / कः पुनरुपस्थापने विधिरिति?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिःसह शिक्षकेण महाव्रतारोपणप्रत्ययंकायोत्सर्गमुत्सायकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद्द्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चरिता, पश्चादिदं त्रिरुचरितव्यं इच्चेइयाई पंच महव्वयाईराइभोयणवेरमणछट्ठाई अत्तहियट्ठयाए उपसंपज्जित्ता णं विह एवं सर्वेऽपि नयाः मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः। अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एव सम्यक्त्वम् // 1 // (r) इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमण // 142 //
Page #181
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 143 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, सप्तमोद्देशक: सूत्रम् 62 साधुत्वम् रामि पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टिः- संदिशत किं भणामी ति?, सूरिः प्रत्याह- वन्दित्वाऽभिधत्स्वे त्येवमुक्तोऽभिवन्द्योत्थितो भणति- युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि मिति, आचार्योऽपि प्रणिगदतिनिस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति- गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नंचोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति / एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति // आचार्यश्रीशीलाकविरचिता शस्त्रपरिज्ञाध्ययनटीकासमातेति ॥(ग्रन्थाग्रं श्लोकाः 2221) // इति प्रथमाऽध्ययने सप्तमोद्देशकः // 1-7 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ प्रथममध्ययनं शस्त्रपरिज्ञाख्यं समाप्तम् / / // 143 - षष्ठानि आत्महितार्थायोपसंपद्य विरहामि /
Page #182
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 144 // श्रुतस्कन्धः१] द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः मङ्गलम् ॥अथ द्वितीयमध्ययनं लोकविजयाख्यम्॥ ॥प्रथमोद्देशकः॥ नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः / उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने // 1 // शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृताः पूज्याः। श्रीगन्धहस्तिमिश्राविवृणोमि ततोऽहमवशिष्टम् // 2 // उक्तं प्रथमाध्ययनम्, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इह हि मिथ्यात्वोपशमक्षयक्षोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनैकेन्द्रियावनिजलानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलतायुद्भेददर्शनादर्शोमांसाङ्करवत् अविकृतभूमिखननोपलब्धेर्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहतानियततिरश्चीनगमनाद्वाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगैस्तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकभेदांश्च प्रदर्श्य शस्त्रंच स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियO०वनिजीवनानल (प्र०)। // 144 //
Page #183
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] पृथिवीकायादि श्रद्दधानस्य सम्यक्तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधोर्यथा श्रुतस्कन्धः 1 द्वितीयमध्ययन रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते। तथा च नियुक्ति लोकविजयः, कारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि लोओ जह बज्झइ जह य तं विजहियव्वंति, इत्यनेन सम्बन्धेनायातस्या- प्रथमोद्देशकः स्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति / तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि नियुक्ति: 172 अर्थाधिकारः चोपक्रमादीनि, तत्रोपक्रमो द्वेधा- शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, नया-नैगमादयः / तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशााधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह नि०-सयणे य अदढत्तं बीयगंमि माणो अअत्थसारो / भोगेसु लोगनिस्साइ लोगे अममिज्जया चेव॥१७२॥ तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रं-0 माया मे पिया मे इत्यादि 1, अदढत्तं बीयगंमि त्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च अरई आउट्टे मेहावी 2, तृतीय उद्देशके माणो अ अत्थसारो अत्ति जात्याधुपेतेन साधुना कर्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च के गोआवादी? के माणावादी त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा वे त्यादि 3, चतुर्थे तु भोगेसु त्ति भोगेष्वभिष्वङ्गो न 7 सम्बन्धः शेषः (प्र०)। // 14 //
Page #184
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 146 // गुणमूलानां कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च- थीहिं लोए पवहिए 4, पञ्चमे तु लोगणिस्साएत्ति त्यक्तस्वजन- श्रुतस्कन्धः१ धनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रं-समुट्ठिए द्वितीयमध्ययनं लोकविजयः, अणगारे इत्यादि जाव परिव्वए 5, षष्ठोद्देशके तु- लोए अममिज्जया चेव लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके प्रथमोद्देशकः पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्यम्, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रं- जे ममाईयमई 2 नियुक्ति: 173 लोकविजय जहाति से जहाति ममातियं गाथातात्पर्यार्थः // 172 // नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपःकार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य निक्षेपाः च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायात च यन्निक्षेप्तव्यं तनियुक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे नि०- लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स / निक्खेवो कायव्वोजमूलागंच संसारो॥१७३ / / कण्ठ्या , केवलं जंमूलागं च संसारो इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलं- आद्यं कारणं कषायाः-कषः-संसारस्तस्याऽऽया इति कृत्वा // 173 // तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टे // 146 //
Page #185
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 147 // श्रुतस्कन्ध:१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्तिः |174-176 लोकविजय गुणमूलानां निक्षेपा: नि०- लोगोत्ति य विजअत्ति य अज्झयणे लक्खणं तु निष्फण्णं / गुणमूलठाणंति य सुत्तालावेण निप्फण्णं // 174 // कण्ठ्या // 174 // तत्र यथोद्देशस्तथा निर्देश इति न्यायाल्लोकविजययोनिक्षेपमाह नि०- लोगस्स य निक्खेवो अट्ठविहो छविहो उ विजयस्स।भावे कसायलोगो अहिगारो तस्स विजएणं // 175 // तत्र लोक्यत इति लोकः, लोक दर्शन इत्यस्माद्धातो: अकर्तरि च कारके संज्ञाया (पा० 3-3-19) मिति घञ्, स च धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, छविहो उ विजयस्सत्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्डिधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह- भावे कसायलोगो त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह- अहिगारो तस्स विजएणं ति अधिकारो-व्यापारः, तस्य-औदयिकभावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः // 175 // तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह नि०- लोगो भणिओ दव्वं खित्तं कालो अभावविजओ ।भव लोग भावविजओ पगयं जह बज्झई लोगो॥१७६॥ तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? लोकश्चतुर्विंशतिस्तवेऽभिहित इति, किमत्रानुपपन्नं?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचारार्थो 7 जइ (प्र०)। // 147 //
Page #186
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 148 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्तिः 174-176 लोकविजय गुणमूलानां निक्षेपाः बभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैगौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया ददृभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराने व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह- नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, सच पूर्वमावश्यकनियुक्तिं विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा चोक्तं आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारेत्ति सूक्तम्। विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिकमाह-दव्वमित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहस्रर्भरतेन जितं भरतम्, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः। तदेवं लोकविजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह- भवे त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या ह्रस्व एवोपादायि, तथा चावाचि- भावे कसायलोगो अहिगारो तस्स विजएणं ति, तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र ॐ हृदयं-अष्टविधलोकषड्विधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः // 176 तेनैव भावलोकविजयेन किं फलमित्याह®स्वामिनैवाऽयम० (प्र०)। ॐ आवश्यकस्य दशकालिकस्य तथोत्तराध्ययनेष्वाचारे / // 148 //
Page #187
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 149 // नि०- विजिओ कसायलोगो सेयं खुतओ नियत्तिउं होइ / कामनियत्तमई खलु संसारा मुच्चई खिप्पं // 177 // श्रुतस्कन्ध:१ द्वितीयमध्ययनं विजितः पराजितः, कोऽसौ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोती लोकविजयः, त्याह-संसारान्मुच्यते क्षिप्रम्, अतस्तस्मानिवर्त्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणेवा, निवर्तितुंश्रेय एव, किंकषायलोका-प्रथमोद्देशकः नियुक्तिः देव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-कामे त्यादि गाथार्द्ध सुगमम् / गतो नामनिष्पन्नो 8 177-179 निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवति, तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयि लोकविजय तव्यम्, तच्चेदं- जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे इत्यादि / 177 // अस्य च निक्षेपनिर्युक्त्यनुगमन प्रतिपदं निक्षेपः गुणमूलानां निक्षेपाः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपः नि०- दवे खित्ते काले फल पन्जव गणण करण अभासे / गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे॥१७८ // 8 नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुण: फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः // 178 // तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, सा च उद्देसे त्यादिना द्वारगाथाद्वयेनानुगन्तव्या। साम्प्रतं सूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह // 149 // नि०-दव्वगुणो दव्वं चिय गुणाण जंतंमि संभवो होइ / सच्चित्ते अञ्चित्ते मीसंमि य होइ दव्वंमि // 179 // तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति?, गुणानां यतो गुणिनि तादात्म्येन सम्भवात्(वः), ननु च द्रव्यगुणयोर्लक्षणविधान-8
Page #188
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 150 // भेदाढ़ेदः, तथाहि- द्रव्यलक्षणं-गुणपर्यायवद्रव्यम्, विधानमपि-धर्माधर्माकाशजीवपुद्गलादिकमिति, गुणलक्षणं द्रव्या- श्रुतस्कन्धः१ श्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, द्वितीयमध्ययनं लोकविजयः, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा- अरूपि रूपि च, तत्रारूपिद्रव्यं त्रिधा प्रथमोद्देशकः धर्माधर्माकाशभेदभिन्नम्, तच्च गतिस्थित्यवगाहदानलक्षणम्, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं नियुक्तिः 177-179 त्रयस्यापि स्वं रूपंन भेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, लोकविजय रूपिद्रव्यमपिस्कन्धतद्देशप्रदेशपरमाणुभेदम्, तस्य च रूपादयोगुणा अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः, संयोगविभागा-गुणमूलानां निक्षेपाः भावात्, स्वात्मवत् / तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यम्, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हि स्वतोऽसती शक्तिः कर्तुमन्येन * पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति / अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्ध्या कार्यति गाथार्थः // 179 // तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः- तत्किमिदानीमभेदोऽस्तु?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात्, तथाहि- चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद्, रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद्यदि रूपादौ समुपलभ्यमानेऽन्येऽपिसमुपलभ्येरन्, अन्यथा विरुद्धधर्माध्यासाद्भिद्येरन् घटपटवदिति // तदेवं भेदाभेदोपपत्ति / / 150 // भिर्व्याकुलितमतिः शिष्य: पृच्छति- उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः?, आचार्य आह- अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगुणिनो: पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनो
Page #189
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 151 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 180 लोकविजय गुणमूलानां निक्षेपाः र्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा णत्थि। उप्पायट्ठिइभंगा हंदि दवियलक्खणं एयं // 1 // नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः // 2 // इत्यादि स्वयूथ्यैरत्र बहु विजृम्भितमित्यलं विस्तरेण / एनमेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणमभेदेन व्यवस्थितमाह नि०-संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगं बहुप्पएसत्तणगुणेणं // 18 // जीवो हि सयोगिवीर्यसद्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठ्युपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्धातवशात् सङ्कचति विकसति च, सम्यक्-समन्ततः उत्- प्राबल्येन हननं- इतश्चेतश्चात्मप्रदेशानांप्रक्षेपणंसमुद्धातः,सच कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्धातभेदात् सप्तधा, तत्र कषायसमुद्धातोऽनन्तानुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्वेतश्च प्रक्षेपः, इत्येवंतीव्रतरवेदनोपहतस्यापि वेदनासमुद्धातः, मारणान्तिकसमुद्धातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रियसमुद्धातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्धातस्तैजसशरीरनिमित्ततेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्धातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरंसमुपादातुंबहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्धातं नियुक्तिकारः स्वत एवाचष्टे- पूरयति व्याप्नोति हन्दीत्युपप्रदर्शने, (r) द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति / उत्पादस्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत्॥ 1 // एतदेव नियुक्ति.....गुणभेदेन० (मु०)। // 151 //
Page #190
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 152 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 181 लोकविजय गुणमूलानां निक्षेपाः किं?-लोकं चतुर्दशरज्वात्मकमाकाशखण्डम्, कुतो?, बहुप्रदेशगुणत्वात्, तथाहि- उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तं दंडकवाडे मंथंतरे यत्ति गाथार्थः।। १८०॥गतो द्रव्यगुणः, क्षेत्रादिकमाह नि०- देवकुरु सुसमसुसमा सिद्धी निब्भय दुगादिया चेव / कल भोअणुज्जु वंके जीवमजीवे य भावंमि // 181 // क्षेत्रगुणे देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानम्, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीव एव क्षान्त्याधुपेतो, भावगुणो जीवाजीवयोः, इति संयोज्यैकैकं व्याख्यायते-तत्र देवकुरूत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषो मनोजशब्दादिविषयोपभोगिनः स्वभावमास्वार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति / कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासुस एव सदावस्थितयौवनादिरिति / फलमेव गुणः फलगुणः, फलंच क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन्फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति- सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः / पर्यायगुणो नाम (r) दण्डः कपाटो मन्था अन्तराणि च /
Page #191
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 181 लोकविजय गुणमूलानां निक्षेपाः श्रीआचाराङ्गा द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात्, स च निर्भजनारूपो, नियुक्ति निश्चिता भजना निर्भजना-निश्चितो भाग इत्यर्थः, तथाहि-स्कन्धद्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदंददाति, परमाणुश्रीशीला० वृत्तियुतम् सरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति / गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि श्रुतस्कन्धः१ राशेर्गणनागुणेनेयत्ताऽवधार्यते / करणगुणो नाम कलाकौशलम्, तथाहि- उदकादौ करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां // 153 // कुर्वन्ति / अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा- तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रेक्षपाद्व्या(पोव्या)कुलितचेतसोऽपि च तुदद्गात्रकण्डूयनमिति / गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च शाठ्यं ह्रीमति गण्यते व्रतरुचौ दम्भः सुचौ कैतवं, शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि / तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुजनैर्नाङ्कितः?॥१॥ अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते। असञ्जातकिणस्कन्धः, सुखं जीवति गौलिः॥१॥ भवगुणो नाम भवन्तिउत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, सच जीवविषयः, तद्यथा- नारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो ®ऽर्जवे (प्र०)। (c) दौरात्म्यात् (प्र०)। (r) नारकादित्वेनेति भवः / // 153 //
Page #192
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 154 // भवगुणादेवेति / शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने श्रुतस्कन्ध:१ वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते। भावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, सच जीवा द्वितीयमध्ययनं लोकविजयः, जीवविषयः, तत्र जीवविषय औदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, प्रथमोद्देशकः अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षण नियुक्ति: 181 स्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकगुणश्चतु , तद्यथा-क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं १क्षीणमोहनीयस्यावश्यं लोकविजय गुणमूलानां भाविशेषघातिकर्मक्षयः 2 क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनाविर्भावः३अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकै निक्षेपाः कान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति 4 श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्त्वौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा- मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिको दर्शनसप्तकक्षयात् क्षायिकश्चारित्रमोहनीयोपशमादौपशमिको भव्यत्वात्पारिणामिक इति, उक्तो छ जीवभावगुणः / साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषाम्, तत्रौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, यदुत- काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्च षट् संस्थानानि त्रीण्यङ्गोपाङ्गानि षट् संहननानि वर्णपञ्चकं गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधाअनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां // 154 //
Page #193
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 155 // गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वभ्रेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः श्रुतस्कन्धः१ // 181 // उक्तो गुणो, मूलनिक्षेपार्थमाह द्वितीयमध्ययन लोकविजयः, नि०- मूले छक्कं दव्वे ओदइउवएस आइमूलं च / खित्ते काले मूलं भावे मूलं भवे तिविहं // 182 // प्रथमोद्देशकः मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं नियुक्तिः |182-183 त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रोदयिकद्रव्यमूलं वृक्षादीनांमूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं लोकविजय यचिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकम्, आदिमूलं नाम यद्वक्षादिमूलोत्पत्तावाद्यं गुणमूलानां निक्षेपाः कारणम्, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्त्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणम्, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यते व्याख्यायते / वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः॥१८२॥ तथाहि नि०-ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिट्ठा विणयकसायादिओ आई॥१८३॥ भावमूलं त्रिविधं-औदयिकभावमूलं उपदेष्ट्रमूलं आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा, यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति- विणयकसाआइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारि 8 // 155 // करूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह विणया णाणं णाणाउ दंसणं दसणाहि चरणं तु / चरणाहिंतो मोक्खो (r) विनयात् ज्ञानं ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरणं तु / ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् / / 1 / / विणयाओ (प्र०)।
Page #194
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 156 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्ति: 184 स्थाननिक्षेपाः मुक्खे सुक्खं अणाबाह॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम्। ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् / तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् // 3 // योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः / तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥४॥ इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति // 183 // मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाह नि०- णामंठवणादविए खित्तद्धा उद्द उवरई वसही।संजम पग्गह जोहे अयल गणण संधणा भावे॥१८४॥ तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानं-आश्रयः, क्षेत्रस्थानं भरतादि उर्द्धाधस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्खयेया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(णां)सङ्खयेया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः / भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्त्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणांशङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणांच कायस्थितेरभावद्भवस्थितिस्त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहर्तात्मिका, नवरं देवनारकयोर्दशवर्षसहस्राणीति, अथवाऽद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति / ऊर्द्धस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वानिषण्णाद्यपि गृह्यते / उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयम् / वसतिस्थानं यो यत्र ग्रामगृहादौ वसति / 8 // 156 //
Page #195
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 157 // संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि श्रुतस्कन्धः१ संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन / द्वितीयमध्ययन लोकविजयः, सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असत्येयगुणाः, ततोऽपि प्रथमोद्देशकः तत्कायस्थितिरसङ्खयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्ख्येयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति / नियुक्ति: 184 सामान्यतः, विशेषतस्तूच्यते- सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्घयेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहूर्तिकत्वादन्तर्मुहूर्त्तसमयतुल्यान्यसङ्खयेयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथाअनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकम्, तैश्चासङ्खयेयैर्जनितं षट्स्थानकम्, तदसङ्खयेयात्मिका श्रेणीति / प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः- ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च,तस्य स्थानं प्रग्रहस्थानम्, लौकिकं तावत्पञ्चविधम्, तद्यथा- राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधम्, तद्यथा- आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकभेदादिति / योधस्थानं पञ्चधा, तद्यथाआलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् ।अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानंजघन्यत एकं समयमुत्कृष्टतश्चासङ्खयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानांचेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति / गणनास्थानमेकद्व्यादिकं शीर्षप्रहेलिकापर्यन्तम् ।सन्धानस्थानं द्विधा- द्रव्यतो भावतश्च, पुनरप्ये // 157 //
Page #196
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 158 // श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशक: नियुक्ति: 185 स्थाननिक्षेपाः कैकं द्विधा- छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कञ्चकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात् द्वेधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यावारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्ध्यमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिभावान्तरसङ्कान्तौ सत्यां पुनस्तत्रैव गमनमिति / इह द्वारद्वयं यौगपद्येन व्याख्यातम्, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तु भावविषयमित्युक्तं स्थानम् / / 184 // अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयति नि०-पंचसुकामगुणेसुय सद्दष्फरिसरसरूवगंधेसुं। जस्स कसाया वटुंति मूलट्ठाणं तु संसारे॥१८५॥ तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासौ चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु यस्य जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणो रागद्वेषतिमिरोपप्लुतदृष्टेमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया वर्तन्ते प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोद्भूत (ताः) कषायाः संसारे संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्व (r) श्रेण्यामारोहतो (मु०)। // 158 //
Page #197
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | | 159 // भावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु / | श्रुतस्कन्धः१ यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति / कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते // 1 // | द्वितीयमध्ययनं लोकविजयः, द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणांमूलस्थानम्, तेच संसारस्येति गाथातात्पर्यार्थः॥ प्रथमोद्देशकः 185 // यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति?, उच्यते, यतः कर्मस्थितेः कषाया मूलम्, साऽपि | नियुक्तिः 186-187 संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह स्थाननिक्षेपाः नि०-जह सव्वपायवाणं भूमीए पइट्ठियाई मूलाई। इय कम्मपायवाणं संसारपइट्ठिया मूला // 186 // यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः।। ननु च। कथमेतच्छ्रद्धेयं-कर्मणः कषाया मूलमिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागमः जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ?, गोयमा! दोहिं ठाणेहिं, तंजहा रागेण व दोसेण व। रागे दुविहे- माया लोभे य, दोसे दुविहे- कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगूहिएहिं णाणावरणिज्ज कम्मं बंधइ एवमष्टानामपि कर्मणां योज्यमिति / ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्मणः कारणम्, मोहनीय कामगुणानां च (इति) दर्शयति नि०- अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा। कामगुणमूलगंवा तम्मूलागं च संसारो॥१८७॥ यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकारास्ते कर्मपादपाः किंकारणाश्चेति?, उच्यते, अष्टविधकर्मवृक्षाः, 0 जीवो भदन्त! कतिभिः स्थानैर्ज्ञानावरणीयं कर्म बध्नाति?, गौतम! द्वाभ्यां स्थानाभ्याम्, तद्यथा-रागेण वा द्वेषेण वा। रागो द्विविधो-माया लोभश्च, द्वेषो द्विविधः-क्रोधश्च मानश्च, एतैश्चतुर्भिः स्थानैर्वीर्योपगूढैर्ज्ञानावरणीयं कर्म बध्नाति / // 159 //
Page #198
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, | नियुक्ति: 188 स्थाननिक्षेपाः नियुक्तिः 189 कषायनिक्षेपाः श्रीआचाराङ्गं ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तः नियुक्ति पातीत्यतस्तन्मोहनीयं मूलं-आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः॥१८७॥ तदेवं पारम्पर्येण संसारकषायश्रीशीला० वृत्तियुतम् कामानां कारणत्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि 'जह मत्थयसूईए, श्रुतस्कन्धः१ हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिज्जे खयं गए॥१॥ तच्च द्विधा- दर्शनचारित्रमोहनीयभेदात्, एतदेवाह॥ 160 // नि०-दुविहो अहोइ मोहो दंसणमोहो चरित्तमोहो ।कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते॥१८८॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात्, तथाहि-अर्हत्सिद्धचैत्यतप:श्रुतगुरुसाधुसङ्गप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतःसन्देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्त्रेधा दर्शनमोहनीयम्, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतम्, तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः // 188 // तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति प्रचिकटयिषुराह नि०-संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया। संसारस्य नारकतिर्यग्नरामरगतिसंसृतिरूपस्य (मूल) कारणमष्टप्रकारं कर्म, तस्यापि कर्मणः-कषायाः क्रोधादयो निमित्तं 0 यथा मस्तकसूच्या हतायां हन्यते तालः / तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते॥१॥ // 160 //
Page #199
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 161 // भवन्ति / तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह श्रुतस्कन्धः१ द्वितीयमध्ययनं नि०- ते सयणपेसअत्थाइएसु अज्झत्थओ अठिआ॥१८९॥ लोकविजयः, स्वजन:-पूर्वापरसंस्तुतो मातापितृश्वशुरादिकः प्रेष्यो- भृत्यादिरों- धनधान्यकुप्यवास्तुरत्नभेदरूपः ते स्वजनादयः / / प्रथमोद्देशकः नियुक्तिः कृतद्वन्द्वा आदिर्येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति 189-190 गाथार्थः॥ 189 // तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां कषायनिक्षेपाः जेतव्यत्वाधिकृतानां निक्षेपमाह नि०- णामंठवणादविए उप्पत्ती पच्चए य आएसो। रसभावकसाए या तेण य कोहाइया चउरो॥१९०॥ यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावासद्भावरूपा प्रतिकृतिः स्थापना, कृतभीमभूकुट्युत्कटललाट (पट) घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्यन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्मद्रव्यकषाया नोकर्मद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु बिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तं किं एत्तो कट्ठयरं जं मूढो थाणुअम्मि आवडिओ। थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स॥१॥ प्रत्ययकषायाः / / 161 // कषायाणां ये प्रत्ययाः-यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो 0 किमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः। स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय // 1 //
Page #200
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग भेदः, आदेशकषायाः कृत्रिमकृतभृकुटीभङ्गादयः, रसतो कषायाः रसकषायाः रसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः, श्रुतस्कन्धः१ नियुक्तिभावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्यादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूतकषायकर्मोदयात्म द्वितीयमध्ययनं श्रीशीला लोकविजयः, वृत्तियुतम् परिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनभेदेन भिद्यमानाः प्रथमोद्देशकः श्रुतस्कन्ध:१] षोडशविधा भवन्ति,तेषां चस्वरूपानुबन्धफलानिगाथाभिरभिधीयन्ते, ताश्चेमाः जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो। नियुक्तिः // 162 // 191-192 तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो॥१॥मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा। लोभो हलिद्दखंजणकद्दमकिमिरायसामाणो / कर्मनिक्षेपाः // 2 // पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवणरतिरियणारयगइसाहणहेयवो भणिया॥३॥ एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते- तत्र नैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सहव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना नेच्छति,शब्दस्तु नाम्नोऽपिकथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः॥ 190 // तदेवं कषायाः कर्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयति नि०-दव्वे खित्ते काले भवसंसारे अभावसंसारे। पंचविहो संसारो जत्थेते संसरंति जिआ॥१९१ / / द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, प्रेष्यार्चादि० (मु०)। जलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः। तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः॥१॥ मायाऽवलेखिकागोमूत्रिकामेषशृङ्गघनवंशीमूलसमा। लोभो हरिद्राकर्दमखञ्जनकृमिरागसमानः // 2 // पक्षचतुर्मासवत्सरयावज्जीवानुगामिनः क्रमशः / देवनरतिर्यनारकगतिसाधनहेतवो भणिताः / / 83 // * ०हलिद्दकद्दमखंजण० (मु०)। // 162 //
Page #201
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 163 // नारकतिर्यग्नरामरगतिचतुर्विधानुपूर्वृदयाद्भवान्तरसङ्कमणं भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरि- श्रुतस्कन्धः 1 द्वितीयमध्ययनं लणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम्, एवं द्रव्यादिक : पश्चविधः संसारः, अथवा लोकविजयः, द्रव्यादिकश्चतुर्धा संसारः, तद्यथा- अश्वाद्धस्तिनं ग्रामान्नगरं वसन्ताद् ग्रीष्मं औदयिकादौपशमिकमिति गाथार्थः / / 191 / / प्रथमोद्देशकः तस्मिंश्च संसारे कर्मवशगा: प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह नियुक्तिः 191-192 नि०-णामंठवणाकम्मदव्वकम्मं पओगकम्मंच / समुदाणिरियावहियं आहाकम्मं तवोकम्मं // 192 // कर्मनिक्षेपाः किइकम्म भावकम्मंदसविह कम्मं समासओ होइ। नामकर्म कर्मार्थशून्यमभिधानमात्रम्, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्मच, तत्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीवलादिकर्म / अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीर्त्यन्ते?, इह वर्गणाः सामान्येन चतुर्विधाः- द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकद्व्यादिसङ्ख्त्येयासङ्खयेयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्व्यादिसङ्ख्येयासखवयेन-प्रदेशात्मिका: कालत एकद्व्यादिसङ्खयेयासङ्खयेयसमयस्थितिका: भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते- तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्खयेयप्रदेशिकानांस्कन्धानां सङ्खयेया असङ्खयेयप्रदेशिकानामसङ्खयेयाः, एताश्चौदारिकादिपरिणामा 8 // 163 // ग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्ग्य औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायांरूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैक
Page #202
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 164 // प्रदेशवृद्ध्या प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः?, जघन्यात् श्रुतस्कन्धः१ उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादैकैकोत्तर द्वितीयमध्ययनं लोकविजयः, प्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानांजघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यम्, तत औदारिकयोग्योत्कृष्टवर्गणायां रूप- प्रथमोद्देशकः प्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्ध्योत्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को नियुक्ति: 192 कर्मनिक्षेपा: विशेषः?, जघन्याभ्योऽसङ्खयेयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाञ्चौदारिकस्यानन्ता एवाग्रहणयोग्या , भवन्ति, अल्पप्रदेशत्वाद्बादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् / एतदेवोत्कृष्टोपरिरूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयम्, तथा वैक्रियाहारकान्तरालवय॑योग्यवर्गणानांजघन्योत्कृष्टविशेषासङ्घयेयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीरयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति? उच्यते, जघन्यात उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्?,जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयो: कियदन्तरमिति? उच्यते जघन्याभ्य // 164 // उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत् अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीर 0 जघन्याभ्य (मु०)।
Page #203
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 165 // वर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टो: कियदन्तरं?, जघन्याभ्य श्रुतस्कन्धः१ द्वितीयमध्ययन उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, लोकविजयः, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्ध्योत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहु प्रथमोद्देशकः प्रदेशत्वाच्च तैजस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, नियुक्ति: 192 कर्मनिक्षेपा: गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्ध्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्तभागस्यानन्तपरमाण्वात्मकत्वाद्भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयम्, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यम्, नवरं जघन्योत्कृष्टयोर्भेदोऽयम्, अभव्यानन्तगुणः सिद्धानन्तभागात्मकः, तासांच पूर्वहेतुकदम्बकादेव भाषाद्रव्यानापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्ध्योत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यात उत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेश 8 // 165 // त्वाद् बादरत्वाच्च कार्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा,
Page #204
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 166 // सचानन्तभागोऽनन्तानन्तपरमाण्वात्मकोऽत एवानन्तभेदभिन्नाः कर्मद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजनम्, द्रव्य- श्रुतस्कन्धः१ कर्मणो व्याचिख्यासितत्वादिति / शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते पुनरप्युत्कृष्टकर्मवर्गणोपरि द्वितीयमध्ययनं लोकविजयः, रूपादिप्रक्षेपेण जघन्योत्कृष्टोभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः, तदुपरि रूपप्रक्षेपादि-3 प्रथमोद्देशकः क्रमेणानन्ता एव जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वादध्रुवाः, पाक्षिकसद्भावादध्रुवत्वम्, जघन्योत्कृष्टभेदोऽनन्तरोक्त नियुक्ति: 192 कर्मनिक्षेपाः एव, तदुत्कृष्टोपरि रूपादिप्रवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति-अध्रुववर्गणोपरि प्रदेशवृद्ध्याऽनन्ता अपिन सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति जघन्यात: क्षेत्रपल्योपमासङ्खयेयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टा त्वसङ्खयेयभागप्रदेशगुणा, तदसङ्खयेयभागोऽप्यसङ्खयेयलोकात्मक इति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या बादरनिगोदशरीरवर्गणा जघन्यात: क्षेत्रपल्योपमासङ्खयेयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्खयेयगुणा, को गुणकार इति?, उच्यते अङ्गलासङ्खयेयभागप्रदेशराशेरावलिकाकालासङ्खयेयभागसमयप्रमाणकृतपौन:पुन्यवर्गमूलस्यासङ्खयेयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासङ्खयेयभागसमयगुणा, तदुपरि रूपोत्तरवृद्ध्या जघन्यो // 166 // त्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासङ्घयेयाः श्रेण्यः, ताश्च प्रतरासङ्खयेयभागतुल्या इति, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्यासङ्खयेयगुणा सङ्ख्येय
Page #205
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 167 // गुणा वेति / उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति / साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयो- श्रुतस्कन्धः१ द्वितीयमध्ययनं पशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाक्कायलक्षणः पञ्चदशधा, कथमिति?, उच्यते, तत्र लोकविजयः, मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा, एवं वाग्योगोऽपि, काययोगः सप्तधा- औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रा- प्रथमोद्देशकः हारकाहारकमिश्रकार्मणयोगभेदात्, तत्र मनोयोगोमन:पर्याप्त्या पर्याप्तस्य मनुष्यादेः, वाग्योगो द्वीन्द्रियादीनाम्, औदारिक-8 नियुक्ति: 192 कर्मनिक्षेपाः योगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूद्धम्, तदारतस्तु मिश्रः, केवलिना वा समुद्धातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाय-3 योगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशऍविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्धाते वा तृतीयचतुर्थपञ्चमसमयेष्विति / तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सवैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत्प्रयोगकर्मेत्युच्यते, उक्तं चजाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो ण अबंधए / समुदानकर्म सम्पूर्वादापर्वाच्च ददातेयुंडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोग-8 कर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ्-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यते उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र केवलावारकं ®यावदेष जीव एजते व्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नैवाबन्धकः /
Page #206
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 168 // सर्वघाति शेषाणि तु देशघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टयभेदात्, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युप- श्रुतस्कन्धः१ योगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीय द्वितीयमध्ययनं लोकविजयः, द्विधा-सातासातभेदात्, मोहनीयं द्विधा दर्शनचारित्रभेदातू, तत्र दर्शनमोहनीयं त्रिधा मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधम्, प्रथमोद्देशकः चारित्रमोहनीयं षोडशकषायनवनोकषायभेदात्पञ्चविंशतिविधम्, अत्रापि मिथ्यात्वं सज्वलनवर्जा द्वादश कषायाश्च नियुक्ति: 192 कर्मनिक्षेपाः सर्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशद्भेदंगत्यादिभेदात्, त्रिनवतिभेद चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदात्पञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रिया-3 हारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्गातनामौदारिकादिकर्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोडैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघातातपोद्योतोच्छ्वासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशःकीर्त्ति अयश:कीर्त्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्त पडिणीयमंतराइय उवघाए तप्पओस णिण्हवणे / आवरणदुगंबन्धइ भूओ अच्चासणाए य॥१॥भूयाणुकंपवयजोगउज्जुओ (c) सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात् बन्धतस्तु पञ्चधा (प्र०)। 0 द्वादश (प्र०)। 0 एकविंशतिविधम् (प्र०)। 0 प्रत्यनीकत्वेऽन्तराय उपघाते / तत्प्रद्वेषे निहवने। आवरणद्विकं बध्नाति भूतोऽत्याशातनया च // 1 // भूतानुकम्पाव्रतयोगोधुक्तः . II DE
Page #207
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग खंतिदाणगुरुभत्तो / बन्धइ भूओ सायं विवरीए बन्धई इयरं // 2 // अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ दंसणमोह | श्रुतस्कन्धः१ नियुक्ति द्वितीयमध्ययनं अणंतसंसारिओ जेणं॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो। बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई॥४॥ मिच्छद्दिट्ठी श्रीशीला० लोकविजयः, वृत्तियुतम् महारंभपरिग्गहो तिव्वलोभ णिस्सीलो। निरआउयं निबंधइ पावमती रोद्दपरिणामो॥५॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो। प्रथमोद्देशकः श्रुतस्कन्ध:१४ सढसीलो अससल्लो तिरिआउं बंधई जीवो॥६॥ पगतीएँ तणुकसाओ दाणरओ सीलसंजमविहूणो। मज्झिमगुणेहिँ जुत्तो मणुयाउं नियुक्ति: 192 // 169 // कर्मनिक्षेपाः बन्धई जीवो॥७॥अणुव्वयमहव्वएहि य बाल तवोऽकामनिज्जराए य। देवाउयं णिबंधइ सम्मद्दिट्टी उ जो जीवो॥८॥मणवयणकायवंको। माइल्लो गारवेहिँ पडिबद्धो / असुभं बंधइ नामं सतप्पडिपक्खेहिँ सुभनामं॥ 9 // अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही। बन्धइ उच्चागोयं विवरीए बंधई इयरं॥१०॥ पाणवहादीसुरतो जिणपूयामोक्खमग्गविग्घयरो। अज्जेइ अंतरायण लइइ जेणिच्छियं लाभं॥११॥ स्थितिबन्धो मूलोत्तरप्रकृतिनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतिनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः, यस्य च यावत्यः कोटीकोट्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो क्षान्ति(मान्)दानी गुरुभक्तः।। बध्नाति भूतः सातं विपरीतो बनातीतरत् / / 2 / / अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकः / बध्नाति दर्शनमोहमनन्तसंसारिको येन॥ 3 // तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः। बध्नाति चारित्रमोहं द्विविधमपि चारित्रगुणघाति // 4 // मिथ्यादृष्टिर्महारम्भपरिग्रहस्तीव्रलोभो निश्शीलः। नरकायुष्कं निबध्नाति पापमती रौद्रपरिणाम : // 5 // उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी। शाठ्यशीलश्च सशल्यस्तिर्यगायुर्बध्नाति जीवः // 6 // प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः / मध्यमगुणैर्युक्तो मनुजायुर्बध्नाति जीवः // 7 // अणुव्रतमहाव्रतैश्च बालतपोऽकामनिर्जरया च। देवायुर्निबध्नाति सम्यग्दृष्टिश्च // 169 // यो जीवः॥ 8 // मनोवचनकायवक्रो मायावी गौरवैः प्रतिबद्धः / अशुभं बध्नाति नाम तत्प्रतिपक्षः शुभनाम / / 9 / / अहंदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी। बध्नात्युच्चैर्गोत्रं विपरीतो बध्नातीतरत् / / 10 / / प्राणवधादिषु रतो जिनपूजामोक्षमार्गविघ्नकरः / अर्जयत्यन्तरायं न लभते येनेप्सितं लाभम् / / 11 //
Page #208
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 170 // विपाकतो वा अनुभवः, एतदेव प्रतिकर्मस्थिति योजनीयम्, सप्ततिम्र्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोप- श्रुतस्कन्धः१ द्वितीयमध्ययनं माण्यायुषःपूर्वकोटीत्रिभागोऽबाधा। जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त्तम्, नामगोत्रयोरष्टौ मुहूर्ताः, लोकविजयः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, सचानापानसप्तदशभागः / साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते तत्रोत्कृष्टो प्रथमोद्देशकः मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां नियुक्ति: 192 कर्मनिक्षेपाः त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायषोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिकवैक्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्त्यसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशः कीर्तिनिर्माणनीचै-8 र्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययश:कीर्युच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोज्दश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिभिन्नान्तर्मुहूर्त्तमबाधा, देवनारकायुषोरौधिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटिभागोऽबाधा। उक्त उत्कृष्टः // 170 // स्थितिबन्धो, जघन्य उच्यते मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसज्वलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशा (r) कर्मस्थितेः (प्र०)।
Page #209
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 171 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्ति: 192 कर्मनिक्षेपाः नामन्तर्मुहूर्तमन्तर्मुहर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्खयेयभागन्यूनाः,सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्खयेयभागन्यूनम्, आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्खयेभागन्यूनाः, सज्वलनक्रोधस्य मासद्वयम्, मानस्य मासः, तदधुमायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तर्मुहूर्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानषट्संहननवर्णगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छ्रासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियशःकीर्त्तिवर्जवसादिविंशतिकनिर्माणनीचैर्गोत्रदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियशरीरतदङ्गोपाङ्गरूपाणामष्टषष्ट्युत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासनायेयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासङ्खयेयभागन्यूनावन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति?, उच्यते, उत्कृष्टात् सङ्खयेयगुणहीनो जघन्य इति, यशःकीर्युच्चैर्गोत्रयोरष्टमुहूर्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहस्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति / उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनांप्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणांतीव्रमन्दानुभावतयाऽनुभवनमनुभावः, सचैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभ (r) गतिजातिपञ्चकौदा० (प्र०)। 0 देवद्विकनरकद्विकवैक्रियद्विकआहारकद्विकयशः कीर्तितीर्थकरनामकर्मरहितानां शेषनामप्रकृतीनां तथा नीचेर्गोत्रस्य चेत्यासामुत्तरप्रकृतीनां (प्र०)। // 171 //
Page #210
--------------------------------------------------------------------------
________________ // 172 / / श्रीआचाराङ्गप्रकृतीनांकोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो, मन्दानुभावस्तु जातिरसैकद्वित्रि- श्रुतस्कन्धः१ नियुक्तिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानांतु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र चकोशातकीक्षुरसादावुदकबिन्द्वादि द्वितीयमध्ययनं श्रीशीला० लोकविजयः, वृत्तियुतम् प्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति / अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्था प्रथमोद्देशकः नाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः नियुक्ति: 192 कर्मनिक्षेपाः पुद्गलविपाकिन्यः,शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः / प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावेदनीयभावेन विपरिणमन्ते, षड्विधबन्धकस्य त्वायुर्मोहनीयवर्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन / द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयन्ति तत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणान्तरायाणाम्, तेभ्यो विशेषाधिका मोहनीये। ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च पञ्चमी विभक्ते (पा०२-३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमर्थो विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्मपुद्गलानां सर्वदैकत्वम्, तथावस्थानामेव च बुद्ध्या बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितम्, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैवल 8 // 172 // षष्ठीसप्तम्यौ, यतश्च निर्धारण (पा०२-३-४१) मित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रका: आढ्यतराः, कर्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र
Page #211
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 173 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्ति: 192 कर्मनिक्षेपाः पञ्चम्येव, यथा खण्डमुण्डशबलशाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभाग: कारणमविभागोवा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनथुिरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये। उक्तःप्रदेशबन्ध: समुदानकर्मापीति।साम्प्रतमीर्यापथिकम्, ईर गतिप्रेरणयोः अस्माद्भावे ण्यत्, ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिकम्, कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीणमोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभू णं भंते! केवली तेसु चेवागासपदेसेसु पडिसाहरित्तए?, णो इणढे समढे, कह?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली णो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म बध्यते तदी-पथिकं ईर्याप्रभवं ईर्याहेतुकमित्यर्थः, तच्च द्विसमयस्थितिकं एकस्मिन् समये बद्धं द्वितीये वेदितं तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च अप्पं बायरमउयं बहुंच लुक्खं च सुक्किलं चेव / मंद महव्वतंतिय Oस (प्र०)। 0 केवली भदन्त! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य प्रतिसंहरेत्, प्रभुर्भदन्त! केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम्?, नैषोऽर्थः समर्थः, कथं?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम् / // 13 // P
Page #212
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 174 / / साताबहुलं च तं कम्म॥१॥ अल्पं स्थितितः स्थितेरेवाभावात्, बादरं परिणामतोऽनुभावतो मृद्वनुभावम्, बहु च बहुप्रदेशैः, श्रुतस्कन्धः१ रूक्षंस्पर्शतो वर्णेन शुक्लं मन्दंलेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुल द्वितीयमध्ययन लोकविजयः, मनुत्तरोपपातिकसुखातिशायीति / उक्तमीर्यापथिकम्, अधुना आधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि प्रथमोद्देशकः कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि- शब्दादिकामगुणविषयाभिष्वङ्गवान् नियुक्ति: 193 सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपिसुखाध्यारोपं विदधाति, तदुक्तं दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु प्रमत्तस्वरूपम् नियमादिषु दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥१॥एतदुक्तं भवति-कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति / तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापित निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपः कर्मेत्युच्यते / कृतिकर्म तस्यैव कर्मणोऽपनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति / भावकर्मा पुनरबाधामुल्लङ्य स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्माशब्देनोच्यन्त इति / तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति नि०- अट्ठविहेण उ कम्मेण एत्थ होई अहीगारो॥ 193 / / गाथाड़ कण्ठ्यमिति गाथाद्वयपरमार्थः॥१९२-१९३॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते // 174 //
Page #213
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 175 // श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजय:, प्रथमोद्देशकः सूत्रम् 63 प्रमत्तस्वरूपम् जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे / इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे ण्हुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुगरणपरिवट्टणभोयणच्छायणं मे / इच्चत्थं गड्डिए लोए वसे पमत्ते अहोयराओ यपरितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माणवाणं तंजहा।सूत्रम् 63 // अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः- से हु मुणी परिण्णायकम्मे ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु से जं पुण जाणिज्जा सहसंमइयाए परवागरणेणं अण्णेसिं वा सोच्चा स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात् परिच्छिन्द्यात्, किं तदित्युच्यते- जे गुणे से मूलट्ठाणे, आदिसूत्रसम्बन्धस्तु सुयं मे आउसंतेणं भगवया एवमक्खायं किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति?, उच्यते, जे गुणे से मूलट्ठाणे, य इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योदेशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, स इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, मूल मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानम्, मूलस्य स्थानं मूलस्थानम्, व्यवच्छेदफलत्वाद्वाक्याना मिति न्यायाद्य एव शब्दादिकः कामगुणः स एव संसारस्य नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानमाश्रयो वर्त्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमितिकारणम्, तच्चाष्टप्रकारं कर्म, तस्य स्थानं-आश्रयः कामगुण इति, अथवा मूलं मोहनीयं तद्भेदो // 175 //
Page #214
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 176 // श्रुतस्कन्धः१| द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः सूत्रम् 63 प्रमत्तस्वरूपम् वा कामस्तस्य स्थानं शब्दादिको गुणः, अथवा मूलं-शब्दादिको विषयगणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकम्, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्त्तते। ननु च वर्त्तनक्रियायाः सूत्रेऽनुपादानात् / कथमाक्षेप इति?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति / अथवा मूलमित्याचं प्रधानं वा, स्थानमिति कारणम्, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्य आद्यं प्रधानं वा कारणमिति, शेषं पूर्ववदिति / साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावंदर्शयंस्तदुपात्तानां विषयकषायादीनांबीजाङ्करन्यायेन परस्परतः कार्यकारणभावं सूत्रेणैव दर्शयति-जे मूलट्ठाणे से गुणे त्ति, यदेव संसारमूलानां कर्ममूलानांवा कषायाणांस्थानमाश्रयः शब्दादिको गुणोऽप्यसावेव, अथवा कषायमूलानांशब्दादीनां यत्स्थानं कर्म संसारो वा तत्तत्स्वभावापत्ते: गुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत्स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्णावाप्तेः गुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत्स्थानं विषयाभिष्वङ्गोऽसावपि शब्दादिविषयत्वाद् गुणरूप एवेति / अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यं-यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्त्तते स एव गुणादौ वर्त्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे 0 शब्दादिको विषयगुणः....विषयगण (मु०)। 0 कथं प्रक्षेप (मु०)। 176 //
Page #215
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 177 // प्रमत्तस्वरूपम् गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादौ वर्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगम श्रुतस्कन्धः१ पर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं-यो गुणः स एव मूलं स एव च स्थानम्, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत्स्थानं तदेव द्वितीयमध्ययनं लोकविजयः, गुणो मूलमपि तदेवेति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि प्रथमोद्देशकः विकल्पेषु योज्यम्, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम्, इह च सर्वज्ञ सूत्रम् 63 प्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि- मूलमत्र कषायादिकमुपन्यस्तं कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्द्धा, अनन्तानुबन्धिनोऽप्यसङ्खयेयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषांच प्रत्येकंस्थानगुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, साच छद्मस्थेन सर्वायुषाऽप्यविषयत्वा (दनन्तत्वा) चाशक्या दर्शयितुम्, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभाव: संयोजना च कार्येति / तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तम्, ततः किमित्यत आह- इति से गुणट्ठी महया इत्यादि, इतिहेतौ यस्माच्छब्दादिगुणपरिणत आत्मा कषायमूलस्थाने वर्त्तते, सर्वोऽपि च प्राणी गुणार्थी व गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा कासाशोकाभ्यां स प्राणी महता अपरिमितेन परिसमन्तात्तापः परितापस्तेन शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनः पुन्येन तेषु तेषु स्थानेषु वसेत् तिष्ठेदुत्पद्येत, किम्भूतः सन्?-प्रमत्तः। प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो नरागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति- माया मे इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघात - // 177 //
Page #216
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 178 // कारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं श्रुतस्कन्धः१ रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो द्वितीयमध्ययन लोकविजयः, ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा- चाणाक्येन भगिनी प्रथमोद्देशकः भगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति नियुक्तिः 194-195 आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येनैहिकामुष्मिकान् अपायान् / प्रमत्तस्वरूपम् अवाप्नोति, तद्यथा- जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्त्तते, सखिस्वजनसंग्रन्थसंस्तुता मे सखा मित्रं स्वजनः- पितृव्यादिः संग्रन्थः- स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुरं वा उपकरणं हस्त्यश्वरथासनमञ्चकादि परिवर्त्तनं द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं मोदकादि आच्छादनं पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा / इच्चत्थ मिति, इत्येवमर्थं गृद्धोलोकः तेष्वेव मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तोममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना वसेत् तिष्ठेदिति, उक्तं च पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे। इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति॥१॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् / कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥२॥अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाह // 178 // नि०-संसारं छेत्तुमणो कम्मं उम्मूलए तदट्ठाए। उम्मूलिज्ज कसाया तम्हा उचइज्ज सयणाई॥१९४॥ नि०- माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे / अत्थंमिचेव गिद्धा जम्मणमरणाणि पावंति // 195 / /
Page #217
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 179 // संसारं नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा छेत्तुमना उन्मूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूल- श्रुतस्कन्धः१ नार्थं च तत्कारणभूतान् कषायानुन्मूलयेत, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगा द्वितीयमध्ययनं लोकविजयः, भिलाषिणोऽर्थे रत्नकुप्यादिके गृद्धाः- अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्वयार्थः प्रथमोद्देशकः // 194-195 // तदेवंकषायेन्द्रियप्रमत्तोमातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परोदुःखमेव केवलमनुभवतीत्याह- अहो इत्यादि, नियुक्तिः 194-195 अहश्चसम्पूर्ण रात्रिंच, चशब्दात्पक्षमासंच, निवृत्तशुभाध्यवसाय: परिसमन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा प्रमत्तस्वरूपम् कइया वच्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी। को कयविक्कयकालो निविसइ किं कहिं केण?॥१॥ इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह-काले त्यादि, काल:- कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुंअभ्युद्यन्तुंशीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु काले कर्त्तव्यावसरेऽकाले तद्विपर्यासे समुत्तिष्ठते अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरेन करोत्यन्यदाच विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरेन करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तं मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा / तत्कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते॥१॥धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति / किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह-संजोगट्ठी संयुज्यते संयोजनंवा संयोगोऽर्थः- प्रयोजनंसंयोगार्थः // 179 // सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिःसंयोगस्तेनार्थी तत्प्रयोजनी, अथवा शब्दादिविषयः / 0 कदा व्रजति सार्थः किं भाण्डं कुत्र कियती भूमिः। कः क्रयविक्रयकालो निर्विषयति (निर्विशति) किं क्व केन? / / 1 / /
Page #218
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 180 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्तिः 194-195 प्रमत्तस्वरूपम् संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति / किंच- अट्ठालोभी अर्थो रत्नकुप्यादिस्तत्र आसमन्तालोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि-असावतिक्रान्तार्थोपाजनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरुपभोगधावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च उक्खणइखणइ निहणइ रत्तिंण सुअति दियावि या ससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ॥१॥ भुंजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं। नवि य वसीहामि घरे कायवमिणं बहुं अजं // २॥पुनरपि लोभिनोऽशुभव्यापारानाह- आलुपे आसमन्ताल्लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च- सहसक्कारे करणं कारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच्, (पा० 5-2-127) अथवा छान्दसत्वात्कर्तर्येव घञ्, करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरथैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो हाथैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आह च- विणिविट्ठचित्ते विविधं अनेकधा निविष्टं स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गेवाशब्दादिविषयोपभोगेवा चित्तं-अन्तःकरणं यस्य स तथा, पाठान्तरं वा विणिविठ्ठचिट्टे ●उत्खनति खनति निदधाति (हन्ति) रात्रौ न स्वपिति दिवाऽपि च सशङ्कः / लिम्पति स्थगयति सततं लाञ्छितप्रतिलाञ्छितं करोति॥१॥ भुङ न तावन्निापारो जिमितुं नापि चाद्य मझ्यामि / नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बह्वद्य // 2 // 180 //
Page #219
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 181 // 194-195 त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः / तदेवं मातापित्रादि श्रुतस्कन्धः१ संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह- इत्थ इत्यादि, अत्र। द्वितीयमध्ययन लोकविजयः, अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तःसन् पृथिवीकायादिजन्तूनां यच्छस्त्रं उपघातकारि तत्र पुनः प्रथमोद्देशकः पुनः प्रवर्त्तते, एवं पौन:पुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्त्तते, तथाहि-शसु हिंसाया मित्य नियुक्तिः स्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः, तच्च स्वकायपरकायादिभेदभिन्नमिति / पाठान्तरं वा एत्थ सत्ते पुणो पुणो, अत्र प्रमत्तस्वरूपम् मातापितृशब्दादिसंयोगे लोभार्थी सन् सक्तो गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः काला-8 कालसमुत्थायी वा भवतीति / एतच्चसाम्प्रतक्षिणामपियुज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याहअप्पं च इत्यादि, अल्पं स्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्मपुद्गलाः इहे ति संसारे / मनुष्यभवे वा एकेषां केषाश्चिदेव मानवानां मनुजानामिति पदार्थः, वाक्यार्थस्तु- इह-अस्मिन् संसारे केषाश्चिन्म-नुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं स्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि- अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कम्, तच्चाल्पमेवेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते, उक्तं च अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुँ। सबप्पजीवियं वज्जइत्तु उव्वट्टिया दोण्हं॥१॥ अस्या अयमर्थः-उत्कृष्ट योगे- बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क्व? - भोगभूमिकेषु देवकुर्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा - द्वयोः तिर्यग्मनुष्ययोरपवृत्तिका-अपवर्त्तनं भवति, एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यम्, तत ऊर्ध्वमनपवर्त्तनमेवेति / सामान्येन 8 // 181
Page #220
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 182 // वाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रमम्, यदा ह्यसुमान् स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत श्रुतस्कन्धः१ एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा आकषैरन्तर्मुहूर्त्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्त्तिन आयुष्ककर्म द्वितीयमध्ययन लोकविजयः, वर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्वोपक्रमणकारणै- प्रथमोद्देशकः भवति, तानि चामूनि दंडकससत्थरजू अग्गी उदगपडणं विसंवाला। सीउण्हं अरइ भयंखुहा पिवासा य वाही य॥१॥ मुत्तपुरीसनिरोहे सूत्रम् 64 | इन्द्रियजिण्णाजिण्णे य भोयणे बहुसो। घसणघोलणपीलण आउस्स उवक्कमा एते॥२॥उक्तं च स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निरूपणम् निपुणता नृणां क्षणमपीह यजीव्यते। मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति? // 1 // उच्छ्रासावधयः प्राणाः, स चोच्छ्रासः समीरणः / समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम्॥२॥ इत्यादि। येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति तंजहा-सोयपरिणाणेहिं परिहायमाणेहिंचक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिण्णाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिकंतंचखलु वयं से पेहाए तओसे एगदामूढभावंजणयंति॥सूत्रम्६४॥ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रम्, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभाव (r) दण्डः कशा शस्त्रं रज्जुरग्निरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च / / 1 / / मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः। घर्षणं / घोलनं पीडनमायुष उपक्रमा एते // 2 // // 182 //
Page #221
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग मिति, तेन श्रोत्रेण परिः- समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्परिहीयमानैः श्रुतस्कन्धः१ नियुक्ति द्वितीयमध्ययन सद्भिस्ततोऽसौ- प्राणी एकदा वृद्धावस्थायां रोगोदयावसरे वा मूढभावं मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रियपाटवाभावाश्रीशीला० लोकविजयः, वृत्तियुतम् उदात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे तिङ तिङो भवन्ती ति प्रथमोद्देशकः श्रुतस्कन्धः१ बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादि- सूत्रम् 64 // 183 // इन्द्रियविज्ञानानां च तृतीया प्रथमार्थे सुब्ब्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्र च करणत्वादिन्द्रियाणामेवं निरूपणम् सर्वत्र द्रष्टव्यं- श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टुणि कुतो न भवन्ति?, उच्यते, अशक्यमेवं विज्ञातुम्, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात्, दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणम्, तद्यथाधवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहि अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणाम्, यद्येवमन्यान्यपि करणानि सन्ति तानि किं नोपात्तानि?, कानि पुनस्तानि?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वम्, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वादिन्द्रियम्, एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भ्रूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणांस्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलम्, तथाहिचक्षुरेव रूपावलोकनायालंन तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पर्शादेरप्युलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रिय-2 // 183 //
Page #222
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 184 // स्येत्यनाशङ्कनीयम्, इह तु पुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निर्वर्त्यमानत्वाद्यत्किञ्चिदेतत्, श्रुतस्कन्ध: 1 मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, द्वितीयमध्ययनं लोकविजयः, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षणार्थम्, तथाहि- येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रथमोद्देशकः प्रवर्त्तते नेतरदिति, ननु च दीर्घशष्कुलीभक्षणादौ पञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि सूत्रम् 64 इन्द्रियद्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, निरूपणम् यस्तु यौगपद्येनानुभवाभासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा // 1 // इह चायमात्मेन्द्रियलब्धिमान् / आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्तिं निवर्त्तयति, तदनन्तरमन्तर्मुहर्तेन शरीरपर्याप्तिम्, ततोऽपीन्द्रियपर्याप्तिं तावतैव कालेन, तानि च पञ्चेन्द्रियाणिस्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं / निर्वृत्त्युपकरणभेदात् द्विधा, निर्वृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निर्वर्त्यत इति निर्वृत्तिः, केन निर्वय॑ते?, कर्मणा, तत्रोत्सेधाङ्गुलासङ्खयेयभागप्रमितानांशुद्धानामात्मप्रदेशानांप्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निर्वृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन आरचितः। कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्या निर्वृत्तिः, तस्या एव निर्वृत्तेर्द्विरूपायाः येनोपकारः क्रियते तदुपकरणम्, तच्चेन्द्रियकार्यसमर्थम्, सत्यामपि निर्वृत्तावनुपहतायांमसूराकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति, ®स्वपक्षे भावमनो व्याप्रियते इत्यर्थः / // 184 //
Page #223
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1| // 185 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः सूत्रम् 64 इन्द्रियनिरूपणम् तदपि निर्वृत्तिवद् द्विधा, बाह्यमाभ्यन्तरं चेति, तत्राभ्यन्तरमणस्तावत् कृष्णशुक्लमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति, भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिर्ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यांच निर्वृत्तावुपकरणोपयोगी, सत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जघन्यतस्त्वङ्गलासङ्ख्येयभागविषयत्वं सर्वेषाम्, अत्र च सोयपरिणाणेहि परिहायमाणेही त्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थं द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति। श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकंत' मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः अभिकंतं च खलु वयं स पेहाए तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयस्तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसि-1 कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् / तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति?॥१॥ तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि-कौमारयौवनस्थविरत्वभेदाद्, उक्तं चपिता रक्षति कौमारे, भर्ता रक्षति यौवने। पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति॥१॥ अन्यथा वा त्रीणि वयांसि, बालमध्य 6 चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्थमुक्तम् / // 185 //
Page #224
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 186 // वृद्धत्वभेदात्, उक्तंच आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते॥१॥एतेषु वयस्सुसर्वेष्वपि | श्रुतस्कन्धः१ द्वितीयमध्ययन योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानैर्व्यस्त लोकविजयः, समस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं प्रेक्ष्य पर्यालोच्य स इति प्राणी खलुरिति विशेषणे प्रथमोद्देशक: विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च- ततो से इत्यादि, तत इति तस्मादिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स सूत्रम् 65 इन्द्रियइति प्राणी एकदे ति वृद्धावस्थायां मूढभावो मूढत्वं-किंकर्त्तव्यताभावमात्मनो जनयति, अथवा से तस्यासुभृतः श्रोत्रादि निरूपणम् विज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ॥६४॥स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह__ जेहिं वा सद्धिं संवसति ते विणं एगदा णियगा पुट्विं परिवयंति, सोऽवि ते णियए पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए। सूत्रम् 65 // वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको यैः पुत्रकलत्रादिभिः सार्धं सह संवसति, त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारे एकदे ति वृद्धावस्थायां नियगा आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषितास्ते तं परिवदंति परिसमन्ताद्वदन्ति- यथाऽयं न म्रियते नापि मञ्चकंददाति, यदिवा परिवदन्ति परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषाम्, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् / स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो / बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकं-कौशाम्ब्यां नगर्यां अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना // 186 //
Page #225
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 187 // नानाविधैरुपायैः स्वापतेयमुपार्जितम्, तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरि- श्रुतस्कन्धः१ पाकवशादृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप। तेऽपि वय-8 द्वितीयमध्ययन लोकविजयः, मनेनदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्या- प्रथमोद्देशक: सङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन्, ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः / ततो सूत्रम् 65 इन्द्रियगच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरद्वृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि निरूपणम् सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः / असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुणान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारंपरिहतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्य:- क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहते, यदि भवतामप्यस्माकमुपर्यविनम्भस्ततोऽन्येन विश्वसनीयेन निरूपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोद्यते, ततस्तैरप्यवधीरितोऽन्येषामपिकथावसरे तद्भण्डनस्वभावतामाचचक्षिरे / ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतोवाङ्गात्रेणापि केनचिदप्यननुवर्त्यमानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति / एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन्। कार्यकनिष्ठलोकात्परिभवमाप्नोतीति, आह गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च 0 स्मृतोपकाराः (प्र०)। 0 असमर्थं (प्र०)। 0 यथावसरे (मु०)। // 187 //
Page #226
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 188 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशक: सूत्रम् 65 इन्द्रियनिरूपणम् लालायते। वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते // 1 // इत्यादि। तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरंदर्शयति, ते वा निजास्तं परिवदन्ति, सवा जराजर्जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्निन्देद, अथवा खिद्यमानार्थतया तानसाववगायति परिभवतीत्यर्थः / येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च-नाल मित्यादि, नालं- न समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितंप्लवमासाद्याप-2 स्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीय ते तदुच्यते, तत पुनदुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते। जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके // 1 // इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-से ण हस्साए इत्यादि, स जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनै:- किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै- न चलङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयतेन लज्जते भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च न विभूषणमस्य (c) तद्व्यतिरिक्त० (प्र०)। 0 विद्यमाना० (प्र०) / // 1
Page #227
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 189 / / युज्यते, न च हास्यं कुत एव विभ्रमः? | अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम्॥१॥जं जं करेइ तं तं न सोहए जोवणे श्रुतस्कन्धः१] अतिक्कते। पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥२॥६५॥गतमप्रशस्तं मूलस्थानम्, साम्प्रतं प्रशस्तमुच्यते द्वितीयमध्ययनं | लोकविजयः, इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमविणोपमायए वओ अच्चेति जोवणं व // सूत्रम 66 // प्रथमोद्देशकः __ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह- इचेव मित्यादि, इति रुपप्रदर्शने, सूत्रम् 66 इन्द्रियअप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणि निरूपणम् नामित्येवं मत्वा समुत्थितः- सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो- इत्याश्चर्ये विहरणं विहार आश्चर्यभूतो। विहारो अहोविहारो- यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्त्युत्तरेण सण्टङ्कः, किंचअंतरं चे त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकम्, चः समुच्चये, खलुरवधारणे, इम मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते तवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं संप्रेक्ष्य पर्यालोच्य धीरः सन्मुहूर्त्तमप्येकं नो प्रमादयेत् न प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तौहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यम्, तदुक्तं सम्प्राप्य / मानुषत्वंसंसारासारतां च विज्ञाय / हे जीव! किं प्रमादान्न चेष्टसे शान्तये सततम्?॥१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम्। मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम्॥२॥ इत्यादि, किमर्थं च नो प्रमादयेदित्याह- वयो अच्चेइ त्ति, वयः-कुमारादि O यद्यत्करोति तत्तन्न शोभते यौवनेऽतिक्रान्ते / पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य // 2 // // 18
Page #228
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 190 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः सूत्रम् 67 इन्द्रियनिरूपणम् अत्येति- अतीव एति-याति अत्येति, अन्यच्च- जोव्वणं वत्ति, अत्येत्यनुवर्तते, यौवनं वाऽत्येति, अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थम्, धर्मार्थकामानांतन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरित यातीति, उक्तं च नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं / सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोज्जाई॥१॥ तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ॥६६॥ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमन्यन्ते ते किंभूता भवन्तीत्याह जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वाणं एगया नियगा तंपुब्विंपोसेंति, सोवा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा।सूत्रम् 67 // ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते इहे त्यस्मिन्नसंयमजीविते प्रमत्ताः अध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति, प्रमत्ताचाहनिशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणी: क्रियाः समारम्भत इति, आह च- से हंता इत्यादि, से इत्यप्रशस्तगुणमूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्त्रासको लोष्टप्रक्षेपादिभिः। स किमर्थं हननादिकाः क्रियाः करोतीत्याह- अकडं इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्त्तते / स एवं क्रूरकर्मातिशयकारी समुद्रलङ्घनादिकाः क्रियाः कुर्वन्न (r) नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम्। सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि // 1 / / // 190 //
Page #229
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः। श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 191 // प्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह- जेहिं वा इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः यैः मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा ण मिति वाक्यालङ्कारे एकदे त्यर्थनाशाद्यापदिशैशवे वा निजाः आत्मीया बान्धवाः द्वितीयमध्ययन लोकविजयः। सुहृदो वा पुट्विं पूर्वमेव तं सोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनोरथलाभः संस्तान्निजान् पश्चात् पोषयेद् अर्थदानादिना प्रथमोद्देशकः सन्मानयेदिति / ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्तीत्याह- नालं इत्यादि, ते निजा मातापित्रादयः, सूत्रम् 68 इन्द्रियतवेत्युपदेशविषयापन्न उच्यते, त्राणाय आपद्रक्षणार्थं शरणाय निर्भयस्थित्यर्थं नालं न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं निरूपणम् नालमिति / / 67 // तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितम्, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराह उवाईयसेसेण वासंनिहिसंनिचओ किज्जई, इहमेगेसिं असंजयाण भोयणाए, तओसे एगया रोगसमुप्पाया समुप्पजंति, जेहिंवा सद्धिं संवसइ ते वाणं एगया नियगा तं पुव्विं परिहरंति, सो वा ते नियगे पच्छा परिहरिजा, नालं ते तव ताणाएवा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा // सूत्रम् 68 // उपादिते ति अद भक्षणे इत्येतस्मादुपपूर्वान्निष्ठाप्रत्ययः, तत्र बहुलं छन्दसी तीडागमः, उपादितं- उपभुक्तम्, तस्य / शेषमुपभुक्तशेषम्, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानं-सन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग्ल निधीयते- अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचय:- प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स इह अस्मिन्संसारे एकेषां असंयतानां संयताभासानांवा केषाश्चिद्भोजनाय उपभोगार्थं क्रियते विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह- तओ से इत्यादि, ततो द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से // 191
Page #230
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 192 // तस्य बुभुक्षोः एकदे ति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावितवेदनीयकर्मोदये रोगसमुत्पादाः ज्वरादिप्रादुर्भावाः समुत्पद्यन्त श्रुतस्कन्धः१ इत्याविर्भवन्ति / स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासा कुल: किंभूतो द्वितीयमध्ययन लोकविजयः, भवति इत्याह- जेहिं इत्यादि, यैःमातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः एकदा रोगोत्पत्तिकाले पूर्वमेव तं प्रथमोद्देशकः परिहरन्ति, सवा तान्निजान्पश्चात्परिभवोत्थापितविवेकः परिहरेत् त्यजेत्, तन्निरपेक्षःसेडुकवत् स्यादित्यर्थः, ते चस्वजनादयो सूत्रम् 69-70 इन्द्रियरोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति- नाल मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन निरूपणम् चापगतत्राणेन च किमालम्ब्य सम्यक्रणेन रोगवेदनाः सोढव्याः? इत्याह जाणित्तु दुक्खं पत्तेयं सायं / / सूत्रम् 69 // ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च सह कलेवर! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा। बहुतरं चल सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते॥१॥॥६९॥ यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति__ अणभिक्वंतं च खलु वयं संपेहाए / सूत्रम् 70 // चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः // 192 // संप्रेक्ष्य आयट्ठ समणुवासेज्जासि इत्युत्तरेण सम्बन्धः आत्मार्थं आत्महितं समनुवासयेत् कुर्यादित्यर्थः / / 70 // किमनभिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापिइति?, परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति
Page #231
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 193 // खणं जाणाहि पंडिए।सूत्रम् 71 // श्रुतस्कन्धः१ / द्वितीयमध्ययनं क्षणः-अवसरोधर्मानुष्ठानस्य, सचार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानांजराबालभावरोगाणाम लोकविजय:, भावे सति, तं क्षणं जानीहि अवगच्छ पण्डित आत्मज्ञ!। अथवाऽवसीदन् शिष्यः प्रोत्साह्यते- हे अनतिक्रान्तयौवन! प्रथमोद्देशकः परिवादादिदोषत्रयास्पृष्ट! पण्डित! द्रव्यक्षेत्रकालभावभेदभिन्नं क्षणं अवसरमेवंविधं जानीहि अवबुध्यस्व, तथाहि-द्रव्यक्षणो। सूत्रम् 71 इन्द्रियद्रव्यात्मकोऽवसरोजङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रा-2 निरूपणम् वाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति / क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे / चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव,तत्राप्यर्द्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषड्विंशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणः- क्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके। कालक्षणस्तु कालरूपः क्षणोऽवसरः,स चावसर्पिण्यां तिसृषु समासु सुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासु उत्सर्पिण्यांतु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूधिोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा कर्मभावक्षणो नोकर्मभावक्षणश्च, तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम्मौहूर्त्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, सचोत्कृष्टतो देशोनांपूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्व
Page #232
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 194 // क्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्तमानस्य, शेषाणांतु कर्मणांपल्योपमासङ्खयेयभागन्यूनान्तःसागरोपमकोटिकोटी- श्रुतस्कन्धः१ स्थितिकस्य जन्तोर्भवति, सचानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्ध्यमानोमतिश्रुतविभङ्गा | द्वितीयमध्ययन लोकविजयः, न्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां प्रथमोद्देशक: च द्विस्थानिकं चतुःस्थानिकतां नयन् बध्नंश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बध्नन्निति, ध्रुवकर्मप्रकृतयश्चेमाः सूत्रम् 71 इन्द्रियपञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायषोडशकं भयं जुगुप्सा तैजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरु निरूपणम् लघूपघातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशध्रुवप्रकृतयः, आसांसर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमंसम्यक्त्वमुत्पादयन्नेता एकविंशतिः (म्)परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्रसंस्थानपराघातोच्छासप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि शुभानि बध्नन्ति तमतमानारकास्तु तिर्यग्गत्यानुपूर्वी-2 द्वयनीचैर्गोत्रसहितानीति, तदध्यवसायोपपन्नः सन्नायुष्कमबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, तत ऊर्द्ध क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति / नोकर्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षम मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता। भयसोगा अन्नाणा विक्खेव कुऊहला रमणा // 1 // एएहिं कारणेहिं लभ्रूण सुदुल्लहपि माणुस्सं। न लहइ सुइं हिअकरि / आलस्यं मोहोऽवर्णः स्तम्भः क्रोधः प्रमादः कृपणता। भयशोको अज्ञानं विक्षेपः कौतूहलं रमणम् / / 1 / / एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यं ।न लभते -
Page #233
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 195 // संसारुत्तारणिं जीवो॥२॥ तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण | श्रुतस्कन्ध:१ आर्यक्षेत्रं कालक्षणो धर्मचरणकालोभावक्षणः क्षयोपशमादिरूपः॥७१॥ इत्येवंभूतमवसरमवाप्यात्मार्थं समनुवासयेदि द्वितीयमध्ययनं लोकविजयः, त्युत्तरेण सम्बन्धः / किं च प्रथमोद्देशकः जाव सोयपरिण्णाणा अपरिहीणा नेत्तपरिणाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जीहपरिण्णाणा अपरिहीणा फरिल | सूत्रम् 72 इन्द्रियसपरिण्णाणा अपरिहीणा, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयर्ल्ड (सम) समणुवासिज्जासि // सूत्रम् 72 // त्तिबेमि॥ | निरूपणम् इति लोकविजयाध्ययने प्रथमोद्देशकः // 2-1 // यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः विरूपरूपैः इष्टानिष्टरूपतया नानारूपैः प्रज्ञानैः प्रकृष्टैनैिरपरिक्षीयमाणैः / सद्भिः किं कुर्याद्? इत्याह- आयटुं इत्यादि, आत्मनोऽर्थ आत्मार्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं- प्रयोजनमात्मार्थम्, तच्च चारित्रानुष्ठानमेव, अथवा आयतः-अपर्यवसानान्मोक्ष एव, सचासावर्थश्चायतार्थोऽतस्तम्, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा समनुवासये: इति वस निवासे इत्येतस्माद्धेतुमण्णिजन्ताल्लिङ्सिप्सं-सम्यग्यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणं-अवसरंप्रतिपद्य श्रोत्रादिविज्ञानानां चापहीणतामधिगम्य तत आत्मार्थं समनुवासयेः आत्मनि विदध्याः / अथवा अर्थवशाद् विभक्तिपुरुषपरिणाम इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं समनुवासयेद् भावयेद्रञ्जयेत्, आयतार्थं वा मोक्षाख्यं सम्यग्- अपुनरागमनेना- श्रुतिं हितकरी संसारोत्तारिणीं जीवः॥ 2 // // 195 //
Page #234
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ न्विति यथोक्तानुष्ठानात्पश्चादात्मना समनुवासयेद् अधिष्ठापयेद् // 72 // इतिः परिसमाप्तौ, ब्रवीमीति, सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति // इति लोकविजयाऽध्ययने प्रथमोद्देशकः॥ श्रुतस्कन्ध:१ द्वितीयमध्ययनं लोकविजयः, द्वितीयोद्देशकः सूत्रम् 73 सयमावधान इतवः // द्वितीयाऽध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्निरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम्, इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह अरई आउट्टेसे मेहावी, खणंसि मुक्के॥सूत्रम् 73 // अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायं-आयटुं समणुवासेज्जासि आत्मार्थं संयमसम्यक्तया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-अरईइत्यादि, परम्परसूत्रसम्बन्धस्तु खणंजाणाहि पंडिए क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याहअरई इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं में आउसंतेणं भगवया एवमक्खायं किं तच्छुतमित्याह- अरइं आउट्टे से मेहावी
Page #235
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 197 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, द्वितीयोद्देशकः नियुक्ति: 196 संयमावधानहेतवः रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्थापितां स इत्यरतिमान् मेधावी विदितासारसंसारस्वभावःसन् आवर्तेत अपवर्तेत निवर्त्तयेदित्युक्तं भवति, संयमेचारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति- विषयाभिष्वङ्गे रतिं निवर्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्वीत, तद्विहितरतेस्तु न किञ्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा / महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति॥१॥ तणसंथारनिसण्णोऽवि मुणिवरो भठूरागमयमोहो। जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? // 2 // इत्यादि च // 73 // अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमाद्यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टे नि०- बिइउद्देसे अदढो उ संजमे कोइ हुन्ज अरईए। अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं॥१९६॥ B इह हि प्रथमोद्देशके बढ्यो नियुक्तिगाथा अस्मिंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः संयमेसप्तदशभेदभिन्ने अदृढः शिथिलोमोहनीयोदयादरत्युद्भवाद्भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मिका दोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानांपरिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषांचाध्यात्मिकत्वादिति गाथार्थः॥१९६॥ (द्वितीयाध्ययने द्वितीयोदेशकनियुक्तिः)॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्तेत, मेधावी चात्र विदित 0 तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः / यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि? // 1 // // 197 //
Page #236
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 198 // संसारस्वभावो विवक्षितो, यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधा-8 श्रुतस्कन्धः१ च्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकर द्वितीयमध्ययनं लोकविजयः, किरणाग्रतः स्थातुम्? // 1 // इत्यादि, यो ह्यज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं. द्वितीयोद्देशकः विदध्याद्, आह च अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हि नियुक्ति: 196 संयमावधानमहन्मोक्षमार्गकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः॥१॥नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, हेतवः चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपितु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या / बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपिचारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकम्, न संयमारते, तथा चोक्तं-ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृ स्वयम् / दीपो यत्तमसि व्यनक्ति किमतों रूपं स एवेक्षता, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः॥१॥तथेदमपि भवतो न कर्णविवरमगाद्यथाबलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति / संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह- खणंसि मुक्के परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः, तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेनाष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति, ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसंसारान्तर्वर्त्तिनो दुःखसागरमधिवसन्तीत्याह च 0 किमु नो (मु०)।
Page #237
--------------------------------------------------------------------------
________________ सूत्रम् 74 सयमावधानहेतवः श्रीआचाराङ्ग अणाणाय पुट्ठावि एगे नियटुंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो श्रुतस्कन्धः१ नियुक्तिपडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए। सूत्रम् 74 // द्वितीयमध्ययनं श्रीशीला० लोकविजयः, वृत्तियुतम् आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या स्पृष्टाः परीषहोप द्वितीयोद्देशकः श्रुतस्कन्धः 1 सर्गः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, एके मोहनीयोदयात्कण्डरीकादयो न // 199 // सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह- मन्दा जडा अपगतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता?, यतो मोहेन प्रावृता मोहः- अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः / अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः // 1 // इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्भावतामालम्बत इत्युक्तम् / अपरे तु स्वरूचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति- अपरिग्गहा इत्यादि, परिः-समन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा समुत्थाय चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् अभिगाहन्ते / सेवन्ते, तिब्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् / तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तं च- स्वेच्छाविरचितशास्त्रैःप्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः // 1 // इत्यादि। तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह- अणाणाए इत्यादि, 'अनाज्ञया' स्वैरिण्या // 199
Page #238
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 200 // बुद्ध्या मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते कामोपायारम्भेषु पौन:पुन्येन लगन्तीति, आह च- एत्थ श्रुतस्कन्धः१ इत्यादि, अत्र'अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन सन्नाः विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मान द्वितीयमध्ययनं लोकविजयः, माक्रष्टुं नालमिति, आह च-नो हव्वाए नो पाराए यो हिमध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदी द्वितीयोद्देशकः पूरमिति एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभव आकिञ्चन्यं प्रतिज्ञायारा सूत्रम् 75 संयमावधानतीयतीरदेश्यागृहवाससौख्यान्निर्गतः सन् नो हव्वाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन हेतवः तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया / मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् // 1 // इति // 74 // ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह विमुत्ता हु ते जणाजे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ॥सूत्रम् 75 / / विविधं-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्तास्ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसारार्णवतटवृत्तित्वात्तकारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादर्थ्यात्ताच्छील्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारंज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः / कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह- लोभं इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापित Oताच्छब्द्यं (प्र०)।
Page #239
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 201 // (c) खण्डशः क्षप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभम्, तद्विपक्षेण अलोभेन जुगुप्समानो निन्दन्परिहरन् किं करोतीत्याह श्रुतस्कन्धः१ लद्धे कामे इत्यादि, लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् नाभिगाहते न सेवते, यो हि शरीरादावपि निवृत्तलोभः स द्वितीयमध्ययनं लोकविजयः, कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, द्वितीयोद्देशक: तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्यायोज्यम्, लोभोपादानं तु सर्वकषायप्राधान्यख्याप- सूत्रम् 76 संयमावधाननार्थमुपाददे, तथाहि-तत्प्रवृत्तःसाध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थंकदत्तदृष्टिः पापोपादानमास्थाय हेतवः सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तं धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं। मारेइ बंधवंपि हु पुरिसो जो होइ धणलुद्धो॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्टो / कुलसीलजाइपच्चयधिइंच लोभद्दुओ चयइ॥२॥ इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एस अणगारित्ति पवुच्चइ, अहो यराओपरितप्यमाणे कालाकालसमुट्ठाइ संजोगट्ठी अट्ठालोभी आलुंपे सहसक्कारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिच्चबले से देवबलेसेरायबलेसे चोरबले से अतिहिबले से किविणबलेसेसमणबले, इच्चेएहिं विरूवरूवेहिंकजेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए। सूत्रम् 76 / / कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनापिलोभं निष्क्रम्य प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा विणइत्तु लोभं सञ्जवलनसंज्ञकमपि // 201 // ®धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु / मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः // 1 // अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः / कुलशीलजातिप्रत्ययधृतिश्च लोभाभिद्रुतस्त्यजति // 2 //
Page #240
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 202 // हेतवः लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् अकर्मा अपगतघातिकर्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति श्रुतस्कन्धः१ सामान्यतः पश्यति, एतदुक्तं भवति- एवंभूतो लोभो येन तत्क्षये मोहनीयक्षयः, मोहनीयक्षये चावश्यं भावी घातिकर्म-18 द्वितीयमध्ययनं लोकविजयः, क्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकर्मापगम इत्यतो लोभापगमे अकर्मेत्युक्तम् / यतश्चैवम्भूतो लोभो द्वितीयोद्देशकः दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्त्तव्यमित्याह-पडिलेहाए इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपन्नः सूत्रम् 76 संयमावधानसन्नथवा लोभविपाकं प्रत्युपेक्ष्य पर्यालोच्य तदभावे गुणं च लोभं नावकाङ्क्षति नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तगुणमूलस्थानवर्ती विषयकषायाद्यध्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वंसंतिष्ठते, तथाहि- अलोभं लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति। यच्च प्रथमोद्देशकेऽप्रशस्तगुणमूलस्थानमवाचि तच्च वाच्यमिति, आह च- अहो य राओ इत्यादि, अहोरात्रं परितप्यमानः कालकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रे पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्त्तते। किंच-से आयबले आत्मनो बलं शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि- मांसेन पुष्यते मांस मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च ज्ञातिबलं स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं मे भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलंवा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागंवा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च तिथिपर्वोत्सवाः
Page #241
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 203 // सूत्रम् 76 संयमावधानहेतवः | सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥१॥ एतदुक्तं भवति-तद्बलार्थमपि प्राणिषु दण्डो न श्रुतस्कन्ध:१ निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः विरूपरूपैः नानाप्रकारेः पिण्डदानादिभिः कार्यैः दण्डसमादान है द्वितीयमध्ययन लोकविजयः, मिति दण्ड्यन्ते- व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं- ग्रहणं समादानम्, तदात्मबलादिकं मम नाभविष्यत् द्वितीयोद्देशकः यद्यहमेतन्नाकरिष्यमित्येवं संप्रेक्षया पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिह भवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति- पावमोक्खो त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, इति हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्वाहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणी: समारभमाणा अनेकभवशतकोटीदुर्मोचमघमेवोपाददत इति / किञ्च- अदुवा इत्यादि, पापमोक्ष इति मन्यमानो। दण्डमादत्त इत्युक्तम्, अथवा आशंसनं आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च आराध्य भूपतिमवाप्य / ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि। इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम्॥१॥ एहि // 3 // 203|| गच्छ पतोत्तिष्ठ, वद मौनं समाचर। इत्याद्याशाग्रहास्तैः, क्रीडन्ति धनिनोऽर्थिभिः // 2 // इत्यादि॥ 76 // तदेवं ज्ञात्वा किं ७०तीति एवं मन्यमानः (प्र०)। 0 इत्याशया बत विमो० (प्र०)।
Page #242
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 204 // कर्त्तव्यमित्याह श्रुतस्कन्ध:१ द्वितीयमध्ययनं तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिजा नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविज्जा एएहिं कल्जेहिं दंड लोकविजय, समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि // सूत्रम् ७७॥त्तिबेमि // लोग- द्वितीयोद्देशकः सूत्रम् 77 विजयस्स बितिओ उद्देसो॥२-२॥ संयमावधानतदि ति सर्वनाम प्रक्रान्तपरामर्शि, तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह वा यदुक्तं अप्रशस्त हेतवः गुणमूलस्थानं-विषयकषायमातापित्रादिकं तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् मेधावी मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह- नेव सयं इत्यादि, नैव स्वयं' आत्मना एतै:- आत्मबलाधानादिकैः कार्यैः कर्त्तव्यैः समुपस्थितैः सद्भिः दण्डं सत्त्वोपघातं समारभेत, नाप्यन्यमपरमेभिः काहिँसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् / एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- एस इत्यादि, ‘एष। इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा आर्यैः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः- संसारार्णवतटवर्तिनः क्षीणघातिकर्मांशाः संसारोदरविवरवर्तिभावविदस्तीर्थकृतस्तैः प्रकर्षेण सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदित:- कथितः प्रतिपादित इति- यावत्, एवम्भूतं च मार्गज्ञात्वा किंकर्तव्यमित्याह-जहेत्थ इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सुदण्डसमुपादाना७ ज्ञानादिगुणयुक्तो प्र०। // 204 //
Page #243
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 205 // दिकं परिहरन् कुशलो निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं नोपलिम्पयेस्तत्र संश्लेषं कुर्या इति, श्रुतस्कन्धः१ विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम्॥७७॥ इतिशब्दः द्वितीयमध्ययनं लोकविजयः, परिसमाप्तौ, ब्रवीमीति पूर्ववत् / / इति लोकविजयाऽध्ययने द्वितीयोद्देशकः॥ तृतीयोद्देशकः सूत्रम् 78 ॥द्वितीयाऽध्ययने तृतीयोद्देशकः॥ संयमावधान हेतवः उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वमुक्तम्, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यादतस्तद्व्युदासार्थमिदमभिधीयते / अस्य चानन्तरसूत्रेण सम्बन्धः- जहेत्थ कुसले नोवलिंपेन्जासि कुशलो निपुणः सन्नस्मिन्नुच्चैर्गोत्राभिमाने / यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वम्, किं मत्वा?, इत्यतस्तदभिधीयते से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं / / सूत्रम् 78 // से असई उच्चागोए असई नीआगोएत्ति स इति संसार्यसुमान् असकृद् अनेकश उच्चैर्गोत्रे मानसत्कारार्हे, उत्पन्न इति शेषः, तथा असकृन्नीचैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् / // 205 // द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्न आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय
Page #244
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 206 // संयमावधान नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीर्निर्लेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानु- | श्रुतस्कन्धः१ पूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा- नीचैर्गोत्रस्य | द्वितीयमध्ययनं लोकविजयः, बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थाया-8 | तृतीयोद्देशकः मयमेव, अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयचतुर्थौ भनौ, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति सूत्रम् 78 द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यसूच्चै | हेतवः र्गोत्रस्योदयाभावादिति भावस्तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासङ्खयेयभागसमयसंख्यान् पुद्गलपरावर्त्तानिति, कीदृशः पुनः पुद्गलपरावर्त्त इति? उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गला आत्मसात्परि-8 णामिता भवन्ति तदा पुद्गलपरावर्त इत्येके, अन्ये तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्ड्सवर्णयन्ति, प्रत्येकमसावपिबादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः स्यान्यत्रापि आदावय० (प्र०)। अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयो भङ्गकः, कस्यचित्प्रथमसमय एवापरस्यान्तमुहूर्ताद्वोर्ध्वमुच्चैर्गोत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथोच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्माता तूभयरूपस्येति चतुर्थः, शेषास्तु / चत्वारोन सन्त्येव, तिर्यक्षचैर्गोत्रस्योदयाभावादिति भावः / तदेवमुच्चैर्गोत्रोद्वलने कलंकलीभावमापन्नोऽसंख्येयमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽप्युद्वृत्त उच्चैर्गोत्रोदयाभावे & सति द्वितीयचतुर्थभङ्गकस्थोऽनन्तमपि कालं तिर्यक्ष्वास्ते इति, स च अनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावर्तानिति प्र०10नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती 3 उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीच्चैर्गोत्रे सती 5 उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती 6 उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत् 7 इत्येवंरूपाः शेषास्तृतीयपञ्चमषष्ठसप्तमभङ्गरूपाश्चत्वारः, (प्र०)। // 206 //
Page #245
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 207 // पुनर्यदैकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्ति तदा द्रष्टव्यः१, क्षेत्रतो बादरो यदाक्रमोत्क्रमाभ्यां म्रियमाणेन सर्वे लोकाकाश |श्रुतस्कन्धः१ प्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तु तदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेश द्वितीयमध्ययन लोकविजयः, वृद्ध्या सर्व लोकाकाशं व्याप्नोति तदा ग्राह्यः 2, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोत्क्रमाभ्यां म्रियमाणेना तृतीयोद्देशक: लिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेण सर्वसमया म्रियमाणेन यदा छुप्ता भवन्ति तदाऽ सूत्रम् 78 संयमावधानवगन्तव्यो 3, भावतो बादरो यदाऽनुभागबन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, | हेतवः अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य। यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति / तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, मनुष्येष्वपि तदुदयादेव चावगीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसत्त्वोऽपि द्वीन्द्रियादिषूत्पन्नः सन् प्रथमसमये एव पर्याप्त्युत्तरकालं वोच्चैर्गोत्रं बद्धा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति, तत्र कदाचित्तृतीयभङ्गकस्थः पञ्चमभङ्गोपपन्नो वा भवति, ताविमौ-नीचैर्गोत्रं बध्नात्युच्चैर्गोत्रस्योदयः सत्कर्मता तूभयस्य तृतीयः, पञ्चमस्तूच्चैर्गोत्रं बध्नाति तस्यैवोदयः सत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौ बन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैर्गोत्रोदयस्तस्यैवल सत्कर्मातेति, तदेवमुच्चावचेषु गोत्रेषु असकृदुत्पद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्त्तिना न मानो विधेयोनापि दीनतेति। तयोश्चो // 207 // च्चावचयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह- णो हीणे णो अइरित्ते यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्र
Page #246
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 208 // कण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति / नागार्जुनीयास्तु पठन्ति एगमेगे खलु जीवे श्रुतस्कन्ध:१ अईअद्धाए असई उच्चागोए असई नीआगोए, कंडगट्ठयाए नो हीणे नो अइरित्ते एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते द्वितीयमध्ययनं लोकविजयः, कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, सचोच्चावचानुभागकण्डकापेक्षयान हीनो नाप्यतिरिक्त इति, तथाहि- उच्चैर्गोत्रकण्डकेभ्य: तृतीयोद्देशकः एकभविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकर्षों न विधेयौ, सूत्रम् 78 संयमावधान। अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यम् / यतश्चोच्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादि हेतवः मदस्थानानांचासमञ्जसमतावगम्य किंकर्तव्यमित्याह-नोऽपीहए अपिःसम्भावने सच भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो ईहेतापि नाभिलषेदपि अथवा नो स्पृहयेत्-नावकाङ्केदिति / तत्र यद्युच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह- इय संखाय इत्यादि, इतिरुपप्रदर्शने इति एतत्पूर्वोक्तनीत्योच्चावचस्थानोत्पादादिकं परिसंख्याय ज्ञात्वा को गोत्रवादी भवेद्? यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत्?, तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत्?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किं च- कंसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुच्चैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरदाहेकः कथं गृध्येत्?, तात्पर्यं- आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाद्ध्यं यदि तत्स्थान प्राप्तपूर्व नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापक| विधेयाविति, आह च- तम्हा इत्यादि,यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानिस्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य पण्डितो हेयोपादेयतत्त्वज्ञो न हृष्येत् न हर्ष विदध्याद्, उक्तं च सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे / उच्चैःस्थानानि तथा तेन न मे
Page #247
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 209 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 78 संयमावधानहेतवः विस्मयस्तेषु // 1 // जइ सोऽवि णिज्जरमओ पडिसिद्धो अट्ठमाणमहणेहिं / अवसेस मयट्ठाणा परिहरिअवा पयत्तेणं॥२॥ नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च-नो कुप्पे अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य न कुप्येत् न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् / प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि॥१॥ संते य अविम्हइउं असोइउं पंडिएण य असंते। सक्का हु दुमोवमिअहिअएण हि धरतेण // 2 // होऊण चक्कवट्टी पुहइवई विमलपंडुरच्छत्तो। सो चेव नाम भुजो अणाहसालालओ होइ॥ 3 // एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभवति / तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह- भूएहिं इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि-असुभृतस्तेषु प्रत्युपेक्ष्य पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि- अवगच्छ, किं जानीहि?- सातं सुखं तद्विपरीतमसातमपि जानीहि, किंच कारणं सातासातयोः? एतज्जानीहि, किंचाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां बिभर्ति, साताभिलाष्यसातंच जुगुप्सते, साताभिलाषश्चशुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी॥७८॥ एवं च व्यवस्थिते सति किं विधेयमित्याह8 0 यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन // 1 // 0 सत्सु चा विस्मेतुमशोचितुं पण्डितेन चासत्सु / शक्यं हि द्रुमोपमितहृदयेन हितं धरता // 1 // भूत्वा चक्रवर्ती पृथ्वीपतिर्विमलपाण्डुरच्छत्रः। स एव नाम भूयोऽनाथशालालयो भवति॥२॥0 कर्मवशगो० (प्र०)। BOबुध्यस्व (प्र०)।
Page #248
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 210 // समिए एयाणुपस्सी, तंजहा- अन्धत्तं बहिरतं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ |श्रुतस्कन्धः१ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ॥सूत्रम् 79 // द्वितीयमध्ययनं लोकविजयः, अथवा भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति-पुरिसे णं तृतीयोद्देशकः खलुदुक्खुवेए सुहेसए 'पुरुषो' जीवः णमिति वाक्यालङ्कारे खलुः' अवधारणे दुःखादुद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः / | सूत्रम् 79 सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुषकः, सर्वोऽपि प्राणी दुःखोद्वेग-8 संयमावधान हेतवः सुखैषक एव भवत्यतो जीवप्ररूपणं कार्यम्, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्पूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते- समिए एयाणुपस्सी पञ्चभिः समितिभिः समितः सन्, एतच्छुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहिति सण्टङ्कः, तत्र समिति रिति इण् गता वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्भवति, सा च पञ्चधा, तद्यथाइर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रेर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वृत्तिकल्पसमितिभिःसमितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदय॑सौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति अन्धत्वमित्यादि यावत् विरूपरूपे फासे परिसंवेएइ संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु
Page #249
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 211 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 79 सयमावधानहेतवः मिथ्यादृष्टयो भावान्धाः, उक्तं च- एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् / एतद्द्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?॥१॥ सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः , त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तंच- जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः। नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः॥१॥लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम्। को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्तात् ? // 2 // एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्ति इति, उक्तंच- धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवण* संव्यवहारबाह्यः / किं जीवतीह बधिरो? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति?॥१॥स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य / बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य?॥२॥ एवं मूकत्वमप्येकान्तेन दुःखावह परिसंवेदयते, उक्तं च-दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् / प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति?॥१॥ तथा काणत्वमप्येवंरूपमिति, आह च काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् / यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः?॥१॥ एवं कुण्टत्वं पाणिवक्रत्वादिकं कुब्जत्वं वामनलक्षणं वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं श्यामत्वं कृष्णलक्षणं शबलत्वं चित्रलक्षणं सहजं पश्चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते। किंचसह प्रमादेन विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन अनेकरूपाः सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: संदधाति संधत्ते चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, तासुचनानाप्रकारासुयोनिषु विरूपरूपान् नानाप्रकारान्स्पर्शान् दुःखानुभवान् परिसंवेदयते अनुभवतीत्यर्थः॥ 8 // 211 //
Page #250
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 212 // | श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 80 सयमावधान हेतवः 79 // तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्मविपाकं नावगच्छति संसारापसदतांनावधारयति हिताहितेन गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च सेअबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसिंमाणवाणं खित्तवत्थुममायमाणाणं, आरत्तं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ॥ सूत्रम् 80 // से इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैगौत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानापादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् अनुपरिवर्त्तमानः पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्त्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च- जीवितं आयुष्कानुपरमलक्षणमसंयमजीवितं वा पृथग् इति प्रत्येकं प्रतिप्राणि प्रियं दयितं वल्लभं इहे ति अस्मिन् संसारे एकेषां अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनाम्, तथाहि-दीर्घजीवनाएं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणी: कुर्वते, तथा क्षेत्रंशालिक्षेत्रादि वास्तु धवलगृहादिमम इदमित्येवमाचरतां O०मानोत्पादिता (मु०)। (r) चरतां सतां तत्क्षेत्रा० (मु०)। // 212 //
Page #251
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 213 // सूत्रम् 81 हेतवः तत्क्षेत्रादिकं प्रेयो भवति, किं च- आरक्त ईषद्रक्तं वस्त्रादि विरक्तं विगतरागं विविधरागं वा मणिः इति रत्नवैडूर्येन्द्रनीलादि श्रुतस्कन्ध:१ कुण्डलं कर्णाभरणं हिरण्येन सह स्त्री: परिगृह्य तत्रैव क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्त्र्यादौ रक्ता गृद्धा अध्युपपन्ना द्वितीयमध्ययनं लोकविजयः, मूढा विपर्यासमुपयान्ति, वदन्ति च- नात्र तपो वा अनशनादिलक्षणं दमोवाइन्द्रियनोइन्द्रियोपशमलक्षणो नियमो वा अहिंसा- तृतीयोद्देशकः व्रतलक्षणः फलवान् दृश्यते, तथाहि- तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, |संयमावधानजन्मान्तरे भविष्यतीति चेद्व्युद्वाहितस्योल्लापः, किंच- दृष्टहानिरदृष्टपरिकल्पनाच पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्णं यथावसरसम्पादितविषयोपभोगं बालः अज्ञः जीवितुकामः आयुष्कानुभवनमभिलषन् . ‘लालप्यमानः' भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा- अत्र तपो दमो नियतो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् / मूढः अबुध्यमानो हतोपहतोजातिमरणमनुपरिवर्त्तमानोजीवितक्षेत्रस्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति तत्त्वेऽतत्त्वाभिनिवेशं अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च दाराः परिभवकारा बन्धुजनो बन्धन विषं विषयाः। कोऽयं जनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा॥१॥इत्यादि / / 80 // ये पुनरुन्मजच्छुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह इणमेव नावकंखंति, जे जणा धुवचारिणो।जाइमरणं परिन्नाय, चरे संकमणे दढे // सू०गा०१॥ नत्थि कालस्स णागमो, सवे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचियाणं तिविहेण जाऽविसे तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्डिए चिट्ठइ, भोअणाए, ®रदृष्टकल्पना (मु०)। // 213 //
Page #252
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 214 // श्रुतस्कन्धः१ | द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 81 संयमावधानहेतवः ततो से एगया विविहं परिसिटुंसंभूयं महोवगरणं भवइ, तंपिसे एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से डज्झइ इय, से परस्सऽट्टाए कूराई कम्माईबाले पकुवमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, __ अपारंगमा एएनोय पारंगमित्तए, आयाणिज्जंच आयाय तंमिठाणे न चिट्ठइ, वितहं पप्पऽखेयन्ने तंमिठाणंमि चिट्ठइ॥सूत्रम् 81 // इणमेव इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्क्षति नाभिलषन्ति, ये जना ध्रुवचारिणो ध्रुवो- मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतं चारित्रं तच्चारिण इति / किंच- जाई इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वस्तत् परिज्ञाय परिच्छिद्य ज्ञात्वा चरोद्युक्तो भव,क्व?- सङ्कमणे सङ्कम्यतेऽनेनेति सङ्कमणं- चारित्रं तत्र दृढो विश्रोतसिकारहितः परीषहोपसग्गैः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम्, अशझूमनो यस्यासावशङ्कमना:-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसा) भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् सूयते, उक्तं च- संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः / यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः॥१॥ इत्यादि। तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यम्, न चैतद्भावनीयं यथा- परुत्परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः- नत्थि इत्यादि, नास्ति न विद्यते कालस्य मृत्योरनागमः- अनागमनमनवसर इतियावत्, तथाहि-सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्मपावकान्तवर्ती जन्तुर्जतुगोलक इव न विलीयेत 0चरेत् उद्युक्तो भवेत् (मु०)। // 214 //
Page #253
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 215 // सयमावधान इति, उक्तं च शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनम-मानिनमपगुणमपि च बहुगुणम् / यतिमयति श्रुतस्कन्धः१ प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि // 1 // तदेवं सर्वंकषत्वं द्वितीयमध्ययनं लोकविजयः, मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यम्, किमिति?, यतः- सव्वे पाणा पियाउया प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव तृतीयोद्देशक: गृह्यन्ते, सर्वे प्राणिनो- जन्तवः प्रियायुषः प्रियमायुर्येषां ते तथा, ननु च सिद्धर्व्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष सूत्रम् 81 दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारिप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत्, पाठान्तरं हेतवः वा सवे पाणा पियायया आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः / प्रियात्मता चल सुखदुःखप्राप्तिपरिहारतया भवतीति आह च- सुहसाया दुक्खपडिकूला सुखं- आनन्दरूपमास्वादयन्तीति सुखास्वादा:सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखं- असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:- दुःखद्वेषिण इत्युक्तं भवति, तथा अप्रियवधा अप्रियं-दुःखकारणं तत् घ्नन्त्यप्रियवधाः, तथा पियजीविणो प्रियं-दयितं जीवितं आयुष्कमसंयमजीवितं येषां ते तथा, जीविउकामा यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः- दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए च्चिए कयत्थो॥१॥ तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां चजीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-सव्वेसिं इत्यादि, सर्वेषामविगानेन जीवितं असंयमजीवितं प्रियं दयितं यद्येवं ततः किमित्यत आह- तं परिगिज्झ तद्- असंयमजीवितं परिगृह्य आश्रित्य, किं कुर्वन्तीत्याह- दुपयं तथापि (प्र०)। 0 रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति। मार्गयति शरीरमधनो रोगी जीवित एव कृतार्थः // 1 //
Page #254
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 216 // इत्यादि, द्विपदं दासीकर्मकरादि चतुष्पदं गवाश्वादि अभियुज्य योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, श्रुतस्कन्धः१ ततः किमित्यत आह-संसिंचिया णं इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिच्य अर्थनिचयं द्वितीयमध्ययन लोकविजयः, संवयं त्रिविधेन योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या से तस्यार्थारम्भिणः सा तृतीयोद्देशकः चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा- अर्थाल्पता भवति, सत्तां बिभर्ति, किंभूता?, सूत्रम् 81 संयमावधानसा सूत्रेणैव कथयति- अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी स इत्यर्थवान् तत्र हेतवः तस्मिन्नर्थे गृद्धः अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशंन गणयति रक्षणपरिश्रमंन विवेचयति तरलतांनावधारयति फल्गुताम्, उक्तं च- कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम्। सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् // 1 // इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आहभोयणाए भोजनं- उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतश्च किं भवतीत्याह- तओ से इत्यादि, ततः से तस्यावलगनादिकाः क्रियाः कुर्वतः एकदा लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारंपरिशिष्टं प्रभूतत्वाद्भुक्तोद्धरितं सम्भूतं सम्यक्परिपालनाय भूतं-संवृत्तम्, किं तत्?, महच्च तत्परिभोगाङ्गत्वादुपकरणंच महोपकरणं- द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह-तंपिसे इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभि : क्रियाभिःस्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् से तस्यार्थो-8 पार्जनोपायक्लेशकारिणः एकदा भाग्यक्षये दायादाः पितृपिण्डोदकदानयोग्याः विभजन्ते विलुम्पन्ति, अदत्तहारो वा दस्यु अपहरति, राजानो वा विलुम्पन्ति अवच्छिन्दन्ति नश्यति वा स्वत एवाटवीतःसे तस्य विनश्यति वा जीर्णभावापत्तेः अगारदाहेन
Page #255
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 217 // सूत्रम् 81 वा गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति- इति एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो / श्रुतस्कन्धः१ नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै- अन्यस्मै अर्थाय- प्रयोजनाय अन्यप्रयोजन-2 द्वितीयमध्ययनं लोकविजयः, कृते क्रूराणि गलकर्त्तनादीनि कर्माणि अनुष्ठानानि बालः अज्ञः प्रकुर्वाणः विदधानः तेन कर्मविपाकापादितेन दुःखेन असातोदयेन तृतीयोद्देशकः (सं)मूढः अपगतविवेकः विपर्यासमुपैति अपगतसदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तंच- रागद्वेषाभिभूतत्वा संयमावधानत्किार्याकार्यपराङ्गखः / एष मूढ इति ज्ञेयो, विपरीतविधायकः॥१॥ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो हेतवः दुःखमृच्छन्ति जन्तव इति ज्ञात्वासर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्चमया नस्वमनीषिकयोच्यते सुधर्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तहीदमित्यत आह- मुणिणा इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:- तीर्थकृत्तेन एतद् असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षणादौ वा सर्वस्वभाषानुगामिन्या / वाचा वेदितं-कथितं वक्ष्यमाणं च प्रवेदितम्, किं तदित्याह- अणोहं इत्यादि, ओघो द्विधा द्रव्यभावभेदात्, द्रव्यौघो। नदीपूरादिको भावौघोऽष्टप्रकारं कर्म संसारोवा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तं- ओघं ज्ञानदर्शनचारित्रबोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश्, खित्त्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति, आह चनो य ओहं तरित्तए न च नैवोघं- भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा अतीरंगमा इत्यादि, ती गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकम्, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापन्नान् कुतीर्थिकादीन् / दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा अपारंगमा इत्यादि // 217
Page #256
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 218 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 81 संयमावधानहेतवः पारः-तट:परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः एत इति पूर्वोक्ताः, पारगतोपदेशाभावादपारगता इति भावनीयम्, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयम्, तेनायमर्थः- पारगमनाय तेन भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापिते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारंगन्तुमलम्, अथ तीरपारयोः को विशेष इति, उच्यते, तीरंमोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्- कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह- आयाणिज्जं इत्यादि, आदीयन्ते- गृह्यन्ते सर्वभावा अनेनेत्यादानीयं-श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि वा- आदानीयं- आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं- कर्मादाय, किंभूतो भवतीत्याह- तस्मिन् ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशेवा प्रशस्तगुणस्थाने न तिष्ठति- नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति-वितहं इत्यादि, वितथं-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः- अकुशलः खेदज्ञो वाऽ-8 संयमस्थाने तस्मिंश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानंतत्प्राप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः // 80 // अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशंप्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
Page #257
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 219 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 82 संयमावधानहेतवः उद्देसो पासगस्स नस्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवटै अणुपरियट्टइ। सूत्रम् 82 // त्तिबेमि ॥लोकविजये तृतीयोद्देशकः॥२-३॥ उद्दिश्यते इत्युद्देशः- उपदेशः सदसत्कर्त्तव्याकर्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यक:-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो- नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य प्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भवतीत्याहबाले इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगैर्वा निहन्यत इति निहः, निपूर्वाद्धन्तेः। कर्मणि डः, अथवा स्निह्यत इति स्निहः- स्नेहवान् रागीत्यर्थः, अत एवाह- कामसमणुन्ने कामा:- इच्छामदनरूपाः सम्यग् / मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्त्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह-8 असमियदुक्खे अशमितं अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्याम्, तत्र शारीरं कण्टकशस्त्रगण्डलूतादिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिदौर्भाग्यदौर्मनस्यकृतं तद्हिरूपमपि दुःखं विद्यते यस्यासौ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह-दुक्खाणं इत्यादि, दुःखानां- शारीरमानसानामावः- पौनःपुन्यभवनमनुपरिवर्त्तते, दुःखावर्तावमग्नो बंभ्रम्यत इत्यर्थः // 82 // इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // इति लोकविजयाऽध्ययने तृतीयोद्देशकः॥ (r) द्रागेव (मु०)। 18888888888888888888888888888888880808000000000000088888888888888888880800008 / 219
Page #258
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः१ // 220 // दावसहायता // द्वितीयाऽध्ययने चतुर्थोद्देशकः॥ श्रुतस्कन्धः१ तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वणं एगया नियया पुब्विं परिवयंति, सो वा ते नियगे पच्छा द्वितीयमध्ययनं लोकविजयः, परिवइजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपितेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं सायं, भोगा मेव चतुर्थोद्देशकः अणुसोयन्ति इहमेगेसिं माणवाणं॥सूत्रम् 83 // सूत्रम् 83 भोगिनां रोगाउक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यम्, यतो भोगिनामपाया दर्श्यन्ते प्रागुक्तं ते चामी- तओ से एगया इत्यादि, अनन्तरसूत्रसम्बन्धः दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति, तानि चामूनि दुःखानि / तओ से इत्यादि, परम्परसूत्रसम्बन्धस्तु बाले पुण निहे कामसमणुण्णे, ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते-तत इति कामानुषङ्गात् कर्मोपचयस्ततोऽपि पञ्चत्वंतस्मादपि नरकभवो नरकान्निषेककललार्बुदपेशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःष्यन्ति, से तस्य कामानुषक्तमनसः एकदे त्यसातावेदनीय-21 विपाकोदये रोगसमुत्पादा इति रोगाणां- शिरोऽर्त्तिशूलादीनां समुत्पादाः- प्रादुर्भावाः समुत्पद्यन्ते प्रादुर्भवन्ति, तस्यां च / रोगावस्थायां किंभूतो भवत्यसावित्यत आह-जेहिं इत्यादि, यैर्वा सार्द्धमसौ संवसति, स एवैकदा निजाः पूर्व परिवदन्ति ,स वा तान्निजान् पश्चात्परिवदेत्, नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयम्, न भोगाः शोचनीया इति, आह च-भोगा मे इत्यादि, भोगा:- शब्दरूपगन्धरसस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति कथमस्यामप्यवस्थायां वयं भोगान् भुञ्जमहे?, एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपि विषया उपनता नोपभोगायेति / ईदृक्षश्चाध्य 20230 //
Page #259
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / // 221 // वसायः केषाश्चिदेव भवतीत्याह- इहमेगेसिं इत्यादि, इह संसारे एकेषामनवगतविषय- विपाकानां ब्रह्मदत्तादीनां श्रुतस्कन्ध:१ मानवानामेवंभूतोऽध्यवसायो भवति न सर्वेषाम्, सनत्कुमारादिना व्यभिचारात्, तथाहि- ब्रह्मदत्तो मारणान्तिकरोगवेदना द्वितीयमध्ययनं लोकविजयः, भिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो चतुर्थीद्देशकः वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो सूत्रम् 83-84 भोगिनां रोगादैवेन अन्तिकेऽन्त्योच्छ्रासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विरलो वाचि विह्वलो दाव सहायता वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकादिषुः पार्थोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनांकुरुमति! कुरुमतीत्येवंतांव्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चित्, न पुनरन्येषांक महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानांसनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मर्यवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति, उक्तं च उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्रबीजस्त्वया। रोगैरङ्करितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलिता दुःखैरधोगामिभिः॥ 1 // पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां संचितानाम् / इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः? // 2 // 83 // अपि च- भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठइ, भोयणाए, तओ से एगया विपरिसिटुं संभूयं // 221
Page #260
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ | // 222 // महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारोवा से हरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, श्रुतस्कन्धः 1 अगारडाहेण वा से डज्झइ इय, से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ॥सूत्रम् 84 // द्वितीयमध्ययनं लोकविजयः, त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल चतुर्थोद्देशकः भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपिसे तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य। सूत्रम् 84-85 भोगिनां रोगाहरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि | दावसहायता बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते // 84 // तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह आसंच छन्दं च विगिंच धीरे!, तुमंचेवतंसल्लमाहट्ट, जेण सिया तेण नो सिया, इणमेव नावबुज्झंति जे जणा मोहपाउडा, थीभि लोए पवहिए, ते भो! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, नालं पास अलं ते एएहिं // सूत्रम् 85 // आशां भोगाकाङ्काम्, चः समुच्चये, छन्दनं छन्दः- परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ वेविश्व पृथक्कुरु त्यज धीर! धी:- बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागें च दुःखमेव केवलं न तत्प्राप्तिरिति, आह च-तुमंचेव इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते- त्वमेव तद्भोगाशादिकंशल्यमाहृत्यस्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगम्, यतो भोगोपभोगो यैरेवार्थाधुपायैर्भवति तैरेव न भवतीत्याह- जेण सिआ तेण // 222 //
Page #261
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 223 // नो सिया येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरिणतेर्न स्याद्, अथवा येन केनचिद्धेतुना श्रुतस्कन्धः१ कर्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्ततेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः द्वितीयमध्ययनं लोकविजयः, स्याद्भवेत्तेनैव तथाभूतपरिणामवशान्नस्यादिति / एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह- इणमेव इत्यादि, चतुर्थोद्देशकः इदमेव हेतुवैचित्र्यं न बुध्यन्तेन संजानते, के?-येजना मौनीन्द्रोपदेशविकला मोहेन- अज्ञानेन मिथ्यात्वोदयेन वा प्रावृता: सूत्रम् 84-85 भोगिनारोगाछादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति / मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति दाव सहायता थीभि इत्यादि, स्त्रीभिः- अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो. विनष्टाः, अपरानपि असदुपदेशदानेन विनाशयन्तीत्याह- ते भो! इत्यादि, 'ते' स्त्रीभिःप्रव्यथिता भो! इत्यामन्त्रणे एतद्वदन्तियथैतानि-स्त्र्यादीनि आयतनानि उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विनाशरीरस्थितिरेव न भवतीति / एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह- से इत्यादि, तेषां से इत्येतत् प्रव्यथनमायतनभणनं वा दुःखाय भवति-शारीरमानसासातवेदनीयोदयाय जायते, किंच- मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा माराए मरणाय, ततोऽपि नरगाए नरकाय नरकगमनार्थम्, पुनरपि नरगतिरिक्खाए ततोऽपि नरकादुद्धृत्य तिरश्चेतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् / स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासुतासुयोनिषु पर्यटन्नात्महितं न जानातीत्याह-सययं इत्यादि, सततं- अनवरतं दुःखाभिभूतो मूढो धर्मं क्षान्त्यादिलक्षणं दुर्गतिप्रसूतिनिषेधकं न जानाति वेत्ति / एतच्च तीर्थकदाहेति। (r) असकृदुपदेश० (मु०)। || 223 //
Page #262
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 224 // | श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, चतुर्थोद्देशकः सूत्रम् 85 भोगिनां रोगादावसहायता दर्शयति- उदाहुइत्यादि, उत्-प्राबल्येनाह उदाह- उक्तवान्, कोऽसौ?-वीर:-अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान्?, तदेव पूर्वोक्तं वाचा दर्शयति- अप्रमादः कर्त्तव्यः, क्व?- महामोहे अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् / आह च- अलं इत्यादि, 'अलं' पर्याप्तम्, कस्य?- कुशलस्य निपुणस्य सूक्ष्मेक्षिणः, केनालं?मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति / स्यात्-किमालम्ब्य प्रमादेनालमिति?, उच्यते- सन्ति इत्यादि, शमनं शान्तिः- अशेषकर्मापगमोऽतो मोक्ष एव शान्तिरिति, नियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे स मरण:- संसारः शान्तिश्च मरणश्च शान्तिमरणम्, समाहारद्वन्द्वस्तत् संप्रेक्ष्य पर्यालोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच मोक्ष इत्येतद्विचार्येति हृदयम्, सवा कुशलः प्रेक्ष्य विषयकषायप्रमादन विदध्याद्, अथवा शान्त्या- उपशमेन मरणं- मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादन कुर्यादिति / किं च-भेउर इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्मम्, स्वत एव भिद्यत इति भिदुरं स एव धर्मः- स्वभावो यस्य तद्भिदुरधर्म एतत् समीक्ष्य पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- नालं इत्यादि, 'नालं' न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् पश्य जानीहि, अतोऽलं तव कुशल! एभिः प्रमादमयैर्दु:खकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च- यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु // 1 // तथा उपभोगो-पायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् / धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम् // 2 // // 85 // तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
Page #263
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 225 // एवं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निविज्जइ आयाणाए, न मे देइ न कुप्पिज्जा थोवं लळून श्रुतस्कन्धः१ खिंसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि ॥सूत्रम् 86 // तिबेमि // लोकविजये चतुर्थोद्देशकः // 2-4 // | द्वितीयमध्ययनं लोकविजयः, एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयम्, तच्च मरण चतुर्थोद्देशक: कारणमिति महदित्युच्यते, एतत् मुने! पश्य सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति / यद्येवं तत्किं | सूत्रम् 86 भोगिनांरोगाकुर्यादित्याह- नाइवाएज इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थं नातिपातयेत् न व्यथेत कञ्चन कमपि जीवमिति, दाव सहायता अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यम् / भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कं गुणमवाप्नोतीत्याह- एस इत्यादि, एष इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम? योऽभिष्ट्रयत इत्यत आह-जे इत्यादि, यो न निर्विद्यते न खिद्यते न जुगुप्सते, कस्मै?- आदानाय आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह-न मे इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीति कृत्वा न कुप्येत् न क्रोधवशगोभूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित्क्षूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत् तदपि न निन्देदित्याह- थोवं इत्यादि, स्तोकं अपर्याप्तं लद्धंलब्ध्वा न निन्देदातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय ] लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वत्तच्छात्रवन्न विदध्यात् / किं च- पडिसेहिओ इत्यादि, प्रतिषिद्धः
Page #264
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 226 // अदित्सितस्तस्मादेव प्रदेशात् परिणमेत् निवर्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनी श्रुतस्कन्धः१ मपवदेद्-धिक्ते गृहवासमिति, उक्तं च दिट्ठाऽसि कसेरुमई! अणुभूयासि कसेरुमई! पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं॥ द्वितीयमध्ययन लोकविजयः, १॥इत्यादि / पठ्यते च- पडिलाभिओ परिणमेजा प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावाचालापैस्तत्रैवल चतुर्थोद्देशकः संस्तवं विदध्याद्, वैतालिकवद्दातारं नोत्प्रासयेदिति / उपसंहरन्नाह- एयं इत्यादि, एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपन सूत्रम् 86 भोगिनांरोगास्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासयेः दाव सहायता सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनंवा॥८६॥ इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत्॥ इति लोकविजयाऽ- पञ्चमोद्देशकः ध्ययने चतुर्थोद्देशकः॥ // द्वितीयाऽध्ययने पञ्चमोद्देशकः॥ उक्त श्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहपरिपालनाय लोकनिश्रया विहर्त्तव्यम्, निराश्रयस्य हि कुतो देहसाधनानि?, तदभावे धर्मश्चेति, उक्तं हि- धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि। राजा गृहपतिरपरः षट्काया गणशरीरे च। ॥१॥साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, सच लोकादन्वेष्ट O दृष्टाऽसि उदारमते! अनुभूताऽसि उदारमते! / पीतमेव ते पानीयं वरं तव नाम न दर्शनम् // 1 //
Page #265
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, | पञ्चमोद्देशकः सूत्रम् 87 पुत्राधई कर्मसमारम्भाः // 227 // व्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थं आरम्भे प्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं / दासाणंदासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओकज्जइ, इहमेगेसिं माणवाणं भोयणाए / / सूत्रम् 87 // यैः अविदितवेद्यैः इद मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य विरूपरूपैः नानाप्रकारस्वरूपैः शस्त्रैः प्राण्युपघातकारिभिर्द्रव्यभावभेदभिन्नैः लोकाय शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थं कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणांवा, समारम्भा इति मध्यग्रहणाद्बहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानम्, तेनायमर्थः- शरीरकलत्राद्यर्थं संरम्भसमारम्भारम्भाः क्रियन्ते अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डवयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणो वा-अष्टप्रकारस्य समारम्भाः- उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपितादर्थ्य, कः पुनरसौलोको? यदर्थं संरम्भसमारम्भारम्भाः क्रियन्त इत्याहतंजहा अप्पणो से इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेत्, यदर्थं च लोकेन कसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से इत्यादि, तद्यथेत्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकं मित्रादिकं द्रष्टव्यम्, सेतस्यारम्भारिप्सोर्य आत्मा 8 // 227 //
Page #266
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 228 // समारम्भाः शरीरं तस्मै अर्थं तदर्थं कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितम्, न च श्रुतस्कन्धः१ शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्वं शरीराद्यपि पाराक्यमेव, द्वितीयमध्ययन लोकविजयः, तथाहि- बाह्यस्य पौगलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय पञ्चमोद्देशक: इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, अपरस्तु पुत्रेभ्यो दुहितृभ्यःस्नुषा:- वध्वस्ताभ्यो ज्ञातयः- पूर्वापरसम्बद्धाः सूत्रम् 87 स्वजनास्तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयाये पुत्राद्यर्थ कर्मत्यादेश:- प्राघूर्णकस्तदर्थं कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, तथा पुढो पहेणाए इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा सामासाए त्ति श्यामा-रजनी तस्यामशनं श्यामाशस्तदर्थम्, तथा पायरासाए त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह- सन्निहि इत्यादि, सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणांदध्योदनादीनांसंस्थापनम्, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः- अविनाशिद्रव्याणांअभयासितामृद्वीकादीनां सङ्गहः, सन्निधिश्चसन्निचयश्च सन्निधिसन्निचयम्, प्राकृतशैल्या पुल्लिङ्गता, अथवा सन्निधेः सन्निचयः सन्निधिसन्निचयः, स. च परिग्रहसंज्ञोदयादाजीविकाभयाद्वा धनधान्यहिरण्यादीनां क्रियत इति / स च किमर्थमित्याह- इह इत्यादि, इहे ति मनुष्यलोके एकेषा मिहलोके कृतपरमार्थबुद्धीनां मानवानां मनुष्याणां भोजनाय उपभोगार्थमिति // 87 // तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाश्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुनां किं कर्त्तव्यमित्याह 0 तस्मै कर्मसमारम्भाः (प्र०)। 0 परस्तु (मु०)। 0 जीविकाभ्यासाद्वा (मु०)। // 228 //
Page #267
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 229 / / समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समणुजाणइ, सव्वामगंधं परिन्नाय श्रुतस्कन्ध:१ निरामगंधो परिव्वए।सूत्रम् 88 // | द्वितीयमध्ययन लोकविजयः, सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं- | पञ्चमोद्देशकः गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यःइत्यार्यः- चारित्रार्हः, सूत्रम् 88 आहारादिआर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक् विधिः प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, अयंसंधीति सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः- यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति- सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपत्ना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थं पश्यतीत्याह- अदक्खुत्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी - कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति, पाठान्तरंवा अयं संधिमदक्खुअयं अनन्तरविशेषणविशिष्टः साधुः सन्धिं कर्त्तव्यकालं अद्राक्षीद्दृष्टवान्, एतदुक्तं भवति- यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं / ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावधस्य परिहारः कर्त्तव्य इत्यत आह-से णाईए इत्यादि, स भिक्षुस्तद्वाऽकल्प्यं नाददीत नगृह्णीयान्नाप्यपरमादापयेत्ग्राहयेत्,नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालंसधूमंवा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वान // 229 //
Page #268
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 230 // समनुजानीयादिति, आह-सव्वामगंधं इत्यादि, आमंच गन्धश्च आमगन्धं समाहार-द्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धम्, श्रुतस्कन्धः१ सर्वशब्दः प्रकारकात्स्न्येऽत्र गृह्यते न द्रव्यकात्स्न्ये, आम-अपरिशुद्धम्, गन्धग्रहणेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्य द्वितीयमध्ययन लोकविजयः, शुद्धत्वात् आमशब्देनैवोपादानात्किमर्थं भेदेनोपादानमिति?, सत्यम्, अशुद्धसामान्यागृह्यते, किं तु पूतिग्रहणेनेहाधा | पञ्चमोद्देशकः कर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानम्, ततश्चायमर्थ:-गन्धग्रहणेनाधाकर्म 1 सूत्रम् 89 आहारादिऔद्देशिकत्रिकं 2 पूतिकर्म 3 मिश्रजातं 4 बादरप्राभृतिका 5 अध्यवपूरक 6 श्चैते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता विधिः गृहीताः, शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्ाभिधायकत्वाद् येन केनचित् प्रकारेण आमंअपरिशुद्धं पूति वा भवति तत्सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निरामगन्धः निर्गतावामगन्धौ यस्मात्स तथा परिव्रजेत् मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः-समन्ताद्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत्॥८८॥ आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिनिषेधिषुराह___अदिस्समाणे कयविक्कयेसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने बलन्ने मायन्ने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे॥सूत्रम् 89 // क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः, कीदृक्षश्च तयोरदृश्यमानो भवति?, यस्तयोर्निमित्तभूतद्रव्याभावाद // 230 // किञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः- अनपदिश्यमानः, कश्च तयोरनपदिश्यमानो भवति?, यः क्रीतकृतापरिभोगी। भवतीति, आह च- से ण किणे इत्यादि, स मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण क्रापयेत्
Page #269
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 231 // 80000000000888888888888 क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिक श्रुतस्कन्धः१ क्रयणकोटित्रिकंतु पुनः स्वरूपेणैवोपात्तम्, अतोनवकोटिपरिशुद्धमाहारं विगताङ्गारधूम भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो द्वितीयमध्ययन लोकविजयः, भवतीत्याह- से भिक्खू कालन्ने काल:- कर्तव्यावसरस्तं जानातीति कालज्ञः- विदितवेद्यः, तथा बलण्णे बलं जानातीति | पञ्चमोद्देशकः बलज्ञः, छान्दसत्वाद्दीर्घत्वम्, आत्मबलं सामर्थ्यं जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा / सूत्रम् 89 मायन्ने यावद्दव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा खेयन्ने खेदः-अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः आहारादि विधिः श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तंच- जरामरणदौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम्॥ 1 // इत्यादि, अथवा क्षेत्रज्ञः संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा खणयन्ने क्षण एव क्षणकःअवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा विणयन्ने विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा ससमयपरसमयन्ने स्वसमयपरसमयौ जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथाषोडशोद्गमदोषाः, ते चामी- आधाकर्म 1 औद्देशिकं 2 पूतिकर्म 3 मिश्रजातं 4 स्थापना 5 प्राभृतिका 6 प्रकाशकरणं 7 क्रीतं 8 उद्यतकं 9 परिवर्तितं 10 अभ्याहृतं 11 उद्भिन्नं 12 मालापहृतं 13 आच्छेद्यं 14 अनिसृष्टं 15 अध्यवपूरकश्चेति 16 / षोडशोत्पादनदोषाः, ते चामी- धात्रीपिण्डः 1 दूतीपिण्डः 2 निमित्तपिण्डः 3 आजीवपिण्डः 4 वनीपकपिण्डः 5 चिकित्सापिण्डः 6 क्रोधपिण्डः 7 मानपिण्डः 8 मायापिण्डः 9 लोभपिण्डः 10 पूर्वसंस्तवपिण्डः 11 पश्चात्संस्तवपिण्डः // 23 12 विद्यापिण्डः 13 मन्त्रपिण्डः 14 चूर्णयोगपिण्डः 15 मूलकर्मपिण्डश्चेति 16 / तथा दशैषणादोषाः, ते चामी-शङ्कित 1 मेक्षित 2 निक्षिप्त 3 पिहित 4 संहृत 5 दायको 6 न्मिश्रा 7 ऽपरिणत 8 लिप्तो 9 ज्झित 10 दोषाः / एषां चोद्गमदोषा
Page #270
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 232 // दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति / तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्र- श्रुतस्कन्धः१ तरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः- किमिति भवतां द्वितीयमध्ययनं लोकविजयः, सर्वजनाचीर्णं स्नानं न सम्मतमिति?, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाजलस्नानं प्रतिषिद्धम्, तथा चार्ष | पञ्चमोद्देशकः स्नानं मददपकर, कामाकं प्रथमं स्मृतम् / तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥१॥इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न सूत्रम् 89 आहारादिनानाऽकुलों भवति, तथा भावन्ने भाव:- चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च- परिग्गहं अममायमाणे विधिः परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिस्तमममीकुर्वन्- अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो / भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह- कालाणुट्ठाई यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी- कालानतिपातकर्त्तव्योद्यतो, ननु चास्यार्थस्य से भिक्खू कालन्ने इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्यं विधत्त इति। किं च- अपडिण्णे नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दकाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि यथा कथमहं शिशून् स्वभ्रातृनुत्पन्ननिरावरणज्ञानांश्छद्मस्थःसन् द्रक्ष्यामीति?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः (r) दानकुशलो (मु०)।® काले अणुट्ठाई (प्र०)। // 22
Page #271
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 233 // आहारादि M कुर्वते, अथवा अप्रतिज्ञः- अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः श्रुतस्कन्धः१ सन्नाहारादिकं ममैवैतद्भविष्यतीत्येवं प्रतिज्ञांन करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षावधारणं द्वितीयमध्ययन लोकविजयः, प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि- मैथुनविषयं विहायान्यत्र न क्वचिनियमवती प्रतिज्ञा विधेया, यत उक्तं- न य किंचित पञ्चमोद्देशकः अणुण्णायं पडिसिद्धं वावि जिणवरिदेहिं / मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं॥१॥ तथा दोसा जेण निरुज्झति जेण जिज्झंति सूत्रम् 89 पुवकम्माई। सो सो मुक्खोवाओ, रोगावत्थासु समणं व॥२॥ जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मुक्खे। गणणाइया लोया / विधिः दुण्हवि पुण्णा भवे तुल्ला॥३॥ इत्यादि // 89 // अयंसन्धीत्यारभ्य काले अणुट्ठाई त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा Oनापि किश्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धम्, किन्तु एषा तेषां तीर्थकृतां निश्चयव्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्या यदुत कार्ये ज्ञानाद्यालम्बने सत्येन सद्भावसारेण साधुना भवितव्यम्, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः, तात्त्विकज्ञानाद्यालम्बनसिध्यैव मोक्षपथसिद्धेर्बाह्यानुष्ठानस्य अनेकान्तिकत्वादनात्यन्तिकत्वाच्च, इत्थमेव तस्य द्रव्यत्वसिद्धेः, अथवा सत्यं नाम संयमस्तेन कार्ये समुत्पन्ने भवितव्यम्, यथा यथा संयम उपसर्पति तथा तथा कर्त्तव्यम्, तदुत्सर्पणं च शक्त्यनिगृहनेनैव निर्वहतीति, सर्वत्र यथाशक्ति यतितव्यमेवेति भावः, आह च बृहद्भाष्यकार:-"कजं नाणादीयं सचं पुण होइ संजमो णियमा। जह जह सोहेइ चरणं तह तह कायव्वयं होइ॥१॥" दोषा रागादयो निरुध्यन्ते-सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते येनानुष्ठानविशेषेण पूर्वकर्माणि प्राग्भवोपात्तज्ञानावरणादिकर्माणि च येन क्षीयन्तेससोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः, रोगावस्थासुज्वरादिरोगप्रकारेषु शमनमिवोचितौषधप्रदानापथ्यपरिहाराद्यनुष्ठानमिव, यथा तेन विधीयमानेन & ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवादं समाचरतो रागादयो निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते, अथवा यथा कस्यापि रोगिणोऽधि-8 कृतपथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यमन्यस्य तु तदेवानुज्ञायते, तथोक्तं भिषग्वरशास्त्रे-“उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति। यस्यामकार्य कार्य स्यात्, कर्मकार्यं च वर्जयेदि॥१॥” ति। नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः / मुक्त्वा मैथुनभावं न तद् विना रागद्वेषाभ्याम् // 1 // दोषा येन निरुध्यन्ते येन क्षीयन्ते पूर्वकर्माणि / स स मोक्षोपायो रोगावस्थासु शमनमिव / / 2 // ये यावन्तो हेतवो भवस्य त एव तावन्तो मोक्षस्य। गणनातीता लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥ 3 // O कालणुट्ठाइ (प्र०)।
Page #272
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 234 // सूत्रम् 90 निएंढा इति / एवं तहप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं न क्वचित्केनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधाअभिग्रह श्रुतस्कन्धः१ विशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आह द्वितीयमध्ययनं | लोकविजयः, दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा / / सूत्रम् 90 // पञ्चमोद्देशकः द्विधे ति रागेण द्वेषेण वा या प्रतिज्ञा तांछित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने आहारादिवा भिक्षाद्यर्थं वा, एतदुक्तं भवति- रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो विधि: बलज्ञो यावविधा छिन्दन् किं कुर्यादित्याह- वत्थं पडिग्गहं इत्यादि यावत् एएसु चेव जाणेज्जा एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु / सन्निधिसन्निचयकरणोद्यतेषु जानीयात् शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः-शुद्धंगृह्णीयादशुद्धं परिहरेदितियावत्, किं तद्विजानीयात्?- वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्हं-पात्रम्, एतद्हणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योग: कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरोपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूंढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा- देवेन्द्रावग्रहः / राजावग्रहः२ गृहपत्यवग्रहः३शय्यातरावग्रहः४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः- सूचिताः, अत एवासौ / नियूंढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं-कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते- स्थीयते अस्मिन्निति वाऽऽसनं-शय्या ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति / एतानि चसर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवसि तथा परिव्रजेरिति भावार्थः॥९०॥ एतेषुचस्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन्यावल्लाभंगृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह
Page #273
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 235 / / श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजयः, पञ्चमोद्देशकः सूत्रम् 91 आहारादिविधिः लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मजिज्जा, अलाभुत्ति न सोइज्जा, बहुंपिलधुंन निहे, परिग्गहाओ अप्पाणं अवसक्किजा // सूत्रम् 91 // लब्धे प्राप्ते सत्याहारे, आहारग्रहणंचोपलक्षणार्थम्, अन्यस्मिन्नपि वस्त्रौषधादिके अनगारः भिक्षुः मात्रांजानीयात् यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथाभूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-से जहेयं इत्यादि, तद्यथा- इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवता- ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्यप्रवेदितं प्रतिपादितम्, सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे / किं चान्यत्- लाभो त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च- अलाभो त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं?- धिग्मां मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च- लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते / अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् // 1 // इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह- बहु पी त्यादि, बह्वपि लब्ध्वा न निहे त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद्, अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह- परि इत्यादि, परिगृह्यत इति परिग्रहो- धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद् अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया 7 पर्षदि (प्र०)।
Page #274
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 236 // परिग्रहो भवति, मूर्छा परिग्रहः (तत्त्वा० अ०७ सू० 12) इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् श्रुतस्कन्धः१ मूछौं न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि आत्मीयोपकारिणि राग द्वितीयमध्ययन लोकविजयः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठी, ताभ्यां च कर्मबन्धः, तत् कथं परिग्रहो धर्मोपकरणं?, उक्तं पञ्चमोद्देशकः च- ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः / यशःसुखपिपासितैरयमसावनोंत्तरः, परैरपसदः सूत्रम् 92 आहारादिकुतोऽपि कथमप्यपाकृष्यते॥१॥ नैष दोषः, न हि धर्मोपकरणे ममेदमित्येवं साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः विधिः अवि अप्पणोऽवि देहमि, नायरंति ममाइउं (दशवै० अध्य०६ गा०२२), यदिह परिगृहीतं कर्मबन्धायोपकल्पतेस परिग्रहो, यत्तु / पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीति // 91 // आह च___अन्नहाणं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि त्तिबेमि॥ सूत्रम् 12 // णमिति वाक्यालङ्कारे, अन्यथे त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्, यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः- आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणम्, तेन विना संसारार्णवपारागमनादिति, उक्तं च साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति / प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य॥१॥ अत्र चाहताभासैक्रेटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह- एस मग्गे इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः- अनन्तरोक्तो मार्गः आराद्याताः सर्वेहेयधर्मेभ्य इत्यार्याः- तीर्थकृतस्तैः प्रवेदितः कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका (c) ततः कथं न परिग्रहो (मु०)। ॐ मसाधनार्थोत्तरैः (प्र०)। (c) एवं (प्र०) ममेदमिति (प्र०)। 0 अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम् / // 236 //
Page #275
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 237 // अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिं ध्वजीकृत्य प्रकाशितः, |श्रुतस्कन्धः१ इत्यनया दिशा अन्येऽपि परिहार्या इति / इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैः प्रवेदित इत्युक्तम्, अस्मिंश्चार्यप्रवेदिते मार्गे | द्वितीयमध्ययनं लोकविजयः, प्रयत्नवता भाव्यमिति, आह च-जहेत्थ इत्यादि, लब्ध्वा कर्मभूमिं मोक्षपादपबीजभूतांच बोधिं सर्वसंवरचारित्रं च प्राप्य | पञ्चमोद्देशकः तथा विधेयं यथा 'कुशलो' विदितवेद्यः अत्र अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति / एवं सूत्रम् 93 आहारादिचोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासं विधिः यावद्विधेयमिति, उक्तं च- लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्॥१॥इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति ॥९२॥परिग्रहादात्मानमपसर्पयेदित्युक्तम्, तच्चन निदानोच्छेदमन्तरेण, निदानंच शब्दादिपञ्च-8 गुणानुगामिनः कामास्तेषां चोच्छेदोऽसुकरो, यत आह कामा दुरतिक्कमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़॥सूत्रम् 93 // कामा द्विविधाः- इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणम्, तत्सद्भावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमःअतिलङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति- न तत्र प्रमादवता भाव्यम् / न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च- जीवियं इत्यादि, जीवितं-आयुष्कं तत् क्षीणं सत् दुष्प्रतिबृहणीयं दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं-संयमजीवितं तदुष्प्रतिबृंहणीयम्, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः
Page #276
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 238 // प्रतिपाल्यते इति, उक्तं च- आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो। बाहाहिं चेव गंभीरो, तरिअव्वो महोअही॥१॥वालुगाकवलो श्रुतस्कन्धः 1 चेव, निरासाए हु संजमो। जवा लोहमया चेव, चावेयव्वा सुदुक्करं // 2 // इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति द्वितीयमध्ययन लोकविजयः, प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह- कामकामी इत्यादि, कामान् कामयितुं-अभिलषितुंशीलमस्येति कामकामी खलुः / पञ्चमोद्देशक: वाक्यालङ्कारे अयं इत्यध्यक्षः पुरुषः जन्तुः / यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःख सूत्रम् 93 विशेषाननुभवतीति दर्शयति-से सोयई त्यादि, स इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे चस्मृत्यनुषङ्गः शोकस्त आहारादि विधि: मनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च- गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते / सद्भावे जन इव जने गच्छति पुरः / तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम्?॥१॥ इत्यादिशोचते, तथा जूरइ त्ति हृदयेन खिद्यते, तद्यथा- प्रथमतरमथेदं चिन्तनीयं तवासीद्बहुजनदयितेन प्रेम कृत्वा जनेन / हृतहृदय! निराश! क्लीब! संतप्यसे किं?, न हि जडगततोये सेतुबन्धाः क्रियन्ते॥१॥ इत्येवमादि, तथा तिप्पइ त्ति तिपृ ते क्षरणार्थों तेपतेक्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमानसैर्दुःखैः पीड्यते, तथा परिः- समन्ताहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेष ®आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुस्तरः / बाहुभ्यामेव गम्भीरस्तरीतव्यो महोदधिः // 1 // वालुकाकवल इव, निरास्वाद एव संयमः / यवा लोहमया एव, चर्वयितव्याः सुदुष्करम् // 2 //
Page #277
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 239 / / शिष्टाचीर्ण: सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः? इत्येवं शोचत इति, उक्तं च- भवित्रीं भूतानां परिणतिमनालोच्य श्रुतस्कन्धः१ नियता, पुरा यद्यत् किश्चिद्विहितमशुभं यौवनमदात् / पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम्॥ द्वितीयमध्ययनं लोकविजयः, १॥तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन / पञ्चमोद्देशकः अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ इत्यादि // 13 // कः पुनरेवं न शोचत इत्याह- सूत्रम् 94 आहारादि__ आययचक्खूलोगविपस्सी लोगस्स अहो भागंजाणइ उडे भागंजाणइ तिरियं भागंजाणइ, गड्डिए लोए अणुपरियट्टमाणे, संधिं विधिः विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोविसवंताई पंडिए पडिलेहाए।सूत्रम् 94 // आयतं- दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः- ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किंच-लोगविपस्सी लोकं विषयानुषगावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुंशीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊधिस्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति- लोगस्स इत्यादि, लोकस्य- धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीतिस्वरूपतोवगच्छति, इदमुक्तं भवति- येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक् च तत्र सुखदुःखविपाको भवति तं जानाति एवमूर्द्धतिर्यग्भागयोरपि वाच्यम्, यदिवा लोकविदर्शीति कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति / एतदेव दर्शयितुमाह- गड्डिए इत्यादि, अयं हि लोको गृद्धः अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तजनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमान:- पर्यटन्नायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्त्तनाय /
Page #278
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 240 // प्रभवति, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च- संधिं इत्यादि, इह मर्येषु मनुजेषु / श्रुतस्कन्धः१ यो ज्ञानादिको भावसन्धिः, सच मर्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति द्वितीयमध्ययनं लोकविजयः, स एव वीर इति दर्शयति- एस इत्यादि, एषः अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता | पञ्चमोद्देशकः परित्यक्तविषयतर्षो वीरः कर्मविदारणात् प्रशंसितः स्तुतः विदिततत्त्वैरिति / स एवंभूतः किमपरं करोतीति चेदित्याह- जे सूत्रम् 94 आहारादिबद्धे इत्यादि, यो बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे विधिः जहा अंतो तहा बाहिं इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्य बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा कथमसौ मोचयतीति चेत्तत्वाविर्भावनेन, स्यादेतत्तदेव किंभूतमित्याह- जहा अंतो इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तंच- यदि नामास्य कायस्य, यदन्तस्तबहिर्भवेत् / दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् // 1 // इति, यथा वा बहिरसारता तथाऽन्तरपीति / किं च- अन्तो अन्तो इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि देहस्यावस्थाविशेषान्, इह मांसमिहरुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि / पश्यति यथावस्थितानि परिच्छिनत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति- पुढो इत्यादि, पृथगपि प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति / यद्येतानि ततः किं?- पंडिए पडिलेहाए एतान्येवंभूतानि 0 निवर्तनाय न प्रभवति ? (मु०)। // 240 //
Page #279
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 241 // गलच्छ्रोतोव्रणरोमकूपानि पण्डितः अवगततत्त्वः प्रत्युपेक्षेत यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तंच- मंसट्ठिरुहिरण्हारु- श्रुतस्कन्धः वणद्धकलमलयमेयमज्जासु / पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे॥१॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि। देहे हुज्जा किं द्वितीयमध्ययनं लोकविजयः, रागकारणं असुइहेउम्मि?॥२॥इत्यादि॥९४॥ तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रवन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह- पशमोद्देशक: से मइमं परिन्नाय मा य हुलालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो सूत्रम् 95 अविरतिफलम् तं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायई महासड्डी अट्टमेयं तु पेहाए अपरिणाए कंदइ॥ सूत्रम् 95 // स पूर्वोक्तो यतिर्मतिमान्- श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह- मा य हुइत्यादि, मा प्रतिषेधे, चः समुच्चये, हुर्वाक्यालङ्कारे, ललतीति लाला- अत्रुट्यन्मुखश्लेष्मसन्ततिस्तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः / किं च- मा तेसु तिरिच्छं इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयम्, मा तेष्वात्मानं तिरश्चीनमापादयः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यम्, प्रमादवांश्चेहैव शान्तिं न लभते, यत आह- कासंकासे इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स॥ 241 // 7 मांसास्थिरुधिरस्नाय्ववनद्धकल्मषमेदमज्जाभिः। पूर्णे चर्मकोशे दुर्गन्धेऽशुचिबीभत्से॥ 1 // संचारक (श्रवत्) यन्त्रगलद्व!मूत्रान्तस्वेदपूर्णे। देहे भवेत् किं| | रागकारणं अशुचिहेतौ // 2 //
Page #280
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 242 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, पञ्चमोद्देशकः सूत्रम् 95 अविरतिफलम् एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च- इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् / चिन्तयनिह कार्याणि, प्रेत्यार्थं नावबुध्यते॥१॥ अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चायं- द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातोघृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पार्णिप्रहारेणैव दधिघटिकाव्यापत्ति: एवं वा चिन्तामनोरथव्याकुलीकृतान्तःकरणेन दध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपिकासंकस:- किंकर्त्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः- संसारस्तं कषतीतितदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह- बहुमायी कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति / अपि च- कडेण मूढे करणं कृतं तेन मूढः- किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि सोउं सोवणकाले मज्जणकाले य मज्जिउं लोलो। जेमेउं च वराओ जेमणकाले न चाएइ॥१॥ अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गो जायत इति, आह च- पुणो तं करेई त्यादि, मायावी परवञ्चनबुद्ध्या पुनरपि तल्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं ®पत्तिरित्येवं चिन्ता....कृतान्त:करण इति तद्दध्यानयने (मु०)10 स्वपितुं शयनकाले मज्जनकाले च मङ्गं लोलः (चपलः)। जेमितुं च वराको जेमनकाले न शक्नोति // 1 // 242 //
Page #281
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 243 // लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च दुःखार्त्तः सेवते कामान्, सेवितास्ते च दुःखदाः। यदि ते न श्रुतस्कन्धः१ प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः॥१॥किं पुनः कारणमसुमांस्तत्करोति येनात्मनो वैरं वर्द्धते?, इत्याह- जमिणं इत्यादि, यदि द्वितीयमध्ययन लोकविजयः, ति यस्मादस्यैव- विशरारोः शरीरकस्य परिबृंहणार्थं प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः पञ्चमोद्देशकः शतशोघ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयतीति, सूत्रम् 95 अविरतिफलम् यदिवा यदिदं मयोपदेशप्रायं पौन:पुन्येन कथ्यते तदस्यैव संयमस्य परिबृंहणार्थम्, इदं चापरं कथ्यते- अमराय ईत्यादि, अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ?- महाश्रद्धी महती चासौ श्रद्धा चल महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं- राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि- किं भवत्या दुःखासिकाकारणं?, केन वा सार्द्धमुषितेति, सा त्ववादीद्अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवत्क्रियासु प्रवर्त्तन्त इति / यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह- अट्ट इत्यादि, अतिःशारीरमानसी पीडा तत्र भव आर्त्तस्तमार्त्तममरायमाणं कामार्थं महाश्रद्धावन्तं प्रेक्ष्य दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयमिति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते- अपरिण्णाए इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा क्रन्दते भोगेष्वप्राप्तनष्टेषु काङ्क्षाशोकावनुभवतीति, उक्तं च- चिन्ता गते भवति साध्व
Page #282
--------------------------------------------------------------------------
________________ सहसत श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 244 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, पञ्चमोद्देशकः सूत्रम् 96 अविरतिफलम् समन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः / द्वेषोऽन्यभाजि वशवर्त्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति॥१॥ इत्यादि।।९५॥ तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि यणं करेइ, अलं बालस्स संगणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ // सूत्रम् 96 // तिबेमि॥ लोकविजये पञ्चमोद्देशकः // 2-5 // से त्ति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवस्तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः / ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्ध्यत्येवेत्येतदाशङ्कयाह- तेइच्छं इत्यादि, कामचिकित्सां पण्डितः' पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन्नपरः-तीर्थिको जीवोपमर्दे वर्त्तत इति, आह- से हंता इत्यादि, स इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः छेत्ता कर्णादीनां भेत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिना विलुम्पयिता अवस्कन्दादिना अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, किं च- अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च- जस्सवि य णं इत्यादि, यस्याप्यसावेवंभूतां चिकित्सा करोति, न केवलं स्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः, अतो अलं पर्याप्तं बालस्य अज्ञस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति, यो वैतत् कारयति बालः अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं
Page #283
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 245 // विधानं वाऽवगततत्त्वस्य न भवतीत्याह- न एवं इत्यादि, एवम्भूतं प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा अनगारस्य श्रुतस्कन्धः 1 साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सांव्याधिचिकित्सांवा जीवोपमर्दैन प्रतिपादयन्ति ते द्वितीयमध्ययन लोकविजयः, बाला अविज्ञाततत्त्वत्वात्, तेषां वचनमवधीरणीयमेवेति भावार्थः॥ 96 // इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति षष्ठोद्देशक: लोकविजयस्स पञ्चमोद्देशकः समाप्तः। सूत्रम् 97 ममतात्यागे ॥द्वितीयाऽध्ययने षष्ठोद्देशकः॥ मुनित्वम् उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः- संयमदेहयात्रार्थं लोकमनुसरता साधुना लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते- अस्य चानन्तरसूत्रसम्बन्धोवाच्यो नैवमनगारस्य जायत / इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह__ से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा न कारवेज्जा // सूत्रम् 97 // यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्ध्यमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यं आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् उत्थाये त्यनेकार्थत्वादादाय- गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं सम्यगवबुद्ध्यमानः सम्यक्संयमानुष्ठानेनोत्थाय सर्वं सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभि (r) बाला:-अविज्ञाततत्त्वाः (मु०)।
Page #284
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 246 // धायित्वात् किं कुर्यादित्याह- तम्हा इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपस्तस्मात्तमादाय पापं-पापहेतुत्वात् / |श्रुतस्कन्धः 1 कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलम्, अपरेणापि न कारयेदिति, आह च-न कारवे द्वितीयमध्ययनं लोकविजयः, इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भंन कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोध षष्ठोद्देशक: मानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्मस्वतो सूत्रम् 98 ममतात्यागे न कुर्यान्नाप्यपरेण कारयेदेवकाराच्चापरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेणापि भावार्थः / स्यादेतत्-किमेकं प्राणातिपातादिकं पापं / मुनित्वम् कुर्वतोऽपरमपिढौकते आहोस्विन्नेत्याह सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पड़ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मूढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जंसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती॥सूत्रम् 98 // स्यात्तत्र कदाचित्तत्र पापारम्भे एकतरं पृथिवीकायादिसमारम्भं विपरामृशति- पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वार परामृशति- आरभतेस षट्स्वन्यतरस्मिन् कल्पते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवतिपृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्पते, सर्वस्मिन्नेव वर्त्तत इति भावार्थः / कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्त्तते? एवं मन्यते-कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवा प्राणातिपाताम्रवद्वारविघटनादेकजीवातिपातादेककायातिपादाद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिज्ञालोपाच्चानृतो, नच तेन व्यापा (c) कल्प्यते (मु०)। 7 वा वर्तते इत्येवं मन्यते ? (मु०)।
Page #285
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 247 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, षष्ठोद्देशकः सूत्रम् 98 ममतात्यागे | मुनित्वम् द्यमानेनासुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातोऽतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानाच्च पारिग्रहिकः, परिग्रहाच्च मैथुनरात्रिभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्यते चेत्यतोऽन्यतरारम्भेषण्णामप्यारम्भोऽथवा अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद्?, अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपि पापसमारम्भंय आरभतेस षट्स्वन्यतरस्मिन् कल्पते- योग्यो भवति, अकर्त्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन् कल्पते- प्रभवति, पौनः पुन्येनोत्पद्यत इत्यर्थः, स्यात्किमर्थमेवंविधं पापकं कर्म समारभते?, तदुच्यते-सुहट्ठी लालप्पमाणे सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा कायेन धवनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि- सुखार्थी सन् कृष्यादिकर्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्निं घर्मापनोदार्थं वायुं आहारार्थी वनस्पतिं त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सचित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यम् / स चैवं लालप्यमानः किंभूतो भवतीत्याह-सएण इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन दुःखेन स्वकृतकर्मोदयजनितेन मूढः परमार्थमजानानो विपर्यासमुपैति सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च-दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः / यां यां करोति चेष्टां तया तया दुःखमादत्ते // 1 // यदिवा मूढो हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति हितमप्यहितबुद्ध्याऽधितिष्ठत्यहितंच हितबुद्ध्येति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासोयोज्यः, इदमुक्तं भवति- मोहोऽज्ञानं मोहनीयभेदोवा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्प // 247 //
Page #286
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 248 // सुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति / पुनरपि मूढस्यानर्थपरम्परां श्रुतस्कन्धः१ दर्शयितुमाह- सएण इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन- मद्यादिना विविध मिति मद्यविषयकषायविकथानिद्राणां द्वितीयमध्ययनं लोकविजयः, स्वभेदग्रहणम्, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्णं वय मिति वयन्तें-पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा षष्ठोद्देशक: यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवा कारणे कार्योपचारात् स्वकीय नाना- सूत्रम् 98 ममतात्यागे विधप्रमादकृतेन कर्मणा वयः- अवस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातबालादिव्याधिगृहीतदारिद्र्यदौर्भाग्य मुनित्वम् व्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति / तस्मिंश्च संसारेऽवस्थाविशेषेवा प्राणिनः पीड्यन्ते इति दर्शयितुमाह सिमे इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे प्रत्यक्षगोचरीभूताः प्राणा इत्यभेदोपचारात्प्राणिनः प्रव्यथिताः नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा / यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह-पडि इत्यादि, एतत् संसारचक्रे स्वकृतकर्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतो वा कर्मविपाकतोवा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः- शारीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद्, येन प्राणिनांपीडोत्पद्यते तमारम्भंन विदध्यादिति भावार्थः / एवं चसति किं भवतीत्याहएस इत्यादि, येयंसावद्ययोगनिवृत्तिरेषा परिज्ञा एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफल-॥२४॥ रहितमिति / एवं द्विविधयाऽपिज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-कम्मोवसंतीत्ति 7 वयन्ति (मु०)। 7 चक्रवाले (मु०)।
Page #287
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 249 // सूत्रम् 19 कर्मणां- अशेषद्वन्द्ववातात्मकसंसारतरुबीजभूतानामुपशान्तिः- उपशमः, कर्मक्षयःप्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं श्रुतस्कन्धः१ भवति // 98 // अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह द्वितीयमध्ययन लोकविजयः, जेममाइयमई जहाइ से चयइ ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगवंता लोगसन्नं से षष्ठोद्देशकः मइमं परिक्कमिजासित्तिबेमि // सूत्रम् 99 ॥नारइंसहईवीरे, वीरेन सहई रतिं / जम्हा अविमणे वीरे, तम्हा वीरेन रजइ॥सू०गा०२॥ ममतात्यागे ममायितं- मामकं तत्र मतिर्मयायितमतिस्तां यः परिग्रहविपाकज्ञो जहाति परित्यजति स ममायितं स्वीकृतं परिग्रहं जहाति। मुनित्वम् परित्यजति, इह द्विविधः परिग्रहो- द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति / अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स. एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमाने चित्तस्य परिग्रहकालुष्याभावानगरादिसम्बन्धि पृथ्वीसम्बन्धेऽपि निजकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमित्याह- से हु इत्यादि, यो हि मौक्षेकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागेज्ञातभयत्वमवसीयत इति / एतदेव पूर्वोक्तं स्पष्टयितुमाह- जस्स इत्यादि, यस्य ममायितं स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च- तं इत्यादि, तं पूर्वव्यावर्णितस्वरूपं परिग्रह द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी ज्ञातज्ञेयो विदित्वा लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं वान्त्वा उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तांस इति मुनिः, किंभूतो?- मतिमान् सदसद्विवेकज्ञः पराक्रमेथाः संयमानुष्ठाने
Page #288
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 250 // सम्यक्त्व समुद्यच्छेः, संयमानुष्ठानोद्योगसम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्गवा विषयकषायान् वा पराक्रमस्वेति, श्रुतस्कन्ध:१ द्वितीयमध्ययनं इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह लोकविजयः, तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः / षष्ठोद्देशकः स्यात्, तामुत्पन्नां संयमविषयां न सहते न क्षमते, कोऽसौ?- विशेषेणेरयति- प्रेरयति अष्टप्रकारं कारिषड्वर्गं वेति वीरः- सूत्रम् 100 रूक्षसेविशक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां न सहते न मर्षयति, या चारतिः संयमे विषयेषु च से रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-2 दर्शिनोवीराः यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरोन रज्यति शब्दादिविषयग्रामे न गाद्ध्यं विदधाति / / 99 // यत एवं ततः किमित्याह सद्दे फासे अहियासमाणे निव्विंद नंदिइह जीवियस्स।मुणी मोणं समायाय, धुणे कम्मसरीरगं / सूगा०३॥पंतं लूहं सेवंति वीरा संमत्तदंसिणो। एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए त्तिबेमि / / सूत्रम् 100 / / यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषम्, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् अहियासमाणे त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति मनोज्ञान् शब्दान् श्रुत्वा नरागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यम्, तत्राप्यधिसहनं विधेयमिति, उक्तं-सद्देसुरी अभद्दयपावएसु, सोयविसयमुवगएसु / तुट्टेण व रुद्रेण व समणेण सया न होअवं // 1 // एवं रूवेसु अ भद्दयपावएसु० / तहा गंधेसु तत्राप्यतिसहनं (प्र०)10 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु। तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम // 1 // एवं रूपेषु च भद्रकपापकेषु।
Page #289
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 251 // षष्ठोद्देशकः अ०॥ इत्यादि वाच्यम्, ततश्च शब्दादीन्विषयानधिसहमान: किं कुर्यादित्याह- निविंद इत्यादि, इहोपदेशगोचरापन्नो श्रुतस्कन्धः१ विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् इह द्वितीयमध्ययन लोकविजयः, मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः- तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति?, उक्तं च विभव इति किं मदस्ते?, सूत्रम् 100 रूक्षसेविच्युतविभवः किं विषादमुपयासि ? / करनिहतकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥१॥एवं रूपबलादिष्वपि वाच्यम्, सनत्कुमार-2 सम्यक्त्व दृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत् किमालम्ब्य दर्शिनोवीराः करोतीत्याह मुणी त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः- संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौन वावाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात्?- धुनीयात् कर्मशरीरकं औदारिकादिशरीरं वा, अथवा धुनीहि विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः / कथं तच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह- प्रान्तं स्वाभाविकरसरहितं स्वल्पंवा रूक्षं आगन्तुक स्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं द्वेषरहितं विगतधूमं रूक्षं- रागरहितमपगताङ्गार सेवन्ते भुञ्जते, के?- वीराः साधवः, किंभूताः?- समत्वदर्शिनः रागद्वेषरहिताः सम्यक्त्वदर्शिनोवा- सम्यक् तत्त्वंसम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि- इदंशरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह- एस इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति / कोऽसौ?- तथा गन्धेषु च। 0 यानभिसहमानः (प्र०)। (r) करनिहित० (मु०)। // 251 //
Page #290
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 252 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशकः सूत्रम् 101 रूक्षसेविसम्यक्त्व दर्शिनोवीराः मुनिः यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौघम्, कश्च भवौघं तरति?-यो मुक्तः सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् ॥१००॥इतिरधिकारपरिपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह दुव्वसुमुणी अणाणाए, तुच्छए गिलाए वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसंजोगं, एस नाए पवुच्चइ // सूत्रम् 101 // वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं द्रव्यं च भव्य इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्व्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः- मोक्षगमनायोग्यः, स च कुतो भवति?- अनाज्ञया- तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यम्, तथाहि-मिथ्यात्वमोहिते लोके संबोद्धंदुष्करं व्रतेष्वात्मानमध्यारोपयितुंरत्यरती निग्रहीतुंशब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुम्, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने च कर्मोदयोऽनाद्यतीतकालसुखभावनाच कारणम्, जीवो हि स्वभावतोदुःखभीरुर-। निरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह- तुच्छए इत्यादि, तुच्छो रिक्तः, सच द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुम्, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुम्, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति / यस्तु कषायमहाविषागदकल्पभगवदा // 25
Page #291
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 253 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशक: सूत्रम् 102 देशकस्य पुरुषदि ज्ञानावश्कता ज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो न ग्लायति च वक्तुम्, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च- एस इत्यादि, एष इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः तद्विद्भिः श्लाधित इति / किं चअच्चेई त्यादि, स एवं भगवदाज्ञानुवर्तको वीरोऽत्येति- अतिक्रामति, कं?- लोकसंयोगं लोकेनासंयतलोकेन संयोगःसम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनधान्यहिरण्यमातापित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म तेन सार्द्ध संयोगमत्येति- अतिलवयतीत्युक्तं भवति / यदि नामैवं ततः किमित्याहएस इत्यादि, योऽयं लोकसंयोगातिक्रमः एष न्यायः एष सन्मार्गः मुमुक्षूणामयमाचारः प्रोच्यते अभिधीयते, अथवा परमात्मानं च मोक्षं नयतीति छान्दसत्वात्कर्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनोर्मोक्षस्य नायः प्रोच्यते मोक्षप्रापकोऽभिधीयते सदुपदेशात् // 101 // स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह जंदुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इइ कम्मं परिन्नाय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणण्णारामे से अणन्नदंसी, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ। सूत्रम् 102 // यहुःखं दुःखकारणं वा कर्म लोकसंयोगात्मकं वा प्रवेदितं तीर्थकृद्भिरावेदितं इह अस्मिन् संसारे मानवानां जन्तूनाम्, ततः किं?-तस्य दुःखस्य असातलक्षणस्य कर्मणो वा कुशला निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञां उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च / किं च-इति ®धनहिरण्यमातृपित्रादिः (मु०)।
Page #292
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 254 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, षष्ठोद्देशकः सूत्रम् 102 देशकस्य पुरुषदिज्ञानावश्कता कम्म इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तद्दुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तदुःखं कर्मकृतं तत्काष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च, तद्यथा- ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्तते, अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानंच केवलिनो गणधरस्य चतुर्दशपूर्वविदोवा, यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति / सा च कीहक्कथेत्याह-जे इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा नासावनन्यदर्शी यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?- यः सम्यग्दृष्टिमौनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिःसोऽनन्यारामो मोक्षमार्गादन्यत्र न रमते। हेतुहेतुमद्भावेन सूत्रं लगयितुमाह-'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तं चशिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् / येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः॥१॥ इत्यादि। तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- जहा पुण्णस्स इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण पुण्यवतः सुरेश्वरचक्रवर्तिमाण्डलिकादेः कथ्यते उपदेशो दीयते तथा तेनैव प्रकारेण तुच्छस्य द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च- ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः। तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् // 1 // एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्ध्या इति कम्म' (प्र०)। 0 कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टान्तैः, स्वमतं यत्र पण्डितैः / स्याद्वादध्वनिसंयुक्तं, सा कथाऽऽक्षेपणी मता // 1 // " मिथ्यादृशां मतं यत्र, पूर्वापरविरोधकृत्। तन्निराक्रियते सद्भिः, सा च विक्षेपणी मता // 2 // " यस्याः श्रवणमात्रेण, भवेन्मोक्षाभिलाषिता। भव्यानां सा च विद्वद्भिः, प्रोक्ता संवेदनी कथा॥ 3 // यत्र संसारभोगाङ्गस्थितिलक्षणवर्णनम् / वैराग्यकारणं भव्यैः, सोक्ता निवेदनीकथा॥ 4 // 8 // 254
Page #293
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 255 // ज्ञानावश्कता प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवर्त्यादेरपि, यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र श्रुतस्कन्धः१ च निरीहता विवक्षिता, न पुनरयं नियमः- एकरूपतयैव कथनीयम्, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतोल द्वितीयमध्ययन लोकविजयः, निपुणं स्थूलबुद्धस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयम्, किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो षष्ठोद्देशकः वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकैय॒द्वाहितः स्वत एव वा?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा- दश सूत्रम् 103 देशकस्य सूनासमश्चक्री,दशचक्रिसमो ध्वजः / दशध्वजसमा वेश्या, दशवेश्यासमो नृपः॥१॥(मनुस्मृति 85) // 102 // तद्भक्तिविषयरुद्रादि पुरुषदिदेवताभवनचरितकथने च मोहोदयात्तथाविधकर्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कंच नए?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उर्व्ह अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य बन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के। सूत्रम् 103 // अपिःसम्भावने, आस्तांतावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च-तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो वा / निविसयं व नरिंदो करेज्ज संघपि सो कुद्धो॥१॥तथा तच्चनिकोपासको नन्दावलाकुक्षिमुद्भिद्य बुद्धो जात इति बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योद्दिश्याधर्मफलोपदर्शनेनेति // 255 // 0 तादारुवन० (प्र०)। 0 तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं वा। निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः।। 1 / / 0 पासको नन्दबलात् बुद्धोत्पत्ति० (मु०)।
Page #294
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 256 // पुरुषदि ज्ञानावश्कता एवमविधिकथनेनेहैव तावदाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च- एत्थं पि इत्यादि, मुमुक्षोः परहितार्थं धर्मकथां श्रुतस्कन्धः१ कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापि धर्मकथायामपि श्रेयः पुण्यमित्येतन्ना द्वितीयमध्ययनं लोकविजयः, स्तीत्येवंजानीहि, यदिवाऽसौराजादिरनाद्रियमाणस्तंसाधुंधर्मकथिकमपि हन्यात् / कथमित्याह- एत्थंपि त्यादि, यद्यदसौ. षष्ठोद्देशक: पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते, अत्रापि श्रेयो न विद्यते इत्येवं प्रति सूत्रम् 103 देशकस्य हन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते- अत्रापि श्रेयो नास्तीति, तथाहि- अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यांचान्यथेति / एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनःश्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं / वुत्तुंपि तस्स न खमं किमंग पुण देसणं / काउं? // 1 // स्यादेतत्- कथं तर्हि धर्मकथा कार्येत्युच्यते- कोऽयं इत्यादि, यो हि वश्येन्द्रियो विषयविषपरानखः / संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः- कोऽयं पुरुषो?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कंच देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयम्, एतदुक्तं भवति- धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः- क्षेत्रतः किमिदं क्षेत्रंतच्निकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम्, कालतो दुष्षमादिकं कालंदुर्लभद्रव्यकाल वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तंच-जो हेउवायपक्खंमि हेउओआगमम्मि आगमिओ। सो ससमयपण्णवओ ®सावद्यानवद्ययोर्वचनयोर्यो न जानाति विशेषम् / वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम्? // 1 // ॐ यो हेतुवादपक्षे हेतुक आगमे आगमिकः / स 6 // 256
Page #295
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 257 // पुरुषदि ज्ञानावश्कता सिद्धंतविराहओ अण्णो॥१॥य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-एस इत्यादि, यो हि पुण्यापुण्यवतोधर्मकथा- श्रुतस्कन्धः१ द्वितीयमध्ययन समदृष्टिर्विधिज्ञः श्रोतृविवेचकः एषः अनन्तरोक्तो वीरः कर्मविदारकः प्रशंसितः श्लाघितः। किंभूतश्च यो भवतीत्याह-जे बद्धे / लोकविजयः, इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना, स च / षष्ठोद्देशक: तीर्थकृद्गणधर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति / क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह- उर्ल्ड इत्यादि, ऊर्द्धन सूत्रम् 103 देशकस्य ज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यग्दिक्षु मनुष्यादीनिति / किं च-से सव्वओ इत्यादि, स इति वीरो बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा, स एवंभूतः कं गुणमवाप्नोतीत्याह- न लिप्पई त्यादि, न लिप्यते नावगुण्ठ्यते, केन?- क्षणपदेन हिंसास्पदेन / प्राण्युपमर्दजनितेन, क्षणु हिंसायामि त्यस्यैतद्रूपम् / कोऽसौ?, वीर इति / किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य) स्तीत्याहसे मेहावी त्यादि, स मेधावी बुद्धिमान् यः अणोद्धातनस्य खेदज्ञः अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं-कर्म तस्योत्प्राबल्येन घातनं- अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोधतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स. मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्- जे य इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्धातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितम्, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः / / 1 / / // 257 //
Page #296
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 258 // प्रसजति ।स्यादेतत् योऽयमणोद्धातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितःस किं छद्मस्थ आहोस्वित् केवली?, केवलिनो श्रुतस्कन्धः१ यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणम्, केवलिनस्तर्हि का वार्तेति?, उच्यते- कुसले इत्यादि, कुशलोऽत्र क्षीणघाति द्वितीयमध्ययन लोकविजयः, कर्मांशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु षष्ठोद्देशक: पुनर्घातिकर्मक्षयानो बद्धो भवोपग्राहिकर्मसद्भावान्नो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते- कुशलः अवाप्तज्ञानदर्शनचारित्रो / सूत्रम् 104 देशकस्य मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावान्नो मुक्त इति // 103 // एवम्भूतश्च पुरुषदिकुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति ज्ञानावश्कता से जंच आरभेजंच नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्नं च सव्वसो॥सूत्रम् 104 // स कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणम्, तदारब्धव्यमारम्भणीयमनारब्धव्यमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात्, तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह-अणारखंच इत्यादि, अनारब्धं-अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षु रभेत-न कुर्यादित्युपदेशो, यच्चमोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति / यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह- छणं छणं इत्यादि, क्षणु हिंसायां क्षणनं क्षणो- हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षण:- अवसरः कर्त्तव्यकालस्तं // 258 // तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति। किं च- लोयसन्नं इत्यादि, लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञाविषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं?- सर्वशः।
Page #297
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 259 // | श्रुतस्कन्धः१ | द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशकः | सूत्रम् 105 देशकस्य पुरुषदिज्ञानावश्कता सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः,॥१०४॥ तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्धातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्ग निराचिकीर्षोहिँसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तद्दर्शयतिवरतस्यावा उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्टअणुपरियट्टइ // सूत्रम् 105 // त्तिबेमि // लोकविजयाध्ययनम् 2 // उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स पश्यकस्य परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्तिं यावतृतीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति।तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवातमनुपरिवर्त्तते॥१०५॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् / / (ग्रन्थाग्रं 2500) / उक्तः षष्ठोद्देशकः / / तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः / साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषांतावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पझ्वन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते // इति लोकविजयाध्ययनस्य टीका समाप्ता // 2 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं _श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ द्वितीयमध्ययनं लोकविजयाख्यं समाप्तम् / / // 259 /
Page #298
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 260 // ॥अथ तृतीयमध्ययनं शीतोष्णीयाख्यम्॥ श्रुतस्कन्ध:१ ॥प्रथमोद्देशकः॥ तृतीयमध्ययन शीतोष्णीयं, उक्तं द्वितीयमध्ययनम्, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामर्थाधिकारोऽभाणि, यथा प्रथमोद्देशकः शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यम्, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रत- नियुक्तिः 197-198 सम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परी अर्थाधिकारः षहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक्सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु / नियुक्तिकार आह नि०- पढमे सुत्ता अस्संजयत्ति 1 बिइए दुहं अणुहवंति 2 / तइए न हु दुक्खेणं अकरणयाए व समणुत्ति 3 // 197 / / नि०- उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं / पावविरईओ विओसो उसंजमो इत्थ मुक्खुत्ति 4 // 198 // __ प्रथमोद्देशकेऽयमर्थाधिकारो, यथा- भावनिद्रया सुप्ताः- सम्यग्विवेकरहिताः, के?-असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा- जरामचुवसोवणीए नरे इत्यादि 1, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा- कामेसु गिद्धा निचयं करंति 2, तृतीये तु न हु नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैवअक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च- सहिए दुक्खमायाय तेणेव य पुट्ठो नो झंझाए 3, चतुर्थोद्देशके (r) यामस्यार्थाधि० (मु०)। 0 विउणो (प्र०)। // 260 //
Page #299
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 261 // त्वयमधिकारो, यथा-कषायाणां वमनं कार्यम्, पापस्य च कर्मणो विरतिः, विदुषो विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, श्रुतस्कन्ध:१ क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः॥ 197-198 // नामनिष्पन्ने तु निक्षेपे शीतोष्णीय तृतीयमध्ययन शीतोष्णीयं, मध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह प्रथमोद्देशक: नि०- नामं ठवणा सीयं दव्वे भावे य होइ नायव्वं / एमेव य उण्हस्सवि चउव्विहो होइ निक्खेवो॥१९९॥ नियुक्तिः 199-201 सुगमा। 199 / / तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह शीतोष्णयोनि०-दव्वे सीयलदव्वं दव्वुण्हं चेव उण्हदव्वं तु / भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो / 200 // निक्षेपादिः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्दव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं- हिमतुषारकरकादि, एवं द्रव्योष्णमपीति / भावतस्तु द्वेधा- पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे- तत्र। पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तुशीतोष्णरूपोऽनेकविधो। गुणः, तद्यथा- औदयिकादयः षड्भावाः, तत्रौदायिकः कर्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षण उष्णः, औपशमिकःकर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपिशीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति // 200 // अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह__नि०- सीयं परीसहपमायुवसमविरई सुहंच उण्हं तु / परीसहतवुजमकसाय सोगाहिवेयारई दुक्खं ॥२०१॥दारं // शीत मिति भावशीतं तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थं परिषोढव्या:परीषहाः
Page #300
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 262 // प्रमादः कार्यशैथिल्यं शीतलविहारता उपशमोमोहनीयोपशमः,सचसम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो श्रुतस्कन्धः१ वा, तत्क्षयोवेति, विरति'रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः सुखं चसातावेदनीयविपाकाविर्भूतमिति। तृतीयमध्ययन शीतोष्णीयं, एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह परीषहाः- पूर्वव्यावर्णितस्वरूपास्तपस्युद्यमोयथाशक्ति द्वादशप्रकार- प्रथमोद्देशकः तपोऽनुष्ठानं कषायाः क्रोधादयः शोक इष्टाप्राप्तिविनाशोद्भव आधिः वेदः स्त्रीपुंनपुंसकवेदोदयः अरतिः मोहनीय- नियुक्तिः 202-203 विपाकाच्चित्तदौःस्थ्यं दुःखं च असातावेदनीयोदयादिति, एतानि पीरषहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः॥ शीतोष्णयो२०१॥ व्यासार्थं तु नियुक्तिकारः स्वत एवाचष्टे- तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः निक्षेपादिः संशयो विपर्ययो वा स्यादतस्तदपनोदार्थमाह नि०- इत्थी सक्कारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्वा / / 202 / / स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौशीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विंशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः / / 202 // यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे नि०- जे तिव्वप्परिणामा परीसहा ते भवंति उण्हा उ ।जे मंदप्परिणामा परीसहा ते भवे सीया ।।२०३।।दारं / / तीव्रो- दुःसहः परिणामः- परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति- ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुनरुदीर्णाः 2 // 262 // शारीरमेव केवलं दुःखमुत्पादयन्ति महासत्त्वस्य न मानसंते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः- ईषल्लक्ष्यमाणस्वरूपास्ते शीता इति // 203 // यत्परीषहानन्तरं प्रमादपदमुपन्यस्तं
Page #301
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 263 // श्रुतस्कन्धः१ | तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः | नियुक्तिः 204-207 शीतोष्णयोनिक्षेपादिः शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे नि०- धर्ममि जो पमायइ अत्थे वा सीअलुत्ति तं बिंति / उजुत्तं पुण अन्नं तत्तो उहंति णं बिंति // 204 // दारं / / धर्मे श्रमणधर्मे यः प्रमाद्यति नोद्यम विधत्ते अर्थे वा अर्थ्यत इत्यर्थो- धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं ब्रुवते आचक्षते, उद्युक्तं पुनरन्यं ततः- संयमोद्यमात् कारणादुष्णमित्येवं ब्रुवते, णमिति वाक्यालङ्कार इति गाथार्थः // 204 // उपशमपदव्याचिख्यासयाऽऽह नि०- सीईभूओ परिनिव्वुओ य संतो तहेव पण्हाणो (ल्हाओ)। होउवसंतकसाओ तेणुवसंतो भवे सीओ॥२०५॥ दारं // उपशमो ही क्रोधाद्युदयाभावे भवति, ततश्च कषायाग्न्युपशमाच्छीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिर्वृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् प्रह्लादितः आपन्नसुखो, यतो ह्युपशान्तकषायः एव एवम्भूतो भवति तेनोपशान्तकषाय: शीतो भवतीति, एकार्थिकानि वैतानीति गाथार्थः // 205 // अधुना विरतिपदव्याख्यामाह नि०- अभयकरो जीवाणं सीयघरो संयमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ।।२०६॥दारं। अभयकरणशीलः, केषां? - जीवानाम्, शीतं- सुखं तगृह- तदावासः, कोऽसौ?-संयमः सप्तदशभेदः, अतोऽसौ शीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, एष शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः // २०६॥साम्प्रतं सुखपदविवरणायाह नि०-निवाणसुहं सायं सीईभूयं पयं अणाबाहं / इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं / / 207 // // 263 //
Page #302
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 264 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः नियुक्तिः 208-209 शीतोष्णयोनिक्षेपादिः सुखं शीतमित्युक्तम्, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नापरम्, एतच्च समस्तकर्मोपतापाभाच्छीतमिति दर्शयति- निर्वाणसुख मिति, निर्वाणं-अशेषकर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः, तेन तत्र वा सुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातं शीतीभूतं पदमनाबाधमिति / इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआल्हादाद्, एतद्विपयर्यस्तु दुःखम्, तच्चोष्णमिति गाथार्थः॥ 207 // कषायादिपदव्याचिख्यासयाह नि०- डज्झइ तिव्वकसाओसोगभिभूओ उइन्नवेओय।उण्हयरो होइ तवो कसायमाईविजंडहइ // 208 // दह्यते परिपच्यते, कोऽसौ?- तीव्रा उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, शोकाऽभिभूतश्च इष्टवियोगादिजनितः शोकस्तेनाभिभूतस्तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णो- विपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे कालोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन च दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमष्टप्रकारं वा कर्मोष्णम्, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन दर्शयति- उष्णतरं तपो भवति, किमिति?- यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः॥२०८॥ येनाभिप्रायेण द्रव्यभावभेदभिन्ने परिषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति नि०-सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो। हुज्ज समणो सया उज्जुओ य तवसंजमोवसमे // 209 // शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो // 264 / /
Page #303
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 265 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः नियुक्ति: 210 सूत्रम् 106 मुनीनां जागरणम् R भवतीतियावत्, शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतंदुःखम्, तथा परीषहकषायवेदशोकान् शीतोष्णभूतान् सहत इति / तदेवं शीतोष्णादिसहः सन् भवेत् श्रमणः यतिः सदोद्युक्तश्च, क्व?- तपःसंयमोपशमे इति गाथार्थः ॥२०९॥साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति नि०-सीयाणि य उण्हाणि य भिक्खूणं हंति विसहियव्वाई। कामा नसेवियव्वा सीओसणिज्जस्स निजुत्ती // 210 // शीतानि परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि उष्णानि च परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि भिक्षूणां मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोरुत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह- कामा इत्यादि गाथार्द्ध सुगमम् // 210 // गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषवातविकलं सूत्रमुच्चारयितव्यम्, तच्चेदं सुत्ता अमुणी सया मुणिणो जागरंति॥ सूत्रम् 106 // 8 अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायं- इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तत इत्युक्तम्, तदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्त्तन्ते इति, उक्तं च- नातः परमहं मन्ये, जगतो दुःखकारणम् / यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम्॥१॥ इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तो द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये अमुनयः मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात्, निद्रया तुभजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततं-अनवरतं जाग्रति हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि क्वचिद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥१०६॥एनमेव भावस्वापंजागरणंच विषयीकृत्य नियुक्तिकारोगाथांजगाद 8 // 265 //
Page #304
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 266 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः नियुक्तिः 211-212 मुनीनां जागरणम् नि०- सुत्ता अमुणिओसया मुणिओ सुत्तावि जागरा हुँति / धम्मं पडुच्च एवं निद्दासुत्तेण भइयत्वं / / 211 // सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यास्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च / द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्- धर्मः स्याद्वा न वा, यद्यसौ भावतो जागर्ति ततो निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य नस्यादेवेति भजनार्थः / अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति?, यतःस्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्बन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः॥ 211 // यथा च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह नि०-जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं / तिवं अपडियारंपि वट्टमाणो तहा लोगो॥२१२॥ सुप्तो निद्रया मत्तो मदिरादिना मूर्च्छितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहणादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि वर्तमानः अवतिष्ठमानो लोकः प्राणि // 266 //
Page #305
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 267 // गणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः॥ 212 // पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाह | श्रुतस्कन्ध:१ नि०- एसेव य उवएसो पदित्त पयलाय पंथमाईसुं। अणुहवइ जह सचेओ सुहाइंसमणोऽवि तह चेव // 213 // तृतीयमध्ययनं शीतोष्णीयं, एष एव पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि- सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, | प्रथमोद्देशक: पथिविषये चसापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी सुखेनैव तमपायं नियुक्ति: 213 परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति / अत्र च। | मुनीनां जागरणम् सुप्तासुप्ताधिकारगाथाः जागरह णरा णिच्चं जागरमाणस्स वड्डए बुद्धी। जो सुअइ न सो धण्णो जो जग्गइ सो सया धन्नो // 1 // सुअइ सूत्रम् 107 सुअंतस्स सुअं संकियखलियं भवे पमत्तस्स / जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स॥२॥ नालस्सेण समं सुक्खं, न विज्जा सह मुनिस्वरूपम् निद्दया / न वेरग्गं पमाएणं, नारंभेण दयालुया // 3 // जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए॥ 4 // सुयइ य अयगरभूओ सुअंपि से नासई अमयभू। होहिइ गोणब्भूओ नट्ठमि सुए अमयभूए॥ 5 // तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाजाग्रदवस्थ एवेति // 213 // ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखम्, दुःखं च जन्तूनामहितायेति दर्शयति लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सद्दा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति // सूत्रम् 107 // // 267 // 0जागृत नरा नित्यं जाग्रतो वर्धते बुद्धिः / यः स्वपिति न स धन्यः यो जागर्ति स सदा धन्यः॥१॥स्वपिति स्वपतः श्रुतं शङ्कितस्खलितं भवेत्प्रमत्तस्य / जागरतः श्रुतं स्थिरपरिचितमप्रमत्तस्य / / 2 // नालस्येन समं सौख्यं न विद्या सह निद्रया। न वैराग्य प्रमादेन नारम्भेण दयालुता / / 3 / / जाग्रत्ता धर्मिणां अधर्मिणां तु सुप्तता श्रेयसी। वत्साधिपभगिन्या अकथयत् जिनो जयन्त्याः // 4 // स्वपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् / भविष्यति गोभूतो नष्टे श्रुतेऽमृतभूते // 5 // 3
Page #306
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 268 // लोके षड्जीवनिकाये जानीहि परिच्छिन्द्या दुःखहेतुत्वाद्दुःखं-अज्ञानं मोहनीयं वा तदहिताय नरकादिभवव्यसनोपनिपाताय, श्रुतस्कन्धः१ इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञानरूपाहुःखहेतोर तृतीयमध्ययन शीतोष्णीयं, पसर्पणमिति, किंचान्यत्-समय मित्यादि, समय:- आचारोऽनुष्ठानंतं लोकस्यासुमद्वातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्यु प्रथमोद्देशक: त्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातनास्थानेषूत्पद्यते, सूत्रम् 107 ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते मुनिस्वरूपम् येन येनाधोऽधो व्रजति, संसारान्नोन्मज्जतीति, अयं लोकाचारस्तं ज्ञात्वा, अथवा समभावः समता तां ज्ञात्वा, लोकस्ये ति सप्तम्यर्थे षष्ठी, ततश्चायमर्थो- लोके जन्तुसमूहे समतां समशत्रुमित्रतां समात्मपरतां वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह- एत्थ सत्थोवरए, 'अत्र'अस्मिन्षट्कायलोकेशस्त्राद्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रप्राणातिपाताद्यास्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति, आह च- जस्सिमे इत्यादि, यस्य मुनेरिमेप्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपगन्धरसस्पर्शा मनोज्ञेतरभेदभिन्ना अभिसमन्वागता इति, अभिःआभिमुख्येन सम्यग्- इष्टानिष्टावधारणतयाऽन्विति- शब्दादिस्वरूपावगमात् पश्चादागता:- ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषांक नान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च- रक्तः शब्दे हरिणः स्पर्श नागो रसे चल वारिचरः कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः॥ 1 // पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः / एकः पञ्चसु रक्तः प्रयाति // 268 //
Page #307
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० भस्मान्ततामबुधः // 2 // अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्श सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति // 107 // एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह से आयवं नाणवं वेयवं धमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवट्टसोए संगमभिजाणइ वृत्तियुतम् श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 108 मुनिस्वरूपम् श्रुतस्कन्धः१ // 269 / / ॥सूत्रम् 108 // यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे स मुमुक्षुरात्मवान् आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति, पाठान्तरं वा से आयवी नाणवी आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानं-यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपमनेनेति वेदः- आचाराद्यागमः तं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं. स्वर्गापवर्गमार्गं धर्मं वेत्तीति धर्मवित्, एवं ब्रह्म-अशेषमलकलङ्कविकलंयोगिशर्म वेत्तीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि- मत्यादीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति- परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति / यश्चानन्तरगुणोपेतः स किंवाच्य? इत्यत आह- मुणी त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च- धम्म इत्यादि, // 269
Page #308
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 270 // धर्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपंवा वेत्तीति धर्मवित् ऋजु रिति ऋजोः-ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्या- श्रुतस्कन्ध:१ नुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् / तदेवं धर्मविजुर्मुनिः किम्भूतो तृतीयमध्ययनं शीतोष्णीयं, भवतीत्याह- आवट्ट इत्यादि, भावावर्तो जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि रागद्वेषवशाविद्धं, प्रथमोद्देशकः मिथ्यादर्शनदुस्तरम् / जन्मावर्ते जगत्क्षिप्त, प्रमादादाम्यते भृशम् ॥१॥भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च सूत्रम् 109 मुनिस्वरूपम् श्रोतश्चावर्त्तश्रोतसी तयोरागद्वेषाभ्यां सम्बन्धः- सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति- यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणम्, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थं ज्ञात्वा परिहरति, ततश्चायमर्थः- संसारश्रोत:- सङ्गंरागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्तस्रोतसोः सङ्गस्याभिज्ञाता ॥१०८॥सुप्तजाग्रतांदोषगुणपरिच्छेदी कं गुणमवाप्नुयादित्याह सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागरवेरोवरए, वीरे एवंदुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ॥ सूत्रम् 109 // स बाह्याभ्यन्तरग्रन्थरहितःसन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौवा परीषहावतिसहमानः संयमासंयम-2 रत्यरतिसहः सन् परुषतां- कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो नो वेत्ति न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो न वेत्ति न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् / किं च- जागर इत्यादि, 8 // 270 // असंयमनिद्रापगमाज्जागर्तीति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो?- वीरः कर्मापनयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा
Page #309
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गदुःखाद्दुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति / यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह | श्रुतस्कन्ध:१ नियुक्तिजरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततं अनवरतं मूढो महामोहमोहितमतिर्द्धर्म स्वर्गापवर्गमार्ग नाभिजानीते। तृतीयमध्ययन श्रीशीला० | शीतोष्णीयं, | वृत्तियुतम् नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यूनस्तः, देवानांजराऽभाव इति चेत्, तन्न, तत्राप्युपान्तकाले लेश्याबल- प्रथमोद्देशकः श्रुतस्कन्धः१ सुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं- च देवाणं भंते! सवे समवण्णा?, नो इणढे समढे, से केणटेणं सूत्रम् 110 // 271 // मुनिस्वरूपम् भंते! एवं वुच्चइ?, गोयमा! देवा दुविहा- पुव्वोववण्णगा य पच्छोववण्णगा य / तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्धवण्णयरा, जेणं पच्छोववण्णगा ते णं विसुद्धवण्णयरा एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः / दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च॥१॥यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजंदुक्खमिणंति णच्चा, माई पमाई पुण एइ गब्भं, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयण्णे से असत्थस्सखेयन्ने, जे असत्थस्सखेयण्णे से पज्जवजायसत्थस्सखेयन्ने, अकम्मस्स ववहारोन विज्जइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए। सूत्रम् 110 / / स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैर्दुःखैरातुरान्- किंकर्त्तव्यतामूढान् दुःखसागरावगाढान् प्राणानभेदो // 271 // सन् (प्र०)10 इति चेत्, न, तत्राप्युपान्त्यकाले (मु०)। 0 देवा भदन्त! सर्वे समवर्णाः?, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त! एवमुच्यते?, गौतम! देवा द्विविधाः-पूर्वोत्पन्नकाश्च पश्चादुपपन्नकाश्च / तत्र ये ते पूर्वोत्पन्नकास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः।
Page #310
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 272 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 110 मुनिस्वरूपम् पचारात् प्राणिनो दृष्या ज्ञात्वाऽप्रमत्तः परिव्रजेद्- उद्युक्तः सन् संयमानुष्ठानं विदध्यात् / अपि च- मंता इत्यादि, हे मतिमन्!सश्रुतिक! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोषापादनं मा स्वापमतिं कुरु, किं च- आरंभज मित्यादि, आरम्भःसावधक्रियानुष्ठानं तस्माज्जातमारम्भजम्, किं तद्?- दुःखं तत्कारणं वा कर्म। इद मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् ज्ञात्वा परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि / यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह- माई इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवानारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति / यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह- उवेह इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः- अकुर्वन् ऋजुर्भवति- यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च- स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की मरणादुद्विजंस्तत्करोति येन मरणात्प्रमुच्यते / किं तत्करोतीत्याह- अप्पमत्त इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् / कश्चाप्रमत्तः स्याद्?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति- उवरओ इत्यादि, उपरतो मनोवाक्कायैः, कुतः?पापोपादानकर्मभ्यः, कोऽसौ?-वीरः, किम्भूतो? -गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह-जे पज्जव इत्यादि, शब्दादीनां विषयाणां पर्यवा:-विशेषास्तेषु- तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं-शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो- निपुणः सोऽशस्त्रस्यनिरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति- यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्रभूतमात्म // 272 //
Page #311
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 273 // श्रुतस्कन्ध:१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 110 मुनिस्वरूपम् परोपकारिणं वेत्ति, शस्त्राशस्त्रेच जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत्फलत्वात् ज्ञानस्येति, यदिवाशब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदुपदिशति - अकम्मस्स। इत्यादि, न विद्यते काष्टप्रकारमस्येत्यका तस्य व्यवहारो न विद्यते नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग् भवति / यश्चसकर्मास नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-कम्मुणा इत्यादि, उपाधीयतेव्यपदिश्यते येनेत्युपाधिः- विशेषणं स उपाधिः कर्मणा- ज्ञानावरणीयादिना जायते, तद्यथा- मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान्नपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते। यदि नामैवं ततः किं कर्त्तव्यमित्याह- कम्मं च इत्यादि, कर्म- ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृ तिस्थित्यनुभावप्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा- अष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्कर्मा (c) तदप्यतिदिशति (मु०)।
Page #312
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 274 / / जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतो देशोनां पूर्वकोटिं यावत्, पुनरूर्द्ध पञ्चह्रस्वाक्षरोगिरणकालीयां शैलेश्यवस्थामनुभूयाकर्मा श्रुतस्कन्धः१ भवति।साम्प्रतमुत्तरप्रकृतीनांसदसत्कर्मताविधानमुच्यते-तत्रज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि तृतीयमध्ययनं शीतोष्णीयं, जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्माता। दर्शना प्रथमोद्देशकः वरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा- नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, सूत्रम् 110 मुनिस्वरूपम् गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्खयेयभागान् यावत् 1, ततः कतिचित्सङ्खयेयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं 2, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानम्, तस्यापि क्षयः क्षीणकषायकालान्त इति 3 // वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकम् , अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं / मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा- षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः 1, सम्यक्त्वोद्बलने सम्यग्मिथ्यादृष्टेः सप्तविंशतिः 2, दर्शनद्वयोद्वलनेऽनादिमिथ्यादृष्टेर्वा षड्डिंशतिः 3 सम्यग्दृष्टरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विंशतिः 4, मिथ्यात्वक्षये त्रयोविंशतिः 5, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः 6, क्षायिकसम्यग्दृष्टेरेकविंशतिः 7, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश 8, अन्यतरवेदक्षये द्वादश 9, द्वितीयवेदक्षये सत्येकादश 10, हास्यादिषट्कक्षये पञ्च 11, स्ववेदाभावे चत्वारि 12, सञ्जवलनक्रोधक्षये त्रयः 13, मानक्षये द्वौ 14, मायाक्षये सत्येको लोभः 15, तत्क्षये च मोहनीयासत्तेति / आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं 1, द्वितीयं तु तद्वन्धाभाव इति / नाम्नो द्वादश / सत्कर्मतास्थानानि, तद्यथा-त्रिनवतिः१ द्विनवतिः 2 एकोननवतिः 3 अष्टाशीतिः ४षडशीतिः५ अशीतिः 6 एकोनाशीतिः
Page #313
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 275 // 7 अष्टसप्ततिः 8 षट्सप्ततिः 9 पञ्चसप्ततिः 10 नव 11 अष्टौ 12 चेति, तत्र त्रिनवतिः- गतयश्चतस्रः 4 पञ्च जातयः 5 पञ्चक श्रुतस्कन्धः१ शरीराणि 5 पञ्च सङ्घाताः 5 बन्धनानि पञ्च 5 संस्थानानि षट् 6 अङ्गोपाङ्गत्रयं 3 संहननानि षट्६ वर्णपञ्चकं 5 गन्धद्वयं 2 तृतीयमध्ययनं शीतोष्णीयं, रसाः पञ्च 5 अष्टौ स्पर्शा 8 आनुपूर्वीचतुष्टयं 4 अगुरुलघूपघातपराघातोच्छ्रासातपोद्योताः षट् 6 प्रशस्तेतरविहायोगतिद्वयं प्रथमोद्देशकः 2 प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः 20 निर्माणं तीर्थकरत्वमित्येवं सूत्रम् 110 मुनिस्वरूपम् सर्वसमुदाये त्रिनवतिर्भवति 93, तीर्थकरनामाभावे द्विनवतिः 92, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः 89, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः 88, देवगतितदानुपूर्वीद्वयोद्वलने षडशीतिः 86, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्नतस्तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलनेऽशीतिः 80, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्वलनेऽष्टसप्ततिः 78, एतान्यक्षपकाणां सत्कर्मतास्थानानि / क्षपक श्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा- त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितैरेशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि / अन्त्यसमये नवसत्कर्मतास्थानम्, ताश्च वेद्यमाना नवेमाः, तद्यथा- मनुजगति 1 पञ्चेन्द्रियजाति 2 त्रस 3 बादर 4 पर्याप्तक 5 सुभगादेय 6-7 यश:कीर्ति 8 तीर्थकररूपाः 9, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिा
Page #314
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 276 // द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मता- श्रुतस्कन्धः१ स्थानमिति / सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा उच्चनीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानम्, तेजोवायूच्चैर्गोत्रो | तृतीयमध्ययनं शीतोष्णीयं, द्वलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मातेति द्वितीयम्, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्र प्रथमोद्देशकः सत्कर्माता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसद्भावेसति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्ताप सूत्रम् 111 गमाय यतिना यतितव्यमिति // 110 // किं च मुनिस्वरूपम् कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोग वंता लोगसन्नं से मेहावी परिक्कमिजासि॥सूत्रम् 111 // त्तिबेमि॥॥शीतोष्णीयाध्ययने प्रथमोद्देशकः॥३-१॥ __ कर्मणो मूलं- कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यत्क्षणमिति क्षणु हिंसायां क्षणनं- हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा कम्ममाहूय जं छणं य उपादानक्षणोऽस्य कर्मणस्तद् यत्क्षणं तत्क्षणं काहूय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति- अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्निवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह- पडिलेहिअ इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वं समादाय गृहीत्वा अन्तहेतुत्वादन्तौ / रागद्वेषौ ताभ्यांसहादृश्यमानः ताभ्यामनपदिश्यमानोवा तत्कर्म तदुपादानं वा रागादिकंज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया / परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकंवा ज्ञात्वा वान्त्वा च लोकसंज्ञां विषयपिपासासंज्ञितांधनाद्याग्रहग्रहरूपां ॐ गोत्रद्वयसद्भावे (प्र०)। 0 कर्मणः तत्क्षणं (मु०)।
Page #315
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 277 // लक्षणम् वास मेधावी मर्यादाव्यवस्थितःसन् पराक्रमेत संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड़गंवाऽष्टप्रकारंवा कर्मावष्ट- श्रुतस्कन्धः१ भ्याद् // 111 // इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् / इति शीतोष्णीयाध्ययने प्रथमोद्देशकः समाप्तः / / तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सू०गा०४ // तृतीयाध्ययने द्वितीयोदेशकः॥ सम्यक्त्वदर्शिउक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषांक स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं जाइंच वुद्धिं च इहऽज्ज! पासे, भूएहि जाणे पडिलेह सायं / तम्हाऽतिविज्जे परमंति णच्चा, संमत्तदंसी न करेइ पावं ॥सूगा०४॥ जातिः- प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिरिह मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य अवलोकय, इदमुक्तं भवति- जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च- जायमाणस्स जंदुक्खं, मरमाणस्स जंतुणो / तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो॥१॥विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ / माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥ 2 // तथा- हीणभिण्णसरो दीणो, विवरीओ विचित्तओ। दुब्बओ दुक्खिओ वसइ, संपत्तो चरिमं दसं॥ 3 // इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! Oजायमानस्य यदुःखं म्रियमाणस्य जन्तोः / तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः॥१॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति / मातुरात्मनोऽपि च वेदनामतुलां जनयन् // 2 // हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः। दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् // 3 // // 277
Page #316
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 278 // सू०गा०५ जातिं वृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व / किं चापरं-2 श्रुतस्कन्धः१ भूएहि मित्यादि, भूतानि- चतुर्दशभूतग्रामास्तैः सममात्मनः सातं- सुखं प्रत्युपेक्ष्य पर्यालोच्य जानीहि, तथाहि-यथा त्वं तृतीयमध्ययनं शीतोष्णीयं, सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं च। द्वितीयोद्देशकः जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च- यथेष्टविषयाः सातमनिष्टा इतरत्तव। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने // 1 // यद्येवं सम्यक्त्वदर्शिततः किमित्याह- तम्हा इत्यादि, तस्माद्'जातिवृद्धिसुखदुःखदर्शनादतीव विद्या- तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स परमं लक्षणम् मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति / पापस्य च मूलं. स्नेहपाशास्तदपनोदार्थमाह उम्मुंच पासंइह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी।कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुणरिंति गम्भं / सू०गा०५॥ इह मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन मुश्च अपाकुरु,स हि कामभोगलालसस्तदादानहेतोहिँसादीनि पापान्यारभते अतोऽपदिश्यते- आरंभ इत्यादि, आरम्भेण जीवितुंशीलमस्यत्यारम्जीवी- महारम्भपरिग्रहपरिकल्पितजीवनोपायं भयं- शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च-कामेसु इत्यादि, कामा- इच्छामदनरूपास्तेषु गृद्धाः- अध्युपपन्ना निचयं- कर्मोपचयं कुर्वन्ति / यदि नामैवं ततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति / तदेवमनिभृतात्मा किंभूतो भवतीत्याह (r) नोपाय: उभयं (मु०)। // 278 //
Page #317
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 279 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सू०गा०६-७ सम्यक्त्वदर्शिलक्षणम् अविसे हासमासज्ज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्डेइ अप्पणो॥सूगा०६॥ ह्रीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य- अङ्गीकृत्य स कामगृध्नुहत्वाऽपि प्राणिनो नन्दी ति क्रीडेति मन्यते, वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयार्थं सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यम् / यदि नामैवं ततः किमित्याह- अल मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालम्, बालस्य हास्यादिसङ्गेनालम्, किमिति चेद्?, उच्यते, वेर-मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्बालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा- गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितम्, एवमन्यत्रापि विषयसङ्गादावायोज्यम्॥ यतश्चैवमतः किमित्याह तम्हातिविजोपरमंतिणच्चा, आयंकदंसीन करेइ पावं। अग्गंच मूलंच विगिंच धीरे, पलिच्छिंदियाणं निक्कम्मदंसी।सूगा०७॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परमं- मोक्षपदं सर्वसंवररूपंचारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- आयंके त्यादि, आतङ्को- नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स पापं पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते / पुनरप्युपदेशदानायाह- अग्गं च इत्यादि, अग्रं भवोपग्राहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयम्, यदिवा मोहनीयं मूलं शेषाणि त्वग्रम्, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रम्, तदेवं सर्वमग्रं मूलं च विगिंच इति त्यजापनय पृथक्कुरु, तदनेनेदमुक्तं भवति-नकर्मण: पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणम्, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वं? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तं च-न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् / अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिला गतिः कुशल! कर्मणां
Page #318
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 112 निष्कर्मदर्शिनः स्वरूपम् // 280 // दर्शिता॥१॥ तथा चागमः कहण्णं भंते! जीवा अट्ठ कम्मपगडीओ बंधति?, गोयमा! णाणावरणिज्जस्स उदएणं दरिसणावरणिज्ज कम्मं नियच्छइ, दरिसणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणीयं कम्मं नियच्छइ, दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ, क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च नायगंमि हते संते, जहा सेणा विणस्सई। एवं कम्मा विणस्संति, मोहणिज्जे खयं गए॥१॥ इत्यादि, अथवा मूलं- असंयमः कर्म वा, अग्रंसंयमतपसी मोक्षोवा ते मूलाग्रे धीरः अक्षोभ्योधीविराजितोवा विवेकेन दुःखसुखकारणतयाऽवधारय। किंच-पलिच्छिदिया / ण मित्यादि, तपःसंयमाभ्यांरागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलश्च निष्कर्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति // यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह___ एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिवए, बहुं चखलु पावं कम्मं पगडं। सूत्रम् 112 // एष इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शी मरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते। यश्चैवंस किम्भूतो भवतीत्याह-से हुइत्यादि, सः अनन्तरोक्तो Oकथं भदन्त! जीवा अष्ट कर्मप्रकृतीर्बध्नन्ति?, गौतम! ज्ञानावरणीयस्योदयेन दर्शनावरणीयं कर्म बध्नन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म बध्नन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बध्नन्ति, मिथ्यात्वेनोदितेनैवं खलु जीवा अष्ट कर्मप्रकृतीर्बध्नन्ति / नायके हते सति यथा सेना विनश्यति / एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते // 1 // R // 28 //
Page #319
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 281 // मुनिदृष्ट संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव / किं च- लोगंसि इत्यादि, लोकेद्रव्याधारे चतुर्दश- श्रुतस्कन्धः१ भूतग्रामात्मके वा परमो- मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा विविक्तं स्त्रीपशुपण्डकसमन्वित तृतीयमध्ययनं शीतोष्णीयं, शय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसङ्क्लिष्टं जीवितुंशीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियो द्वितीयोद्देशकः पशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो- गतो मोक्षमार्गे समितः, यश्चैवंस ज्ञानादिभिः सहितः- सूत्रम् 112 निष्कर्मदर्शिनः समन्वितो, यश्च ज्ञानादिसहितः स सदा यतः- अप्रमादी। किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह- काल इत्यादि, स्वरूपम् कालो-मृत्युकालस्तमाकानितुंशीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः-समन्तात्व्रजेत्परिव्रजेत, यावत्पर्यायागतं पण्डितमरणं तावदाकाशमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति / स्यादेतत्- किमर्थं एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्थागतं कर्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङ्कीत्युक्तम्, तत्र बन्ध-स्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथा- सर्वमूलप्रकृतीबंध्नतोऽन्तमुहूर्तं यावदष्टविधम्, आयुष्कवज सप्तविधम्, तज्जघन्येनान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसाम्परायिकस्य : मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्दिधम्, एतच्च जघन्यतःसामयिकमुत्कृष्टतस्त्वन्तर्मुहर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनांसप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानम्, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटिकालीयम्। इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद्वन्धस्थानम्, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि- निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं 1, ततः // 281
Page #320
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 282 // स्वरूपम् स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्डिधं 2, अपूर्वकरणसङ्खयेयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधं श्रुतस्कन्धः१ बन्धस्थानं 3 / वेदनीयस्यैकमेव बन्धस्थानं- सातमसातं वा बध्नतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात्। तृतीयमध्ययनं शीतोष्णीयं, मोहनीयबन्धस्थानानि दश, तद्यथा- द्वाविंशतिः- मिथ्यात्वं१षोडश कषाया 17 अन्यतरवेदो 18 हास्यरतियुग्मारतिशोक द्वितीयोद्देशकः युग्मयोरन्यतर 20 द्भयं 21 जुगुप्सा 22 चेति 1, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः२, सैव सम्यग्मिथ्या- सूत्रम् 112 निष्कर्मदर्शिनः दृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं 3, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं 4, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनांप्रत्याख्यानावरणबन्धाभावान्नवविधं 5, एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं 6, ततोऽनिवृत्तिकरणसङ्खयेयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं 7, ततोऽपि तस्मिन्नेव सङ्खयेयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभसञ्जवलनानां क्रमेण बन्धोपरमात्त्रिविधं 8 द्विविध 91 मेकविधं 10 चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्याबन्धकः। आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, व्यादेयौगपद्येन बन्धाभावो विरोधादिति / नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भगं अनादेयं अयशःकीर्तिनिर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेर्भवति 1, इयमेव पराघातोच्छ्राससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं 2, इयमेव चातपोद्योतान्यतरसमन्विता षड्रिंशतिः, नवरं बादरप्रत्येके एव वाच्ये 3, तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः१ पञ्चेन्द्रियजाति: 2 वैक्रिय 3 तैजस 4 कार्मणानि 5 शरी // 282 //
Page #321
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 283 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 113 निष्कर्मदर्शिनः स्वरूपम् राणि समचतुरस्रं 6 अङ्गोपाङ्ग 7 वर्णादिचतुष्टयं 11 आनुपूर्वी 12 अगुरुलघू 13 पघात 14 पराघात 15 उच्छ्रासाः 16 प्रशस्तविहायोगति: 17 त्रसं 18 बादरं 19 पर्याप्तकं 20 प्रत्येकं 21 स्थिराँस्थिरयोरन्यतरत् 22 शुभाशुभयोरन्यतरत् 23 सुभगं २४सुस्वरं २५आदेयं 26 यशःकीर्त्ययश:कीोरन्यतरत् 27 निर्माणमिति 28, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत्-देवगतिः१ पञ्चेन्द्रियजातिः 2 वैक्रिया 3 हारका 4 ङ्गोपाङ्ग६चतुष्टयं तैजस 7 कार्मणे 8 संस्थानमाद्यं 9 वर्णादिचतुष्कं 13 आनुपूर्वी 14 अगुरुलघू 15 पघातं 16 पराघातं 17 उच्छासं 18 प्रशस्तविहायोगतिः 19 त्रसं 20 बाद 21 पर्याप्तकं 22 प्रत्येकं 23 स्थिरं 24 शुभं 25 सुभगं 26 सुस्वरं 27 आदेयं 28 यश:कीर्त्ति 29 निर्माण 30 मिति च बध्नत एकं बन्धस्थानं 6, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् 7, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशःकीर्तिमेव बनत: एकविधं बन्धस्थानमिति 8, तत ऊर्दू नाम्नो बन्धाभाव इति / गोत्रस्य सामान्येनैकं बन्धस्थानं- उच्चनीचयोरन्यतरत्, योगपद्येनोभयोर्बन्धाभावो विरोधादिति। तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणाम्, तच्च बहु कर्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बढेव तत्कर्म / यदि नामैवं ततस्तदपनयथार्थं किं कर्तव्यमित्याह सच्चंमि धिई कुव्वह, एत्थोवरए मेहावी सव्वं पावं कम्मं सोसइ ।सूत्रम् 113 // सद्भ्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुध्वम्, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्र भगवदा© स्थिरं (प्र०)। 0 शुभं . (प्र०)। // 283 //
Page #322
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 284 // श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 114-115 निष्कर्मदर्शिनः स्वरूपम् ज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च- एत्थोवरए इत्यादि, अत्र अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो- व्यवस्थितो मेधावी तत्त्वदर्शी सर्वं अशेषं पापं कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीति-यावत् / / 113 // उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याह अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए।सूत्रम् 114 / / अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासावनेकचित्तः, खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, अयं पुरुष इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति / यश्चानेकचित्तो भवति स किं कुर्यादित्याह- से केयण मित्यादि, द्रव्यकेतनं चालनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्वं पूरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपि प्रवर्तत इत्युक्तं भवति,सचलोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह-से अण्णवहाए इत्यादि,सलोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्ठादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय दस्युरयं पिशुनो वेत्येवं मर्मोद्धट्टनाय, तथा जनपदानां- मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः॥ 114 // किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणि, उववायंचवणं णच्चा, अणण्णं चर // 284
Page #323
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 285 // श्रुतस्कन्धः 1 तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 115 निष्कर्मदर्शिनः |स्वरूपम् माहणे, से न छणे न छणावए छणतं नाणुजाणइ, निव्विंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं / / सूत्रम् 115 // एवं- अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य इत्येवेति लोभेच्छाप्रतिपूरणायैव एके भरतराजादयः समुत्थिताः सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति / संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह- तम्हा यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्धोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत / विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- निस्सारं इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्यात् / न केवलं मनुष्याणाम्, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- उववायं चवणं णच्चा उपपातं-जन्म च्यवनंपातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्तव्यमित्याह- अणण्ण मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्य:- ज्ञानादिकस्तं चर माहण इति मुनिः / किं च- से न छणे इत्यादि,स मुनिरनन्यसेवी प्राणिनोन क्षणुयात्-न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् / चतुर्थव्रतसिद्धये त्विदमुपदिश्यते- निव्विंद इत्यादि, निर्विन्दस्व जुगुप्सस्व विषयजनितां नंदि प्रमोदम्, किम्भूतः सन्? प्रजासुस्त्रीषु अरक्तो- रागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपरामखो भवेदिति, उत्तमधर्मपालनार्थमाह- अणोम इत्यादि, अवमं हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं येत् एवं धनन्तमन्यं न (प्र०)। 0 नंदी (प्र०)। // 285 //
Page #324
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 286 // शीलमस्येत्यनवमदर्शी सम्यग्दर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दिं निर्विन्दस्वेति सण्टङ्कः / यश्चानवमसंदर्शी | श्रुतस्कन्धः१ स किम्भूतो भवतीत्याह- निसन्न इत्यादि, पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसु वा कर्त्तव्येषु / | तृतीयमध्ययनं शीतोष्णीयं, निवृत्त इतियावत् // 115 // किंच द्वितीयोद्देशकः कोहाइमाणं हणिया यवीरे, लोभस्स पासे निरयं महंतं / तम्हा यवीरे विरए वहाओ, छिंदिन सोयं लहुभूयगामी ॥सूगा०८॥ सू०गा०८-९ | निष्कर्मदर्शिनः गंथं परिण्णाय इहऽज्ज! धीरे, सोयं परिणाय चरिज दंते / उम्मज ल«इह माणवेहि, नो पाणिणं पाणे समारभिजा सि // सू०गा० स्वरूपम् 9 // त्तिबेमि ॥॥शीतोष्णीयाध्ययने द्वितीयोद्देशकः // 3-2 // क्रोध आदिर्येषां ते क्रोधादयः मीयते- परिच्छिद्यतेऽनेनेति मानं-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानम्, क्रोधादि यो मानो- गर्व:क्रोधकारणस्तं हन्यात्, कोऽसौ?- वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाहलोहस्स इत्यादि, लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिमहती सूक्ष्मसम्परायानुयायित्वाद् / विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगम:-मच्छा मणुआ य सत्तमि पुढविते च महालोभाभिभूताः सप्तमपृथिवीभाजोल भवन्तीति भावार्थः / यद्येवंततः किं कर्त्तव्यमित्याह- तम्हा इत्यादि, यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः- वधाद्विरतः स्यात्, किं च छिंदिज्ज इत्यादि, शोकं भावोतो वा छिन्द्यात्- अपनयेत्, किम्भूतो?- लघुभूतो- मोक्षः संयमो वा तं गन्तुंशीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुंशीलमस्येति लघुभूतकामी, // 286 // पुनरप्युपदेशदानायाह- गन्थ मित्यादि, ग्रन्थं बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन वीरः सन् 0 धीरः (मु०)।
Page #325
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 287 // प्रत्याख्यानपरिज्ञया परित्यजेत्, किंच-सोय मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयम चरेदिति, किमभिसन्धाय संयम चरेदित्याह- उम्मज्ज लडु मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारहदे जीवकच्छपः श्रुतिश्रद्धासंयमवीर्यरूपमुन्मज्जनमासाद्य- लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुषेष्वित्युक्तम्, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह- नो पाणिण मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्पञ्चेन्द्रियत्रिविधबलोच्छ्रासनिश्वासायुष्कलक्षणान् नो समारभेथाः न व्यपरोपयेः, तदुपघातकार्यनुष्ठानमा कृथा इत्युक्तं भवति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // इति शीतोष्णीयाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 116 प्रमत्ताप्रमत्त लक्षणम् ॥तृतीयाध्ययने तृतीयोद्देशकः॥ | उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितम्, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापाकाकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, अतोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं संधिं लोयस्य जाणित्ता, आयओ बहिया पास, तम्हा न हंता न विघायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेड़ पावं कम्मं, किं तत्थ मुणी कारणं सिया?॥सूत्रम् 116 // तत्र सन्धिर्द्रव्यतो भावतश्च, तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्मविवरम्, तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं शेषमुपॐ ततोऽनेन (प्र०)। // 287 //
Page #326
--------------------------------------------------------------------------
________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 288 // श्रुतस्कन्धः 1 तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशक: सूत्रम् 116 प्रमत्ताप्रमत्त लक्षणम् शान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षण : सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान्, एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि / पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतः पुनः सन्धानं-मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शन-2 चारित्रार्हे भावसन्धिं ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानंन कुर्यात् / सर्वत्रात्मौपम्यं समाचरेदित्याह-आयओ इत्यादि, यथा ह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य अवधारय / तदेवमात्मसमतां सर्वप्राणिनामवधार्य किंकर्तव्यमित्याह- तम्हा इत्यादि, यस्मात्सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्ता न व्यापादकः स्यान्नाप्यपरैस्तान जन्तून विविधैः-नानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो नघ्नन्ति तथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्घातयन्ति / न चैकान्तेन पापकर्मा-करणमात्रतया श्रमणो भवतीति। दर्शयति- जमिण मित्यादि, यदिदं- यदेतत् पापकर्माकरणताकारणम्, किं तद्?, दर्शयति- अन्योऽन्यस्य परस्परं या विचिकित्सा- आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं कर्म- पापोपादानं / कर्मानुष्ठानं न करोति न विधत्ते, किं प्रश्ने क्षेपे वा, तत्र तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात्?, किं मुनिरितिकृत्वा लवक्षणमपि (मु०)। // 288 //
Page #327
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 289 // श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 117 प्रमत्ताप्रमत्त लक्षणम् पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायी न सञ्जज्ञे किमेतावतैव मुनिरसौ?, नैव मुनिरित्यर्थः, अद्रोहाध्यवसायो हि मुनिभावकारणम्, स च तत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा 0 पृच्छति- यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?, आचार्य आह- सौम्य! निरस्तापरव्यापारः शृणु जमिण-मित्यादि, अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतःशुभान्त:करणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयं तावन्निश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुवा॑द्याराध्यभयेन गौरवेण वा केनिचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताःक्रियाः करोति, तत्र तस्य मुनिभाव एव कारणम्, तव्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥ 116 // तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आह समयं तत्थुवेहाए अप्पाणं विप्पसायए- अणन्नपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए॥ सू०गा० 10 // विरागं रूवेहिं गच्छिज्जा महया खुड्डएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइन भिज्जइ न डज्झइ न हमइ कंचणं सव्वलोए।सूत्रम् 117 // समभावः समता तांतत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं लज्जादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, यदिवा समयं-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्वं मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादये विविधं प्रसादयेदागमपर्यालोचनेन
Page #328
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 290 // समतादृष्ट्या वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् / आत्मप्रसन्नता च संयमस्थस्य श्रुतस्कन्धः१ भवति, तत्राप्रमादवता भाव्यमित्याह च- अणण्णपरम मित्याद्यनुष्टुप्, न विद्यतेऽन्यःपरमः- प्रधानोऽस्मादित्यनन्यपरमः तृतीयमध्ययनं | शीतोष्णीयं, संयमस्तं ज्ञानी परमार्थवित् नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह तृतीयोद्देशकः आयगुत्ते इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा सर्वकालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च सूत्रम् 117 प्रमत्ताप्रमत्त अच्चाहारोन सहे इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं लक्षणम् भवति, उक्तं च आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम्। प्राणा: धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥१॥सैवात्मगुप्तता कथं स्यादिति चेदाह-विराग मित्यादि, विरञ्जनं विरागस्तं विरागंरूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु / गच्छेद् यायात्, रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महतादिव्यभावेन यव्यवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति विसयंमि पंचगंमीवि, दुविहमि तियं तियं। भावओ सुङ जाणित्ता, से न लिप्पइ दोसुवि॥ १॥शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः- परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादिति भावः, स्यात्- किमालम्ब्यैतत्कर्त्तव्यमित्याहआगइ मित्यादि, आगमनं- आगतिः सा च तिर्यमनुष्ययोश्चतुर्दा, चतुर्विधनरकादिगत्यागमनसद्भावाद, देवनारकयोर्द्वधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं गतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ रागद्वेषौ ताभ्यां // 290 //
Page #329
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 291 // लक्षणम् द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-से इत्यादि, सः- आगतिगतिपरिज्ञाता श्रुतस्कन्धः१ रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, तृतीयमध्ययन शीतोष्णीयं, अथवा रागद्वेषाभावात् सिद्ध्यत्येव तदवस्थस्य चैतानि छेदनादीनि विशेषणानि कंचण मिति विभक्तिपरिणामात् / तृतीयोद्देशकः केनचित्सर्वस्मिन्नपि लोके न छिद्यतेनापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च सूत्रम् 117 प्रमत्ताप्रमत्त छेदनादिसंसारदुःखाभावः / अपरे च साम्प्रतक्षिणः कुतो वयमागताः? क्व यास्यामः? किं वा तत्र नः सम्पत्स्यते?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामतनुभवन्तीति दर्शयितुमाह अवरेण पुल्विंन सरंति एगे, किमस्स तीयं किंवाऽऽगमिस्सं।भासंति एगे इह माणवाओ,जमस्स तीयं तमागमिस्सं॥सू०गा०११॥ नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति तहागया। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी।सू०गा०१२॥ ___ रूपकम्, अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतंबालकुमारादिवयोपचितंवा दुःखाद्यतीतं किंवाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो. भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसारे रतिः स्यादिति, उक्तं च- केणं ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि / गंतव्वं? / जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो?॥१॥एके पुनर्महामिथ्याज्ञानिनो भाषन्ते- इह अस्मिन् संसारे मनुष्यलोके वा मानवा- मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यं- आगामीति, यदिवा न विद्यते पर:- प्रधानोऽस्मादित्यपरः- संयमस्तेन वासितचित्ताः सन्तः पूर्वं 8 0 केन ममात्रोत्पत्तिः क्वेतः तथा पुनरपि गन्तव्यम्। य इयदपि चिन्तयति अत्र स कः न निर्विणः? // 1 // // 291 //
Page #330
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 292 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 117 प्रमत्ताप्रमत्त लक्षणम् पूर्वानुभूतं विषयसुखोपभोगादि न स्मरन्ति न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च- अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यं- आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते- एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह से अईअंतह आगमिस्सं॥१॥ अपरेण जन्मादिना सार्धं पूर्वं- अतिक्रान्तं जन्मादि न स्मरन्ति, कथं वा केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्ध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽ-8 तिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतदर्शयितुमाह- नाईय मित्यादि, तथैवअपुनरावृत्त्या गतं- गमनं येषां ते तथागताः- सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं- ज्ञानं येषां ते तथागताः- सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थम्, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकंनाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति, के?, तथागता:- रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति / तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-विहूयकप्पे इत्यादि, विविधं- अनेकधा धूतं- अपनीतमष्टप्रकारं कर्म येन स विधूतः, कोऽसौ? कल्प:- आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, // 292 //
Page #331
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 293 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशक: सूत्रम् 118 प्रमत्ताप्रमत्त लक्षणम् अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-निज्झोस इत्यादि, पूर्वोपचितकर्मणां निझोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं वा // 117 // कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सव्वं हासं परिच्चन्ज आलीणगुत्तो परिवए, पुरिसा!- तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि?॥सूत्रम् 118 // इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावाप्तावानन्दः, योगिचित्तस्य तु धर्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते-केयमरति म को वाऽऽनन्द इति?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति / एवं तहरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह- एत्थंपी त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते ग्रहो गाद्ध्यं तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्- अवतिष्ठेत, इदमुक्तं भवति-शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति / पुनरप्युपदेशदानायाह-सव्व मित्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः-समन्ताद्वजेत् परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति / तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति (r) परोपाधिनेति (प्र०)। // 293 //
Page #332
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 294 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 119 प्रमत्ताप्रमत्त लक्षणम पुरिसा इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह- पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषोजन्तुः, पुरुषद्वारामन्त्रणंतु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते- यथा हे पुरुष- हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रम्, विपर्ययाच्चामित्रः, किमिति बहिर्मित्रमिच्छसि?-मृगयसे, यतो झुपकारि मित्रम्, सचोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुम्, योऽपि संसारिसुखसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितम्, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि-दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं / सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च॥१॥ तथाअप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः। मरणानि त्वनन्तानि, जन्मानि च करोत्ययम्॥१॥॥११८ // यो हि निर्वाणनिर्वर्त्तकं व्रतमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह जंजाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जंजाणिज्जा दूरालइयंतंजाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्ा एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समणुपस्सइ।सूत्रम् 119 // "दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितश्च ते मित्रम्। सुखदुःखकारणात् आत्मा मित्रममित्रश्च / / 1 // ॐ वृत्तमा० (प्र०)। 294
Page #333
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 295 / / प्रमत्ताप्रमत्त यं पुरुषं जानीयात् परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारं-अपनेतारं तं जानीयाद् दूरालयिकमिति, दूरे श्रुतस्कन्धः१ सर्वहेयधर्मेभ्य इत्यालयो दूरालयः- मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्धावं तृतीयमध्ययनं शीतोष्णीयं, दर्शयितुं गतप्रत्यागतसूत्रमाह- जं जाणेज्जे त्यादि, यं जानीयाद्दूरालयिकं तु जानीयादुच्चालयितारमिति, एतदुक्तं भवति- यो हि तृतीयोद्देशकः कर्मणां तदास्रवद्वाराणां चोच्चालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणा सूत्रम् 120 मुच्चालयितेति, सच आत्मनो मित्रमतोऽपदिश्यते-पुरिसा इत्यादि, हे जीव! आत्मानमेवाभिनिगृह्य धर्मध्यानाबहिर्विषयाभि लक्षणम् वङ्गाय निःसरन्तमवरुध्य ततः एवं अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति। अपि च- पुरिसा इत्यादि, हे पुरुष! सद्भयो हितः सत्यः- संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहिआसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहि गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यःआगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनम् / किमर्थमेतदिति चेदाह- सच्चस्से त्यादि, सत्यस्यआगमस्याज्ञयोपस्थितः सन् मेधावी मारं संसारं तरति, किं च- सही त्यादि, सहितो- ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः धर्मं श्रुतचारित्राख्यं आदाय गृहीत्वा, किं करोतीत्याह- श्रेयः पुण्यमात्महितं वा सम्यग्- अविपरीततयाऽनुपश्यति समनुपश्यति // 119 // उक्तोऽप्रमत्तः / तद्गुणाश्च, तद्विपर्ययमाहदुहओजीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति // सूत्रम् 120 // 8 // 295 // द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थं वा यदिवा द्वाभ्यां- रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद्?-जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तते, / /
Page #334
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 296 // श्रुतस्कन्धः१ | तृतीयमध्ययनं | शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 121 प्रमत्ताप्रमत्त लक्षणम् परिवन्दनं-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमालोक्य मांजनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान्, जीव्यास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनम्, तथा माननार्थं कर्मोपचिनोति, दृष्टौरसबलपराक्रम मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहानयिष्यन्तीत्यादि माननम्, तथा पूजनार्थमपि प्रवर्त्तमानः कर्मानवैरात्मानं भावयति, मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनम्, तदेवमर्थ कर्मोपचिनोति / किंच-जंएगे इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः // 120 // एतद्विपरीतं त्वाह सहिओदुक्खमत्ताए पुट्ठो नो झंझाए,पासिमंदविए लोकालोकपवंचाओ मुच्चइ / / सूत्रम् 121 / तिबेमि॥॥शीतोष्णीयाध्ययने तृतीयोद्देशः / / 3-3 // & सहितो- ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन्नो झंझाए त्ति नोव्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः / किं च- पासिम मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्तव्याकर्त्तव्यतया विवेकेनावधारय कोऽसौ ?- द्रव्यभूतो- मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति?आलोक्यत इत्यालोकः, कर्मणि घञ्, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः- पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि 0जीवास्त्वं (मु०)। (c) प्रवर्त्तमानाः.....भावयन्ति (मु०)। 0 जं सेगे (प्र०)। // 296 //
Page #335
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 297 // वाच्यम्, तदेवम्भूतात्प्रपञ्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् / इतिः परिसमाप्तौ, ब्रवीमीति, श्रुतस्कन्धः१ पूर्ववत् // 121 / / इति शीतोष्णीयाध्ययने तृतीयोद्देशकः समाप्तः॥ | तृतीयमध्ययनं शीतोष्णीयं, चतुर्थोद्देशकः // तृतीयाध्ययने चतुर्थोद्देशकः॥ सूत्रम् 122 कषायवमने 8 उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पापकर्माकरणतया दुःखसहना तीर्थकृदुपदेशः देव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितम्, निष्प्रत्यूहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्दिष्टं प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं सेवंता कोहंच माणंच मायंच लोभंच, एयंपासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणंसगडब्भि॥सूत्रम् 122 // __स ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं चल वमिता टुवम् उद्गिरणे इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यम्, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्वो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य चक्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनस्वगतभेदाविर्भाव (r) क्रोधं वमिता (प्र०)। // 227 //
Page #336
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 298 // नाय व्यस्तनिर्देशः, चशब्दस्तुपर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य,शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको | श्रुतस्कन्ध:१ मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः,कृमिरागकईमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तृतीयमध्ययनं शीतोष्णीयं, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति / तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, चतुर्थोद्देशक: न तत्सम्भवे सति, यत उक्तं- सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुति। मन्नामि उच्छुपुप्फ व निप्फलं तस्स सामण्णं // 1 // सूत्रम् 122 कषायवमने अजिअं चरित्तं देसूणाएवि पुबकोडीए / तंपि कसाइयमेत्तो हारेइ नरो मुहत्तेणं॥२॥। स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह-एय तीर्थकृदुपदेशः मित्यादि, एतद् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं सर्वं निरावरणत्वात्पश्यति उपलभत इति पश्यः स एव है पश्यकः- तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनं- अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनं- उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह- उवरय इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः,भावशस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति- तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह- पलियंतकरस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः / यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण मित्यादि, आदीयते गृह्यते आत्मप्रदेशैः ®श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति / मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् // 1 // यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोट्या / तदपि कषायितमात्रो हारयति नरो मुहूर्तेन // 2 // ॐ भावे शस्त्रं (मु०)। // 298 //
Page #337
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 299 // सह श्लिष्यतेऽष्टप्रकारं कर्म येन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेनिमित्तत्वात्कषाया वाऽऽदानं श्रुतस्कन्धः 1 तद्वमिता स्वकृतभिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्मणां कषायादि निरुणद्धि तृतीयमध्ययनं शीतोष्णीयं, सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्मक्षपणोपायाभावात् / चतुर्थोद्देशकः स्वकृतग्रहणम्, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनाव-8 सूत्रम् 123 कषायवमने स्थानात् // 122 / / ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सङ्गिरामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकृदुपदेशः तीर्थकरत्वोपपत्तेः, तदेतन्न सतांमनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो, यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह जेएगंजाणइसे सव्वं जाणइ, जे सव्वं जाणइसे एगंजाणइ // सूत्रम् 123 / / यः कश्चिदविशेषितः एकं परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा जानाति परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद्, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-8 जे सब मित्यादि, यः सर्वंसंसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तं- एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वावि। तीयाणागयभूया तावइयं तं हवइ दव्वं // 1 // // 123 // तदेवं सर्वज्ञस्तीर्थकृत्, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददा // 299 // तीति दर्शयति O एकद्रव्यस्य येऽर्थपर्यवा वचनपर्यवा वाऽपि / तीतानागतभूता (वर्तमाना) तावत्तद् भवति द्रव्यम् // 1 //
Page #338
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 300 // सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे, दुक्खं लोगस्स श्रुतस्कन्ध:१ जाणित्ता वंता लोगस्स संजोगंजंति वीरा महाजाणं, परेण परंजंति, नावकंखंति जीवियं // सूत्रम् 124 // तृतीयमध्ययनं शीतोष्णीयं, सर्वतः-सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः प्रमत्तस्य मद्यादिप्रमादवतो भयं भीतिः, तद्यथा-प्रमत्तो हि चतुर्थोद्देशक: कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा सर्वत्र सर्वतो सूत्रम् 124 कषायवमने भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आह च- सव्वओ इत्यादि, सर्वतः ऐहिकामुष्मिकापायाद् अप्रमत्तस्य / तीर्थकृदुपदेशः आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च कषायाभावाद्भवति, तदभावाच्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावेसति बहूनामभावसम्भवः, एकाभावोऽपि बह्वभावनान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह- जे एग मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकंअनन्तानुबन्धिनं क्रोधं नामयति क्षपयति स बहूनपि मानादीन्नामयति क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति, यो वा बहून स्थितिविशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोनसप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्यदेत्यतोऽपदिश्यते यो। बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामको वा, उपशमश्रेण्याश्रयेणैकबहपशमता बढेकोपशमता वा वाच्येति, तदेवं बढेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूना (c) जे एगणामे से बहुणामे, जे बहुणामे से एगणामे (प्र०)। 0 धीरा (मु०)। // 300 //
Page #339
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 301 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, चतुर्थोद्देशक: सूत्रम् 124 कषायवमने तीर्थकृदुपदेशः बहुदुःखसम्भव इति दर्शयति- दुक्ख मित्यादि, दुःखं असातोदयस्तत्कारणं वा कर्म तत् लोकस्य भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात्, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह- वंता इत्यादि, वान्त्वा त्यक्त्वा लोकस्य- आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः संयोगं ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुं तद्धेतुकर्मोपादानकारणं वा यान्ति गच्छन्ति वीराः कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानंचारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच्च तद्यानं च महायानम्, यदिवा महद्यानं- सम्यग्दर्शनादित्रयं यस्य स महायानो- मोक्षस्तं यान्तीति सम्बन्धः / स्यात् किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा-अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति- परेण पर मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोद्दिष्टविधिना परं स्वर्गं पारम्पर्येणापवर्गमपि यान्ति, यदिवा परेण सम्यग्दृष्टिगुणस्थानेन परं देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किंवाशेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वंनाभिलषन्तीत्यर्थः, असंयमजीवितं धीरा (मु०)। // 301 //
Page #340
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 302 / / वा नावकाङ्क्षन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च- जे इमे अज्जत्ताए समणा निग्गथा विहरंति श्रुतस्कन्धः१ एए णं कस्स तेयलेस्सं वीईवयंति?, गोयमा!, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, एवं दुमासपरियाए शीतोष्णीयं, असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं चतुर्थोद्देशक: देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए. सूत्रम् 125 कषायवमने सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरियाए तीर्थकृदुपदेश: आणयपाणयआरणचुआणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे समणे निग्गथे अणुत्तरोववाइयाणं देवाणं तेयलेसंवीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता अओ पच्छा सिज्झइ॥१२४ // यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते / उत नेत्याह एग विगिंचमाणे पुढो विगिंचइ, पुढो विगिंचमाणे एगं, विगिंचईसड्डी आणाए मेहावी लोगंच आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नत्थि असत्थं परेण परं / / सूत्रम् 125 // एकं अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथग् अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं य इमे अद्यतया श्रमणा निर्ग्रन्था विहरन्ति, एते कस्य तेजोलेश्या व्यतिव्रजन्ति?, गौतम! मासपर्यायः श्रमणो निग्रन्थो व्यन्तराणां देवानां तेजोलेश्या व्यतिव्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानाम्, त्रिमासपर्यायोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्कानां देवानाम्,8 पञ्चमासपर्यायः चन्द्रसूर्ययोर्कोतिष्केन्द्रयोज्योतीराजयोस्तेजोलेश्याम्, षण्मासपर्यायः सौधर्मेशानानां देवानाम्, सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानाम्, / 302 // अष्टमासपर्यायो ब्रह्मलोकलान्तकानां देवानाम्, नवमासपर्यायो महाशुक्रसहस्राराणां देवानाम्, दशमासपर्याय आनतप्राणतारणाच्युतानां देवानाम्, एकादशमासपर्यायो 8 ग्रैवेयकाणाम्, द्वादशमासः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति, ततः परं शुक्लः शुक्लाभिजातिभू (त्यो भू०) त्वा ततः पश्चात्सिध्यति /
Page #341
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 303 // यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनमेकै क्षपयति पृथक्क्षयान्यथानुपपत्तेः, किंगुणः पुनः क्षपकश्रेणियोग्यो / श्रुतस्कन्धः 1 भवतीत्याह- सड्डी इत्यादि, श्रद्धा- मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् आज्ञया तीर्थकरप्रणीतागमानुसारेण तृतीयमध्ययनं शीतोष्णीयं, यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति / किं च-लोगं च इत्यादि, चः समुच्चये, चतुर्थोद्देशकः लोकं षड्जीवनिकायात्मकं कषायलोकं वा आज्ञया मौनीन्द्रागमोपदेशेन अभिसमेत्य ज्ञात्वा षड्जीवनिकायलोकस्य यथा न सूत्रम् 126 कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयम्, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्न कुतश्विद्भयमुपजायत इति, लोकं कषायवमने वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयं भवति / तच्च भयं शस्त्राद्ध तीर्थकृदुपदेशः वति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति?, अस्तीति दर्शयति- अत्थि इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारितत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरं ततोऽप्यपरमिति, तद्यथा- कृपाणाभिघाताद्वातोत्कोपस्ततः शिरोऽर्तिस्तस्या ज्वरस्ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह- नत्थि इत्यादि, नास्ति न विद्यते, किं तद्?अशस्त्रं संयमस्तत् परेण पर मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्वत्र तुल्यता क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया . जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याहजे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिज्जदंसी से // 303 // दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से Oबन्धिनामेकं क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकः (मु०)।
Page #342
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 304 // नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी।से मेहावी अभिणिवट्टिजा कोहं च माणंच मायंच लोभंच पिल्लं श्रुतस्कन्ध:१ च दोसंच मोहंच गब्भंच जम्मंचमारंच नरयं च तिरियं च दुक्खं च / एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं तृतीयमध्ययनं निसिद्धासगडब्भि, किमत्थि ओवाही पासगस्स? न विजइ?, नत्थि॥ सूत्रम् 126 // तिबेमि॥शीतोष्णीयाध्ययनम् / / शीतोष्णीयं, चतुर्थोद्देशकः यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः सूत्रम् 126 क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यम्, यावत् स दुःखदर्शीति, सुगमत्वान्न कषायवमने विवियते / साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-से इत्यादि, स मेधावी अभिनिवर्त्तयेद् व्यावर्त्तयेत्, किंतत्?-'क्रोधमित्यादि तीर्थकृदुपदेशः यावहुःखम्, सुगमत्वाद्व्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह- एय मित्यादि, एतद् अनन्तरोक्तमुद्देशकादेरारभ्य। पश्यकस्य-तीर्थकृतो दर्शनं-अभिप्रायः, किम्भूतस्य?- उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ?-आयाण मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किंचास्य भवतीत्याह- किमत्थी त्यादि, पश्यकस्य केवलिनः उपाधिः विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म,स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास (य) ता. सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति / गतः सूत्रानुगमः, तद्गतौच समाप्तश्चतुर्थोद्देशकः॥१२६॥तत्समाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तंशीतोष्णीयाध्ययनमिति ॥ग्रन्थाग्रम् 790 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ तृतीयममध्ययनं शीतोष्णीयाख्यं समाप्तम्॥ // 30
Page #343
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 305 // श्रुतस्कन्धः 1 चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः नियुक्तिः 214-215 अर्थाधिकारः // अथ चतुर्थमध्ययनं सम्यक्त्वाख्यम् // ॥प्रथमोद्देशकः॥ उक्तं तृतीयमध्ययनम्, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः- इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितम्, तद्वधे बन्धं विरतिं च भणताऽऽस्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम्, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनाय तु नियुक्तिकार आह नि०- पढमे सम्मावाओ बीए धम्मप्यवाइयपरिक्खा। तइए अणवज्जतवोन हु बालतवेण मुक्खुत्ति // 214 // नि०- उद्देसंमिचउत्थे समासवयणेण णियमणं भणियं / तम्हा य नाणदसणतवचरणे होइ जइयत्वं / / 215 // प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादो- यथावस्थितवस्त्वाविर्भावनम्, द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्मा प्रवदितुंशीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थस्तेषां परीक्षायुक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनम्, नच बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु समासवचनेन सद्धेपवचनेन नियमनं भणितं संयम उक्त इति / तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तम्, द्वितीये तु सम्यग्ज्ञानम्,
Page #344
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 306 // तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं श्रुतस्कन्धः१ तस्मात् ज्ञानदर्शनतपश्चरणेषु मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः // 214-215 // चतुर्थमध्ययनं सम्यक्त्वं, अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह प्रथमोद्देशकः नि०- नामंठवणासम्मं दव्वसम्मंच भावसम्मंच। एसोखलु सम्मस्सा निक्खेवो चउव्विहो होइ॥२१६॥ नियुक्तिः 216-217 अक्षरार्थः सुगमः, भावार्थं तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराह सम्यक्त्वनि०- अह दव्वसम्म इच्छाणुलोमियं तेसु तेसुदवेसुं। कयसंखयसंजुत्तो पउत्त जढ भिण्ण छिण्णं वा // 217 // निक्षेपाः 8 अथे त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, ऐच्छानुलोमिक इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोम अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताधुपाधिभेदेन सप्तधा भवति, तद्यथाकृतं-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् 1, एवं संस्कृतेऽपि योज्यम्, तस्यैव रथादेर्भग्नजीर्णापोढापरावयवसंस्कारादिति 2, तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् 3, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् 4, पाठान्तरं वा-उवउत्त / त्ति यदुपयुक्तं-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् 4, तथा जढं-परित्यक्तं यद्धारादि तत्त्यक्तद्रव्यसम्यक् 5, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेर्भिन्नद्रव्यसम्यक् 6, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक् 7, सर्वमप्येतत्समाधानकारणत्वाइव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः // 217 ॥भावसम्यक्प्रतिपादनायाह // 3
Page #345
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 307 // नि०-तिविहं तु भावसम्मंदसण नाणे तहा चरित्ते य / दसणचरणे तिविहं नाणे दुविहं तु नायत्वं // 218 // श्रुतस्कन्ध:१ त्रिविधं भावसम्यक्-दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथा-अनादि चतुर्थमध्ययन सम्यक्त्वं, मिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थे- प्रथमोद्देशकः मिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनं 1, उक्तं च-ऊसरदेसं नियुक्ति: 218 सम्यक्त्वदड्डेल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छत्ताणुदए उवसमसम्मं लहइ जीवो॥१॥ उपशमश्रेण्यां चौपशमिकमिति 2, तथा निक्षेपाः सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं 2, दर्शनमोहनीयक्षयात् क्षायिकं 3, चारित्रमप्युपशमश्रेण्यामौपशमिकं 1, कषायक्षयोपशमात् क्षायोपशमिकं चारित्रं 2, चारित्रमोहनीयक्षयात्क्षायिकं 3, ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा-क्षायोपशमिकं क्षायिकंच, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम्, समस्तक्षयात्क्षायिकं केवलज्ञानमिति / तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो? यदिहाध्ययने व्यावर्ण्यते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि- मिथ्यादृष्टेस्ते। नस्तः, अत्र चसम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते- तद्यथा- उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयम्, तत्र वीरसेनोऽन्धः, सच तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाघ्यां पदवीमगमत्, एतच्चसमाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन (r) ऊषरदेशं दग्धं च विध्याति वनदवः प्राप्य। एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः // 1 // // 307 //
Page #346
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 308 // श्रुतस्कन्ध:१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः नियुक्तिः 219-221 सम्यग्निमथ्यादृष्टयो: सिद्ध्यसिद्धी स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छ्य निशितशरशतजालावष्टब्धपरानीकेन मोचितः।। 218 // तदेवमभ्यस्तविज्ञानक्रियोऽपिचक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति / एतदेव नियुक्तिकारोगाथयोपसंहर्तुमाह नि०- कुणमाणोऽविय किरियं परिचयंतोवि सयणधणभोए।दितोऽवि दुहस्स उरं न जिणइ अंधो पराणीयं / / 219 // __कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः // 219 // तदेवं दृष्टान्तमुपदर्य दार्टान्तिकमाह नि०-कुणमाणोऽवि निवित्तिं परिचयंतोऽविसयणधणभोए। दितोऽवि दुहस्स उरं मिच्छद्दिवीन सिज्झइ उ // 220 // कुर्वन्नपि निवृत्तिं- अन्यदर्शनाभिहिताम्,तद्यथा- पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपिदुःखस्योरःमिथ्यादृष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये // 220 // यत एवं ततः किं कर्त्तव्यमित्याह नि०- तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा / दंसणवओ हि सफलाणि हुंति तवनाणचरणाई॥२२१॥ __ यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणात्कानीकंजेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनवतो हि हिः हेतौ यस्मात्सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यत्नवता भाव्यमिति गाथार्थः / / 221 // प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह // 308 //
Page #347
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः? // 309 // दृष्टयोः नि०-सम्मत्तुपत्ती सावए य विरए अणंतकम्मंसे। दंसणमोहक्खवए उवसामन्ते य उवसंते // 222 // श्रुतस्कन्धः१ नि०-खवए यखीणमोहे जिणे असेढी भवे असंखिज्जा / तव्विवरीओ कालो संखिज्जगुणाइ सेढीए॥२२३॥ चतुर्थमध्ययनं सम्यक्त्वं, सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसङ्खयेयगुणा श्रेणिर्भवेदित्युत्तरगाथार्द्धान्ते क्रियामपेक्ष्य सम्बन्धो / प्रथमोद्देशकः लगयितव्यः, कथमसङ्खयेयगुणा श्रेणिर्भवेदिति?, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका ग्रन्थिक- नियुक्ति: 222-223 सत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसङ्खयेयगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः सन्साधु सम्यग्निमथ्यासमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्मं प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्खयेयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिर्व्याख्याता, तदनन्तरं विरताविरतिं प्रतिपित्सुप्रतिपद्यमानपूर्वप्रतिपन्ना सिद्ध्यसिद्धी नामुत्तरोत्तरस्यासङ्खयेयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरतेः सकाशात्, अणंतकम्मसे त्ति पदैकदेशे पदप्रयोग इति यथा भीमसेनो भीमः सत्यभामा भामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः- भागा:-तांश्चिक्षपयिषुरसङ्गयेयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शन-2 मोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यम्, ततोऽपि क्षीणसप्तकात्क्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्खयेयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपिचारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि जिनो भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङ्ख्येयगुणनिर्जरकः / तदेवं कर्मनिर्जरायै असङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्खयेयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सङ्ख्त्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति // 30
Page #348
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 310 // श्रुतस्कन्धः१ चतुर्थमध्ययन सम्यक्त्वं, प्रथमोद्देशकः नियुक्ति: 224 श्रमणत्वम् सूत्रम् 127 सर्वप्राणाद्यहिंसादिः यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावन्मानं कर्म सयोगिकेवली सङ्खयेयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावनेयमिति गाथाद्वयार्थः // 222-223 // एवमन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाह नि०- आहारउवहिपूआइडीसुय गारवेसु कइतवियं / एमेव बारसविहे तवंमिन हु कइतवे समणो॥२२४॥ आहारश्च उपधिश्च पूजा च ऋद्धिश्च- आमर्पोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां करोति, तथा गारवेषु त्रिषु प्रतिबद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेदर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यम्, दर्शनंच तत्त्वार्थश्रद्धानम्, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति से बेमि जे अईया जे य पडुपन्ना जे य आगमिस्सा अरहंता भगवंतो तव्वे एवमाइक्खन्ति एवं भासंति एवं पण्णविंति एवं परूविंतिसव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिघित्तव्या न परियावेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिच्च लोयं खेयण्णेहिं पवेइए, तंजहा- उट्ठिएसु वा अणुट्ठिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसुवासोवहिएसुवा अणोवहिएसुवा संजोगरएसुवा असंजोगरएसुवा, तच्चंचेयंतहा चेयं अस्सिं चेयंपवुच्चइ॥सूत्रम् 127 // गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यक्त्वं // 310 //
Page #349
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 311 // भवति तदहं तत्त्वं ब्रवीमीति, येऽतीताः- अतिक्रान्ता येच प्रत्युत्पन्नाः- वर्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति श्रुतस्कन्धः१ सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालास्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां चतुर्थमध्ययनं सम्यक्त्वं, च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, प्रथमोद्देशकः तत्रोत्सर्गतःसमयक्षेत्रसम्भविनः सप्तत्युत्तरशतम्, तच्चैवं-पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् सूत्रम् 127 द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः पष्ट्युत्तरशतं (160) भरतैरावतदशप्रक्षेपण सर्वप्राणाद्य हिंसादिः सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं- पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापर-2 विदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं। चोत्तीस पढमदीवे अणंतरऽद्धे य ते दुगुणा ॥१॥के इमे?- अर्हन्तो अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यं-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनोजीवाजीवाम्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति-यथा सर्वे प्राणाः सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति // 311 //
Page #350
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 312 // भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतग्रामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः- नारक श्रुतस्कन्धः१ तिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयात् सुखदुःखभाजः सत्त्वाः, एकार्था वैते शब्दाः तत्त्वभेद चतुर्थमध्ययन सम्यक्त्वं, पर्यायैः प्रतिपादन मितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः, दण्डकशादिभिः, नाज्ञापयितव्याः / प्रथमोद्देशकः प्रसह्याभियोगदानतो, न परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतो, न परितापयितव्याः शारीरमानसपीडोत्पादनतो, नापद्रा नियुक्तिः वयितव्याः प्राणव्यपरोपणतः, एषः अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं 225-226 सर्वप्राणाद्यदर्शयति- शुद्धः पापानुबन्धरहितः न शाक्यधिग्जातीयानामिवैकेन्द्रियपञ्चैन्द्रियवधानुमतिकलङ्काङ्कितः,तथा नित्यः अप्रच्युति हिंसादिः रूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा शाश्वतः शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं जन्तुलोकं दुःखसागरावगाढं समेत्य ज्ञात्वा तदुत्तरणाय खेदज्ञैः जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं बभाषे॥१२७॥एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयति नि०-जे जिणवरा अईया जे संपइ जे अणागए काले / सवेवि ते अहिंसं वदिंसुवदिहिंति विवदिति // 225 // नि०- छप्पिय जीवनिकाए णोवि हणे णोऽवि अहणाविज्जा / नोऽवि अ अणुमन्निज्जा सम्मत्तस्सेस निजुत्ती // 226 // (चतुर्थेऽध्ययने प्रथमोद्देशकनियुक्तिः) गाथाद्वयमपि कण्ठ्यम्। तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते (तत्) तद्यथेत्यादिना दर्शयति- तंजहा- उठ्ठिएसु वा इत्यादि, धर्मचरणा (c) सातोदयसुख. (प्र०)। // 312 //
Page #351
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 313 // योद्यता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थितास्तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजग- | श्रुतस्कन्ध:१ त्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यम्, यदिवा उत्थितानुत्थितेषु द्रव्यतोऽपि निषण्णानिषण्णेषु, तत्रैकादशसु | चतुर्थमध्ययनं सम्यक्त्वं, गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तथोपस्थिता धर्मं शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थिता-2 | प्रथमोद्देशकः स्तेष्विति, निमित्तसप्तमी चेयम्, यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा / नियुक्तिः 225-226 युक्तिमती अनुपस्थितेषु तुकं गुणं पुष्णाति?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतेः क्षयोपशमापादनाद्गुण-8 सर्वप्राणाद्यवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाकायलक्षणः, उपरतो दण्डो येषां ते तथा, हिंसादिः तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते-सङ्गह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतोमाया, सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताःसंयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत् तथ्यं सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनम्, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति- तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वेप्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनिसमस्तदण्डप्रपञ्चोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र न हिंस्यात्सर्वभूतानी त्यभिधायान्यत्र वाक्ये यज्ञपशु // 313 // वधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति // 225-226 // तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयितुमाह (r) दम्भप्रबन्धोपरते (मु०)।
Page #352
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 314 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः सूत्रम् 128-129 सर्वप्राणाद्यहिंसादिः तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिढेहिं निव्वेयंगच्छिज्जा, नोलोगस्सेसणं चरे॥सूत्रम् 128 // तत् तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो न निहे ति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपिजीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनांगृहीत्वा व्रतानि पुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रव्रजनम्, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत् न त्यजेत्, किं कृत्वा?- यथा तथाऽवस्थितं धर्मं ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म- स्वभावमवबुध्येति / तदवगमे तु किं चापरं कुर्यादित्याह- दिटेहिं इत्यादि, दृष्टैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहि शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातः स्पर्शः स्पृष्टः सद्भिरेवं भावयेत्- यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति / किं च-नो लोयस्स इत्यादि, लोकस्य प्राणिगणस्यैषणा- अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तांन चरेत् न विदध्यात् // 128 // यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति जस्स नत्थि इमाणाती अण्णा तस्स कओ सिया?, दिटुंसुयं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाईपकप्पंति ॥सूत्रम् 129 / / यस्य मुमुक्षोरिमा ज्ञाति:- लोकैषणाबुद्धिःनास्ति न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात्?, इदमुक्तं भवतिभोगेच्छारूपां लोकैषणां परिजिहीर्षा व सावधानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा इमा अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण 0 व्रतेश्वरयोगादि (प्र०)10न चरेत् नाचरेन्न विदध्यात् (प्र०)।
Page #353
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 315 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः सूत्रम् 130 सर्वप्राणाद्यहिंसादिः कुतः स्यात्?। शिष्यमतिस्थैर्यार्थमाह-दिट्ठ मित्यादि, यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानालोकेन दृष्टम्, तत् शुश्रूषुभिः श्रुतम्, लघुकर्मणां भव्यानां मतम्, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यत्नवता भवितव्यमिति / ये पुनर्यथोक्तकारिणो न स्युस्ते किम्भूता भवेयुरित्याह- समेमाणा इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तो' गायेनात्यर्थमासेवां कुर्वन्तस्तथा प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु पौन:पुन्येनैकेन्द्रियद्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः॥१२९॥ यद्येवमविदितवेद्याःसाम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीयमानाः पौन:पुन्येन कृतजन्मादिसन्धाना जन्तवस्ततःकिं कर्त्तव्यमित्याह____ अहो अराओय जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिक्कमिजासि // सूत्रम् १३०॥त्तिबेमि॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः॥४-१॥ अहश्च रात्रिं च यतमान् एव यत्नवानेव मोक्षाध्वनि धीर: परीषहोपसर्गाक्षोभ्यः सदा सर्वकालं आगतं स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा, प्रमत्तान् असंयतान् परतीथिकान्वा धर्माद्बहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याहअप्पमत्ते इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तःपराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा॥१३०॥ इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् / इति सम्यक्त्वाध्ययने प्रथमोद्देशकः॥ 8 // 315 // (r) केवलज्ञानावलोकेन दृष्टम् ततः शुश्रुषुभिः श्रुतम्, लघुकर्मणा (मु०)। 0 गाय॑ तात्पर्यमासेवां (प्र०)। 0 प्रलीनाः पौन:पुन्येन जन्मादिकृतसन्धाना (मु०)।
Page #354
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 316 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशकेसम्यग्वादः प्रतिपादितः, चतुर्थमध्ययनं सम्यक्त्वं, सच प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभलभते, व्युदासश्चन परिज्ञानमन्तरेण, परिज्ञानंच न विचारमृत , अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं- जे आसवा इत्यादि, यदिवेह सूत्रम् 131 आश्रवनिर्जरयो सम्यक्त्वमधिकृतम्, तच्च सप्तपदार्थश्रद्धानात्मकम्, तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे व्याप्तिः निर्णेतव्ये, तत्र संसारकारणमास्रवस्तद्हणाच्च बन्धग्रहणम्, मोक्षकारणं तु निर्जरा तद्ग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयंच आणाए अभिसमिच्चा पुढो पवेइयं / / सूत्रम् 131 // य इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आस्रवाः, परिः-समन्तात्स्रवति-गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवास्रवाः- कर्मबन्धस्थानानि त एव परिस्रवाः-कर्मनिर्जरास्पदानि, इदमुक्तं भवति- यानि इतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादास्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया , संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः- निर्जरास्थानानि / सर्ववस्तूनामनैकान्तिकता दर्शयितुमेतदेव विपर्ययेणाह-जे परिस्सवा इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठाना 0 विचारमन्तरेण (प्र०)। // 316 //
Page #355
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 317 // श्रुतस्कन्ध:१ चतुर्थमध्ययन सम्यक्त्वं, द्वितीयोद्देशकः सूत्रम् 131 आश्रवनिर्जरयो व्याप्तिः दीनि, तान्येव कर्मोदयादवष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यास्रवा भवन्ति- पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च यथाप्रकारा यावन्तः, संसारावेशहेतवः। तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः॥१॥तथाहि रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदन्वत:न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः / पुनरेतदेव गतप्रत्यागतसूत्रंसप्रतिषेधमाह-जे अणासवा इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आम्रवेभ्योऽन्येऽनास्रवा:व्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः- पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानासवाः- कर्मबन्धनानि न भवन्ति, यदिवा आम्रवन्तीत्यास्रवाः, पचाद्यच्, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वाविरतिप्रमादकषाययोगैर्य एव कर्मणामास्रवाः- बन्धकाः त एवापरेषां परिस्रवाः- निर्जरकाः, एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात्, तथा ये आस्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटाविनाभावित्वाद्, एवं येऽनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीय-भङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादानेच मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति / यद्येवं ततः किमित्याह-एए पए इत्यादि, एतानि-अनन्तरोक्तानि पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, // 317 //
Page #356
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ 318 // तद्यथा-ये आम्रवा इत्यादीनि, परस्य चार्थावगत्यर्थं शब्दप्रयोगादेतत्पद-वाच्यानर्थांश्च सम्यग्-अविपर्यासेन बुध्यमानस्तथा श्रुतस्कन्धः१ लोकं जन्तुगणमानवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिनाच मुच्यमानमाज्ञयातीर्थकरप्रणीतागमानुसारेणाभिसमेत्य चतुर्थमध्ययनं सम्यक्त्वं, आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगाम्रवोपादानं निर्जरोपादानं चेत्येतच्च द्वितीयोद्देशकः ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छेदिति?, कथं प्रवेदितमिति चेत्?, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया सूत्रम् 131 आश्रवनिर्जरयो ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया व्याप्तिः यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनतया बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीय कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म बध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया / अनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कम् , सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति, कायर्जुतया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन / शुभनाम बध्यते, विपर्ययाच्च विपर्यय इति, जातिकुलबलरूपतपःश्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम्, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यास्रवाः, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरंतप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपिच जीवादयः पदार्था मोक्षावसाना वाच्याः॥१३१॥ एतानि च पदानि सम्बुध्यमानैस्तीर्थकरगणधरैर्लोकमभिसमेत्य पृथक्पृथक्प्रवेदितम्, // 318 //
Page #357
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 319 // व्याप्तिः अन्योऽपितदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह श्रुतस्कन्धः१ आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं चतुर्थमध्ययनं सम्यक्त्वं, तिबेमि, नाणागमो मच्चुमुहस्स अत्थि, इच्छा पणीया वंकानिकेया कालगहिया णिचये णिविट्ठा पुढो पुढो जाई पकप्पयंति द्वितीयोद्देशकः // सूत्रम् 132 // सूत्रम् 132 ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स आख्याति आचष्टे इहे ति प्रवचने केषां?-मानवानाम्, सर्वसंवरचारित्रा-8 आश्रवनिर्जरयो हत्वात्तेषाम्, अथवोपलक्षणंचैतदैवादीनाम्, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार इत्यादि, संसारंचतुर्गतिलक्षणं प्रतिपन्नाः संसारपतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतद्दर्शयति- सम्बुध्यमानानां यथोपदिष्टं धर्म सम्यगवबुध्यमानानाम्, छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति- विज्ञानप्राप्तानां हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः,संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति आघाइ धम्मंखलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः- आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति / यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति- अट्टावि इत्यादि, विज्ञानं प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादार्ता अपि सन्तः चिलातिपुत्रादय इव अथवा 2 // 319 // प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे- यदिवाऽऽर्ताःदुःखिनः प्रमत्ता:- सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मम्, किं पुनरपरे?, अथवा आर्ताः- रागद्वेषोदयेन प्रमत्ता विषयैः, ते च
Page #358
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 320 // तीर्थिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न श्रुतस्कन्ध:१ प्रभवन्ति / एतच्चान्यथा मा मंस्था इति दर्शयितुमाह- अहा सच्च मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथा सत्यम्, चतुर्थमध्ययनं सम्यक्त्वं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः, स्यात् किमालम्ब्य द्वितीयोद्देशकः प्रमादो न कार्यस्तदाह- नाणागमो इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्तीति, उक्तं च- वदत सूत्रम् 132 आश्रवनिर्जरयो यदीह कश्चिदनुसंततसुखपरिभोगलालितः। प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः // 1 // न खलु नरः सुरौघसिद्धासुरकिन्नर व्याप्तिः नायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति // 2 // तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं च- नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः / तपति तपांसिल खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते॥१॥ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्मं नावबुध्यन्ते ते किम्भूता भवन्तीत्याह- इच्छा इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते वंकानिकेता वङ्कस्य- असंयमस्य आ- मर्यादया . संयमावधिभूतया निकेतभूताः- आश्रया वङ्कानिकेताः, वो वा निकेतो येषां ते वङ्कनिकेताः, पूर्वपदस्य दीर्घत्वम्, ये चैवम्भूतास्ते कालगृहीताः कालेन- मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीत:अभिसन्धित:कालो यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि- पाश्चात्ये वयसि / परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्मं करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा- निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः- अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेता: कालगृहीता निचये // 320 //
Page #359
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 321 // निविष्टास्ते तद्धर्माण:किमपरं कुर्वन्तीति दर्शयितुमाह- पुढो पुढो इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः श्रुतस्कन्धः 1 प्रकल्पयन्ति प्रकुर्वन्ति, पाठान्तरं वा एत्थ मोहे पुणो पुणो 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्मरूपे वा चतुर्थमध्ययन सम्यक्त्वं, मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् // 132 / / तदप्रच्युतौ च किं स्यादित्याह द्वितीयोद्देशकः इहमेगेसिंतत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठे कम्मेहिं कूरेहिं चिट्ठ परिचिट्ठइ, अचिटुंकूरेहिं कम्मेहिं सूत्रम् 133 नो चिट्ठ परिविचिट्ठइ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे।सूत्रम् 133 // आश्रवनिर्जरयो व्याप्ति: इह अस्मिंश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्वाविरतिप्रमादकषायवतां तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-अहोववाइए इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वत्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकादि निर्दोषमाचक्षाणा अधऔपपातिकान् नरकादिभवान् स्पर्शान् दुःखानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति, तथाहि- लोकायतिका ब्रुवते पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते। न हि भीरु! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्॥१॥वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि | ते भाषन्ते- अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिग्नक्षत्रमन्त्रकालनियमाः इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिवत्तत्र तत्र कृतसंस्तवोऽध औपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति?, न सर्व इति दर्शयति-चिट्ठ इत्यादि, चिटुं-भृशमत्यर्थं क्रूरैः // 321 // वधबन्धादिभिः कर्मभिः क्रियाभिः चिट्ठमिति भृशमत्यर्थमेव विरूपांदशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मली (r) परिचिट्ठइ (मु०)।
Page #360
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 322 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, द्वितीयोद्देशकः सूत्रम् 134 आश्रवनिर्जरयो व्याप्ति: वृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परिवितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात्- क एवं वदन्तीत्याह- एगे वयंती त्यादि, एके चतुर्दशपूर्वविदादयो वदन्ति ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकं अस्यास्तीति ज्ञानी, सचैतद् ब्रवीति, यदिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति- नाणी इत्यादि, ज्ञानिनः केवलिनो यद्वदन्त्यथवाऽप्येके श्रुतकेवलिनो यद्वदन्ति तद्यथार्थभाषितत्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति // 133 // तदाह आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं चणे मयं चणे विण्णायंचणे उडे अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे- सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिटुंच भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उट्ठे अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जंणं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पण्णवेह-सव्वे पाणा 4 हंतव्वा 5, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा 4 न हंतव्वा १न अज्जावेयव्वा 2 न परिघित्तव्वा 3 न परियावेयव्वा 4 न उद्दवेयव्वा 5, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुवं निकाय समयं पत्तेयं पुच्छिस्सामि, हंभो पावाउया! किं भे सायं दुक्खं उयाहु असायं? समिया पडिवण्णे यावि एवं बूया-सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं (r) परितिष्ठति (मु०)। // 322 //
Page #361
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 323 // सूत्रम् 134 आश्रवनिर्जरयो व्याप्तिः असायं अपरिनिव्वाणं महब्भयं दुक्खं ।सूत्रम् 134 // त्तिबेमि॥ चतुर्थाध्ययने द्वितीय उद्देशकः 4-2 // आवन्ती ति यावन्तः केआवन्ती ति केचन लोके मनुष्यलोके श्रमणाः पाषण्डिकाः ब्राह्मणा द्विजातयः पृथक्पृथग विरुद्धो वादो विवादस्तंवदन्ति, एतदुक्तं भवति-यावन्तः केचन परलोकंज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि- भागवता ब्रुवते- पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्य तत्त्वमिति, वैशेषिकास्तुभाषन्ते द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्वमिति शाक्यास्तु वदन्ति- यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवान भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तं- प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा। प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा॥ १॥इत्येवमादिक औदेशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः / यदिवा ब्राह्मणाः श्रमणा धर्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति-से दिटुं च णे इत्यादि यावत् नत्थित्थ दोसो त्ति, से त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् दृष्टं उपलब्ध दिव्यज्ञानेनास्माभिरस्माकंवा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतं अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च- पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, // 323 //
Page #362
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 324 / / किंतदित्याह- सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, श्रुतस्कन्धः१ अत्रापि धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः पापानुबन्ध इति, चतुर्थमध्ययनं एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते। अयं च सम्यक्त्वं, द्वितीयोद्देशकः जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याः क्रूर सूत्रम् 134 कर्माणस्तेषां प्राण्युपघातकारीदं वचनम्, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह-तत्थ इत्यादि, तो ति वाक्योपन्या आश्रवनिर्जरयो व्याप्ति: सार्थे निर्धारणेवा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुदृष्टमेतद्दष्टं दृष्टं दुदृष्टं भे युष्माभिर्युष्म-2 छत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति / तदेवंदुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाहजण मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्रप्राण्युपमर्दानुष्ठाने दोषः- पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति- वय मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम , इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र- अस्मदीये वचने नास्ति दोषोऽत्रापि- अधिकारे जानीथ यूयं यथा अत्र हननादिप्रतिषेधविधौ नास्ति दोषः- पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः- भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यो यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनोन चलिष्यन्तीतिकृत्वा (c) विचलयिष्यन्तीति० (मु०)। // 324
Page #363
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 325 // प्रत्येकमतप्रच्छनार्थमाह- पुव्व मित्यादि, पूर्वं' आदावेव समयं आगमं यद्यदीयागमेऽभिहितं तत् निकाच्य व्यवस्थाप्य पुनस्तद्वि- श्रुतस्कन्ध:१ रूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, यदिवा पूर्वं प्राश्निकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह चतुर्थमध्ययनं सम्यक्त्वं, पत्तेय मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं भे युष्माकं सातं मनआह्लादकारि द्वितीयोद्देशकः दुःखमुतासातं- मनःप्रतिकूलं?, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधा स्याद्, अथ चासातमित्येवं नियुक्ति: 227 आश्रवनिर्जरयो ब्रूयुः ततः समिया सम्यक् प्रतिपन्नांस्तान् प्रावादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात्- अपिः सम्भावने, सम्भाव्यते एतद्भणनं व्याप्तिः यथा न केवलं भवतां दुःखमसातम्, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतं अपरिनिर्वाणं-अनिर्वृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यम्, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् / // 226 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणां विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे नि०- खुडग पायसमासं धम्मकहंपि य अजंपमाणेणं / छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं / / 227 / / अनया गाथया सङ्केपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, पादसमासो गाथापादसङ्केपस्तमजल्पता धर्मकथां च छन्नेन अप्रकटेन अन्यलिङ्गिनः प्रावादुकाः परीक्षिताः निरूपिताः रोहगुप्तेन रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः / भावार्थस्तु कथानकादवसेयः, तच्चेदं- चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तौ नाम महामन्त्री, स चार्हद्दर्शनभावितान्तःकरणो वि (r) राह० (प्र०)। // 325 //
Page #364
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 326 // 228-230 व्याप्तिः ज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच, सच। श्रुतस्कन्धः 1 तूष्णींभावं भजमानोराज्ञोक्त:-धर्मविचारं प्रति किमपिन ब्रूते भवान्?,सत्वाह-किमेभिः पक्षपातवचोभिः?, विमर्शामः चतुर्थमध्ययनं स्वत एव धर्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या सकुण्डलं वा वदनं नव'त्ति, अयंगाथापादो नगरमध्ये आललम्बे, द्वितीयोदेशक: सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्दष्टम्, यथा- य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति / | नियुक्तिः तद्भक्तश्च भविष्यतीति, तंच गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः आश्रवनिर्जरयो // 227 // तत्रादावेव परिवाइ ब्रवीति नि०- भिक्खं पवितुण मएऽज्ज दिटुं, पमयामुहं कमलविसालनेत्तं / वक्खित्तचित्तेण न सुट्ठ नाय, सकुंडलं वा वयणं ण वत्ति // 228 // सुगमम्, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः // 228 // पुनस्तापसः पठति नि०-फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा।वक्खित्तचित्तेण न सुट्टनाय, सकुंडलंवा वयणंण वत्ति॥२२९॥ सुगम पूर्ववत् / तदनन्तरं शौद्धोदनिशिष्यक आहनि०- मालाविहारंमि मएऽज दिवा, उवासिया कंचणभूसियंगी। वक्खित्तचित्तेण न सुट्ठ नाय, सकुंडलं वा वर्णन वत्ति // 230 // // 326 // पूर्ववद्, एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वार्हतO राजाऽभाणि (प्र०)।
Page #365
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 327 // क्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषांस्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं श्रुतस्कन्धः१ गृहीत्वा गाथा बभाषे, तद्यथा चतुर्थमध्ययनं सम्यक्त्वं, नि०-खंतस्सदंतस्स जिइंदियस्स, अज्झप्पजोगेगयमाणसस्स। किंमज्झ एएण विचिंतिएणं?, सकुंडलंवा वयणंनवत्ति // 23 // द्वितीयोद्देशकः सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तंन पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्या-8 नियुक्तिः 231-233 त्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकमगोलकद्वयं आश्रवनिर्जरयो भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं- किमिति भवान् धर्मं पृष्टोऽपि न कथयति?, स चावोचत्- हे मुग्ध! ननु / व्याप्तिः कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन / एतदेव गाथाद्वयेनाह नि०- उल्लो सुक्को य दो छूढा, गोलया मट्टियामया। दोवि आवडिया कुड्डे, जो उल्लो तत्थ सो तत्थ लग्गइ // 232 // नि०- एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गति, जहा से सुक्कगोलए // 233 // अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृध्नुतया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्गखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः॥ 232-233 // सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः / इति सम्यक्त्वाध्ययने द्वितीयोद्देशकः॥४-२॥ // 327 //
Page #366
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 328 // श्रुतस्कन्धः१ चतुर्थमध्ययन सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता // चतुर्थाऽध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपिचास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रं उवेहिणं बहिया य लोगं, से सबलोगंमिजे केइ विण्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियंचयंति, नरा मुयच्चा धम्मविउत्ति अंजू, आरंभजं दुक्खमिणंति णच्चा, एवमाहु संमत्तदंसिणो, ते सवे पावाइया दुक्खस्स कुसला परिणमुदाहरंति इय कम्मं परिण्णाय सव्वसो॥सूत्रम् 135 // योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनं धर्माद्वहिर्व्यवस्थितमुपेक्षस्व- तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकंच मा कृथा इति / यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह-से सवलोए इत्यादि, यः पाण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिंल्लोके- मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तम इति / स्यात्- लोके केचन विद्वांसः सन्ति, येभ्योऽधिकः स्यादित्यतआह- अणुवीइ इत्यादि, ये केचन लोके निक्षिप्तदण्डाः निश्चयेन क्षिप्तो निक्षिप्तः- परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य- पर्यालोच्य पश्य- अवगच्छ / के चोपरतदण्डा इत्यत आह- जे केइ इत्यादि, ये केचनावगतधर्माणः सत्त्वाः- प्राणिनः पलित मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म ध्नन्ति ते विद्वांस
Page #367
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् 1 // 329 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता इत्येतदनुविचिन्त्य- अक्षिनिमीलनेन पर्यालोच्य पश्य विवेकिन्या मत्याऽवधारय / के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आहनरे इत्यादि, नराः- मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा- मृतेव मृता संस्काराभावादळ शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, सच क्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थोमृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किंच-धर्मं श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यत एव धर्मविदोऽत एव ऋजवः- कौटिल्यरहिताः ।स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-आरंभज मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजम्, किं तद्?- दुःखमिदमिति सकलप्राणिप्रत्यक्षम्, तथाहि- कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसंदुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमुक्तम्, इतिः उपप्रदर्शने, इत्येतदनुभवसिद्धंदुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति / एतच्च समस्तवेदिनोभाषन्त इति दर्शयति- एव मित्यादि, एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, के एवमाहुः?- समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह- ते सव्वे इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिका:- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मण: कुशला निपुणास्तदपनोदोपायवेदिन:सन्तस्ते सर्वेऽपिज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान-2 परिज्ञामुदाहरन्ति, इतिः उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशः सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्मताकार्यभूतैरागामिबन्ध
Page #368
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 330 // श्रुतस्कन्धः१ | चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता सत्कर्माताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा- मूलप्रकृतीनांत्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयोगपद्येन वेदयतोऽष्टविधम्, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधम्, घातिक्षये चतुर्विधमिति / साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानम्, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा- दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं 1 अनन्तानुबन्धी क्रोधोऽप्रत्याख्यान: प्रत्याख्यानावरणः सज्वलनश्चेत्येतत्क्रोधचतुष्टयम् 5 एवं मानादिचतुष्टयमपि योज्यं अन्यतरो वेदः६हास्यरतियुग्मं अरतिशोकयुग्मंवा 8 भयं 9 जुगुप्सा 10 चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टी, अनन्तानुबन्ध्यभावे सप्त, मिथ्यात्वाभावे षट्, अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सज्वलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशति: चतुर्विंशतिः पञ्चविंशति: षड्विंशति: सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रुवोदया: कम्मप्रकृतयः, तद्यथा- तैजसकानेणे शरीरे 2 वर्णगन्धरसस्पर्शचतुष्टयं 6 अगुरुलघु 7 स्थिरं 8 अस्थिरं 9 शुभं 10 अशुभं 11 निर्माण 12 मिति, तत्र विंशतिरतीर्थकरकेवलिन: समुद्धातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा- मनुष्यगति:१ पञ्चेन्द्रियजाति: 2 वसं 3 बादरं 4 पर्याप्तकं 5 सुभगं 6 // 330 //
Page #369
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः | // 331 // श्रुतस्कन्ध: 1 चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 136 पाखण्डिनां धर्मबाह्यता आदेयं 7 यशः कीर्तिरिति 8 ध्रुवोदय 12 सहिता विंशतिः 20, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणआप स्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गति: 1 जाति: 2 आनुपूर्वी 3 त्रसं 4 बादरं 5 पर्याप्तापर्याप्तयोरन्यतरत् 6 सुभगदुर्भगयोरन्यतरत् 7 आदेयानादेययोरन्यतरत् 8 यशः कीर्त्ययशः कीोरन्यतरत् 9, एताश्च नव ध्रुवोदय 12 सहिता एकविंशति: 21, चतुर्विंशतिस्तु तिर्यग्गतिः 1 एकेन्द्रियजाति: 2 औदारिकं 3 हुण्डसंस्थानं 4 उपघातं 5 प्रत्येकसाधारणयोरन्यतरत् 6 स्थावरं 7 सूक्ष्मबादरयोरन्यतरत् 8 दुर्भगं 9 अनादेयं 10 अपर्याप्तकं 11 यश:कीर्त्ययश:कीोरन्यतर १२दिति, तत्रैवापर्याप्तकापनयने पर्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशति: 25, षड्रिंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाद्यसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य 26, सैव तीर्थकरनामसहिता केवलिसमुद्धातवतो मिश्रकाययोगिन एव सप्तविंशतिः 27, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशति: 28, तत्र तीर्थकरनामापनयने उच्छ्रास 1 सुस्वर 2 पराघात 3 प्रक्षेपेसति त्रिंशद्भवति 30, तत्र सुस्वरे निरुद्ध एकोनत्रिंशत् 29, सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् 31, नवोदयस्तु मनुष्यगतिः 1 पञ्चेन्द्रियजाति: 2 त्रसं 3 बादरं 4 पर्याप्तकं 5 सुभगं 6 आदेयं 7 यशः कीर्त्ति 8 स्तीर्थकरमिति 9, एता अयोगितीर्थकरकेवलिन:, एता एव तीर्थकरनामरहिता अष्टाविति 8, गोत्रस्यैकमेव सामान्येनोदयस्थानम्, उच्चनीचयोरन्यतरद् यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति // 135 // यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, जहा जुन्नाई कट्ठाई हव्ववाहो // 331
Page #370
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 332 // श्रुतस्कन्ध:१ चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 136 पाखण्डिनां धर्मबाह्यता पमत्थइ / एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे / / सूत्रम् 136 // इह अस्मिन् प्रवचने आज्ञामाकासितुंशीलमस्येति आज्ञाकानी- सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतःस पण्डितो विदितवेद्यः अस्निहो भवति, स्निह्यते- श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा स्निह्यतीति स्निहो रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः योन तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरेभिरनिहतो, नान्यत्र, यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता।यश्चैवम्भूतः स किं कुर्यादित्याह- एगमप्पाण मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं संप्रेक्ष्य पर्यालोच्य धुनीयाच्छरीरकम्, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्त पश्यतः, सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वभावनैवंरूपा भावयितव्येति संसार एवायमनर्थसारः,8 कः कस्य कोऽत्र स्वजनः परो वा? / सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् / स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् // 2 // सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् / न तं पश्यामि यस्याहं नासौ भावीति यो मम ॥३॥तथा- एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् / जायते म्रियते चैक, Wएको याति भवान्तरम् // 1 // इत्यादि, किंच- कसेहि अप्पाणं जरेहि अप्पाणं परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा कष कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा जर शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति (c) रिपुभिरनिहतो (प्र०)। 0 प्रेक्ष्य (प्र०)। 0 कस्से (प्र०)। // 332 //
Page #371
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 333 // चेदाह- जहा इत्यादि, यथा जीर्णानि निःसाराणि काष्ठानि हव्यवाहो हुतभुक्प्रमथ्नाति शीघ्रं भस्मसात् करोति, दृष्टान्तं श्रुतस्कन्धः१ प्रदर्श्य दान्तिकमाह- एवं अत्तसमाहिए ‘एवं' अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहित आत्मसमाहितः, ज्ञानदर्शनचारित्रो- चतुर्थमध्ययनं सम्यक्त्वं, पयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः,सदाशुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्ष तृतीयोद्देशकः त्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, अस्निह: स्नेहरहितः संस्तपोऽग्निना। नियुक्ति: 234 सूत्रम् 137 कर्मकाष्ठं दहतीति भावार्थः // 136 // एतदेव दृष्टान्तदान्तिकगतमर्थं नियुक्तिकारो गाथयोपसजिघृक्षुराह पाखण्डिनां नि०-जह खलु झुसिरं कट्ठ सुचिरं सुक्कं लहुं डहइ अग्गी। तह खलुखवंति कम्मं सम्मच्चरणे ठिया साहू॥२३४॥ धर्मबाह्यता गतार्था / अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह- विगिंच कोह मित्यादि, कारणेऽकारणे वाऽतिक्रूराध्यवसाय: क्रोधस्तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति- अविकम्पमानः / / 234 // किं विगणय्यैतत्कुर्यादित्याह इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंच फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिज्जासि // सूत्रम् 137 // त्तिबेमि॥चतुर्थे तृतीयः॥४-३॥ इदं मनुष्यत्वं निरुद्धायुष्कं निरुद्धं-परिगलितमायुष्कं सम्प्रेक्ष्य पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किंच-दुक्ख मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसंदुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिक प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह- पुढो इत्यादि, पृथक् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान् दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनु
Page #372
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 334 // भवतीत्यागामीनि पृथग्दुःखानि च स्पृशेद् अनुभवेत्, तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-लोयं च इत्यादि, श्रुतस्कन्धः१ न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःख-8 चतुर्थमध्ययनं सम्यक्त्वं, प्रतीकाराय धावन्तं पश्य विवेकचक्षुषाऽवलोकय / ये त्वेवं न ते किम्भूता भवन्तीत्यत आह-जे निव्वुडा इत्यादि, ये तीर्थ- चतुर्थोद्देशकः करोपदेशवासितान्त:करणा विषयकषायाग्न्युपशमान्निर्वृता:-शीतीभूता: पापेषु कर्मसु अनिदाना: निदानरहितास्ते परमसुखा- सूत्रम् 138 संयमप्रतिस्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह- तम्हा इत्यादि, यस्माद्रागद्वेषाभि पादनम् भूतो दुःखभाग्भवति तस्मादतिविद्वान् विदितागमसद्भावः सन्न प्रतिसवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः॥१३७॥ इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, इति सम्यक्त्वाध्ययने तृतीयोद्देशकः॥ ॥चतुर्थाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तरोद्देशके निरवद्यं तपोऽभिहितम्, तच्चाविकलं सत्संयमव्यवस्थितस्य भवतीत्यत: संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रं आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्टयामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि ॥सूत्रम् 138 // // 334 //
Page #373
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 335 / / आङीषदर्थे, ईषत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊर्द्धमधीतागमः परिणता श्रुतस्कन्ध:१ र्थसद्भाव: सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्ग:सङ्कामितार्थसार: शरीरं तित्यक्षुर्मासार्द्ध चतुर्थमध्ययनं सम्यक्त्वं, मासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्- कर्मक्षयार्थं तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा चतुर्थोद्देशक: न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडयेन्निष्पीडयेत्, सूत्रम् 138 अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्व संयमप्रति पादनम् करणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्, अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यांक निष्पीडनं तुशैलेश्यवस्थायामिति। किं कृत्वैतत्कुर्यादित्याह- जहित्ता इत्यादि, पूर्वः संयोगः पूर्वसंयोगो- धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्व:- असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा आवीलये दित्यादिसम्बन्धः, किं च- हिचा इत्यादि, हि गता वित्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किं उपशमं- इन्द्रियनोइन्द्रियजयरूपं संयम वा गत्वा प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयमं प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यत: कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह- तम्हा इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगत भोगकषायादिष्वरतौ वा मनो यस्य स विमना योन तथा सोऽविमनाः, कोऽसौ?, वीर:- कर्मविदारणसमर्थः। अविमनस्कत्वाच्च यत्स्यात्तदाह- सारए इत्यादि, सुष्ट्वा- जीवनमर्यादया संयमानुष्ठाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, सदा सर्वकालं सकृदारोपितसंयमभारः संस्तत्र यतेत यत्नवान् भवेदिति। किमर्थं पुन: // 335 //
Page #374
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 336 // पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह दुरनुचरो इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ?-मार्ग: श्रुतस्कन्ध:१ संयमानुष्ठानविधिः, केषां?- वीराणां अप्रमत्तयतीनाम्, किम्भूतानामित्याह- अणियट्ट इत्यादि, अनिवर्तो मोक्षस्तत्र गन्तुं | चतुर्थमध्ययनं सम्यक्त्वं, शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति- विगिंच इत्यादि, मांसं शोणितं दर्पकारि चतुर्थोद्देशकः विकृष्टतपोऽनुष्ठानादिना विवेचय पृथक्कुरु, तद्धासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः / यश्चैवम्भूतः। सूत्रम् 139 स कं गुणमवाप्नुयादित्याह- एस इत्यादि, एष मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः- संयमः स विद्यते यस्यासौ संयमप्रति पादनम् द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति / किं च- आयाणिज्जे इत्यादि, स वीराणां मार्ग प्रतिपन्न: मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति / कश्चैवम्भूत इत्याहजे धुणाइ इत्यादि, ब्रह्मचर्य संयमे मदनपरित्यागेवोषित्वा यः समुच्छ्रयंशरीरकं कर्मोपचयं वा तपश्चरणादिना धुनाति कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः॥१३८॥उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्तानभिधित्सुराह___णेत्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्वंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्तिबेमि ॥सूत्रम् 139 // नयत्यर्थदेशं- अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः- यथास्वं विषयग्रहणं / प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्ध:- आदीयते-सावद्यानुष्ठानेन स्वीक्रियत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि- इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धः- अध्युपपन्न: // 336
Page #375
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 337 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशकः सूत्रम् 140 संयमप्रतिपादनम् स्यात्, कोऽसौ?-बाल: अज्ञः रागद्वेषमहामोहाभिभूतान्तकरणः।यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादित्याह-अव्वोच्छिन्नबंधणे इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनं-अष्टप्रकारं कर्म यस्य स तथा, किंच- अणभिक्कत इत्यादि, अनभिक्रान्त:अनतिलङ्गितः संयोगोधनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगोवा येनासावनभिक्रान्तसंयोग: तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञाया:-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमितीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञा बोधि: सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थ:तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीन्नास्ति न भावीति // 139 // एतदेवाह जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओसिया?,से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरंपरियावं च दारुणं पलिछिंदिय बाहिरगंच सोयं, निक्कंमदंसी इह मच्चिएहिं, कम्माणं सफलं दळूण तओ निजाइ वेयवी। सूत्रम् 140 // यस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्त्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् पश्चादपि एष्येऽपि जन्मनि न भावि मध्ये मध्यजन्मनि तस्य कुतः स्यात् इति?, एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तत्प्रच्यवते तस्यापार्द्धपुद्गलपरावर्तेनापिकालेनावश्यं तत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भव एवेति, अथवाऽनिरुद्धेन्द्रियोऽपि आदानस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वत आगामि च दिव्याङ्गनाभोगमनभिकाङ्कतो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह- जस्स नत्थि इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिर्नास्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् // 337 //
Page #376
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 338 // पादनम् भोगान् भावयतो मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात्?, मोहनीयोपशमानैव स्यादित्यर्थः / यस्य तु त्रिकालविषया श्रुतस्कन्धः१ भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह- से हु इत्यादि, हुः यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान् चतुर्थमध्ययन सम्यक्त्वं, प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्ध:- अवगततत्त्वो, यत / चतुर्थोद्देशकः एवम्भूतोऽत एवाह-आरंभोवरए सावधानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः / एतच्चारम्भोपरमणंशोभनमिति दर्शयन्नाह- सूत्रम् 140 सम्म मित्यादि, यदिदंसावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वासम्यक्त्वमेतदित्येवं पश्यत-एवं गृहीत संयमप्रतियूयमिति / किमित्यारम्भोपरमणं सम्यगिति चेदाह- जेण इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः घोरं प्राणसंशयरूपं परितापं शारीरमानसं दारुणं असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात्, किं कृत्वेत्याह- पलिच्छिन्दि इत्यादि, परिच्छिद्य अपनीय, किं तत्?- स्रोत: पापोपादानम्, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किंच-णिक्कम्मदंसी त्यादि, निष्क्रान्तः कर्मणो निष्कर्मा- मोक्षः संवरो वा तं द्रष्टुंशीलमस्येति निष्कर्म्मदर्शी, इहे ति संसारे मर्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् / किमभिसन्धिः स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी वा भवेत् इत्यत आहकम्माणं इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते- बध्यन्त इति कर्माणि- ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्ट्वा, तेषां च फलं-ज्ञानावरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसाच क्षयोपपत्तेरित्यतः कथं कर्मणांसफलत्वं?,नैष दोषो, नात्र प्रकारकात्य॑मभिप्रेतं अपितु द्रव्यकात्य॑म्, तच्चास्त्येव, // 338 //
Page #377
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशकः सूत्रम् 141 संयमप्रतिपादनम् श्रीआचाराङ्गं तथाहि-यद्यपि प्रतिबन्धव्यक्तिन विपाकोदयस्तथाप्यष्टानामपि कर्मणांसामान्येन सोऽस्त्येवेत्यत: कर्मणांसफलत्वमुपलभ्य नियुक्ति ततः, तस्मात्कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत्, कोऽसौ?- वेदविद् श्रीशीला० वृत्तियुतम् वेद्यते सकलं चराचरमनेनेति वेदः-आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ॥१४०॥न केवलस्य ममैवायमभिश्रुतस्कन्धः१ प्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह॥ 339 // जे खलु भो! वीरा ते समिया सहिया सयाजया संथडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चंसि परिचिए साहिस्सामोनाणं वीराणंसमियाणं सहियाणं सयाजयाणं संथडदंसीणं आओवरयाणं अहातहलोयंसमुवेहमाWणाणं किमत्थि उवाही?, पासगस्सन विजइ नत्थि।।सूत्रम् 141 // त्तिबेमि // चतुर्थे चतुर्थः 4-4 // इति सम्यक्त्वाध्ययनम् // 4 // यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च, अधुना तत्फलमुच्यते-जे खलु इत्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमाना: भो इत्यामन्त्रणे वीराः कर्मविदारणसहिष्णव: समिताः समितिभिः सहिता ज्ञानादिभिः सदा यता:सत्संयमेन संथडदंसिणो त्ति निरन्तरदर्शिनःशुभाशुभस्य आत्मोपरता: पापकर्मभ्यो यथा तथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं कर्मलोकं वोपेक्षमाणा:- पश्यन्तःसर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः सत्य मिति ऋतंतप:संयमो वा तत्र परिचिते- स्थिर तस्थुः- स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः वर्तमाने पञ्चदशसुकर्मभूमिषुसङ्खयेयास्तिष्ठन्ति अनागते अनन्ता अपिस्थास्यन्ति, तेषांचातीतानागतवर्तमानानां सत्यवतां ज्ञानमिति तदाह-योऽभिप्रायस्तदहं कथयिष्यामि भवतां शृणुत यूयम्, किम्भूतानां तेषां?- वीराणा मित्यादीनि 0 परिवचिट्ठिसु (प्र०)। 0 परिचितस्थिरे (प्र०)। // 339 //
Page #378
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 340 // विशेषणानि गतार्थानि, किम्भूतं ज्ञानमिति चेदाह-किं प्रश्ने अस्ति विद्यते?, कोऽसौ?- उपाधि: कर्मजनितं विशेषणम्, तद्यथा- नारकस्तैर्यग्योनः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्कय त ऊचुः- पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिन विद्यते, इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति ॥१४१॥गत: सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशको, नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति // ग्रं०६२० // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशक: सूत्रम् 141 संयमप्रति पादनम् // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ चतुर्थममध्ययनं सम्यक्त्वाख्यं समाप्तम् / // 340 //
Page #379
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 341 // अर्थाधिकारः ॥अथ पञ्चममध्ययनं लोकसाराख्यम् // | श्रुतस्कन्धः१ ॥प्रथमोद्देशकः॥ पञ्चममध्ययनं लोकसारः, उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत प्रथमोद्देशकः च ज्ञानम्, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन / नियुक्तिः सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्था |235-237 धिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराह नि०-हिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि। विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ॥२३५॥ नि०- तइए एसो अपरिग्गहोय निव्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पच्चवाया चउत्थंमि // 236 // नि०- हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए। उम्मग्गवजणा छट्ठगंमि तह रागदोसे य॥२३७॥ हिनस्तीति हिंसक: आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थं सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके 1, द्वितीये तु हिंसादिपापस्थानकेभ्यो // 341 // विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतच्चात्रोद्देशके प्रतिपादयिष्यत इति 2, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विणकामभोगश्चेत्ययमर्थाधिकारः 3, चतुर्थे
Page #380
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 342 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्ति : 238 लोकसारयो निक्षेपाः त्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः 4, पञ्चमके तु ह्रदोपमेन साधुना भाव्यम्, यथा हि ह्रदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोतसिकारहित इति, तथा तपः संयमगुप्तयो निःसङ्गताचेत्ययमर्थाधिकारः 5, षष्ठेतून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः 6, इति गाथात्रयार्थः // 235-237 // नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम- आदानपदेन गौणं चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह नि०-आयाणपएणावंति गोण्णनामेण लोगसारुत्ति।लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो॥२३८॥ आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तत्पदंच आदानपदं तेन करणभूतेनावन्तीत्येतन्नाम, अध्ययनादावावन्तीशब्दस्योचारणाद्, गुणैर्निष्पन्नं गौणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य- चतुर्दशरज्ज्वात्मकस्य सार:परमार्थो लोकसार: द्विपदं नामेत्यत: लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा- नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तच्चैतत्- तिरिअं चउरो दोसुं छद्दोसुं अठ्ठ दस य एक्केक्के / बारस दोसुं सोलस दोसुं वीसा च चउसुंतु॥१॥ पुणरवि सोलस दोसुं बारस दोसुं तु हुंति नायव्वा। तिसु दस तिसु अठुच्छ य दोसु दोसुं तु चत्तारि // 2 // ओयरिअ लोअमज्झा चउरो चउरो य सबहिं णेया / तिअ तिअ दुग दुग एक्केक्कगं च जा सत्तमीए उ॥३॥द्रव्यलोकोजीवपुद्गलधर्माधर्माकाशकालात्मकःषद्भिधःभावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यायात्मको वा // 238 // सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यसारप्रतिपादनायाह // 342 //
Page #381
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 343 // नि०- सव्वस्स थूल गुरुए मज्झे देसप्पहाण सरिराई। धण एरंडे वइरे खइरं च जिणा उरालादी॥२३९ / / श्रुतस्कन्धः१ अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासङ्घयं लगनीयम्, सर्वस्वे धनं सारभूतम्, तद्यथा- कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले। पञ्चममध्ययनं लोकसारः, एरण्डः सारः, सारशब्दोऽत्र प्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वा प्रकर्षभूतः, गुरुत्वे वज्रम्, मध्ये खदिरः, देशे प्रथमोद्देशकः आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचित्तोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु नियुक्तिः 239-240 जिनश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्ष: अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्ति लोकसारयो गमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च, आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं निक्षेपाः सारभूतम्, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः // 239 // भावसारप्रतिपादनायाह नि०- भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा। साहणय नाणदंसणसंजमतवसा तहिं पगयं / / 240 // भावे भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलं- अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता फलार्थमारम्भे प्रवर्त्तनं ततः फलावाप्तिः प्रधानम्, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत्?- सिद्धिः, किम्भूताऽसौ?- उत्तमसुखवरिष्ठा उत्तमंच तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखंच उत्तमसुखं तेन वरिष्ठा-2 वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि, तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः // 240 // तस्यैव ज्ञानादेः 0 खरबं प्र० // 43 //
Page #382
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 344 / / श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्तिः 241-242 लोकसारयो निक्षेपाः द्ध्युपायस्य भावसारतांप्रतिपादयन्नाह नि०- लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं। सारो हु नाणदंसणतवचरणगुणा हियट्ठाए॥२४१॥ लोके गृहस्थलोके कुत्सिता: समया: कुसमयाः तेषु च, किम्भूतेषु?- कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हतो, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च- गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नरा: शूराः, क्लीबा: पाषण्डमाश्रिताः॥१॥गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिन इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्त्तते, तथा तीर्थका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिण इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः।। 241 // यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह नि०- चइऊणं संकपयंसारपयमिणं दढेण पित्तव्वं / अत्थि जिओ परमपयं जयणा जा रागदोसेहिं॥ 242 / / त्यक्त्वा प्रोज्झ्य, किं तत्?- शङ्कापदं किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पः शङ्का तस्याः पदं निमित्तकारणं तच्चाहत्प्रोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीति:- सन्देह इत्येतद्रूपंतच्छङ्कापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन- अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यम्, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति- अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणम्, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीव: शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहट्यणु // 344 //
Page #383
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 345 // कादिस्कन्धहेतवः सन्ति, एवमास्रवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यभावित्वादाद्यं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति- परमं च तत्पदं च परमपदम्, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षःशुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवासावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति- यतना यत्नो रागद्वेषेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति / तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः // 242 // ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाह नि०- लोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो? / तस्स य सारो सारंजइ जाणसि पुच्छिओसाह // 243 // लोकस्य चतुर्दशरज्ज्वात्मकस्य कः सार:?, तस्यापि सारस्य कोऽपरः सार:?, तस्यापि सारसारस्य सारं यदि जानासि ततः मया कथयेति गाथार्थः / / 243 // प्रश्नप्रतिवचनार्थमाह नि०-लोगस्स सार धम्मो धम्मपि य नाणसारियं बिंति / नाणं संजमसारं संजमसारंच निव्वाणं // 244 // समस्तस्यापिलोकस्य तावद्धर्म:सारो, धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारम्, संयमस्यापि सारभूतं निर्वाणमिति गाथार्थः॥ 244 // उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारस्स अंतो, जओ से मारस्स अंतो तओ से दूरे, नेव से अंतो नेव दूरे। सूत्रम् 142 // आवन्ती त्ति यावन्तोजीवा मनुष्या असंयता वा स्युः, केआवंति त्ति केचन लोके चतुर्दशरज्ज्वात्मके गृहस्थान्यतीर्थिकलोके श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्तिः 243-244 लोकसारयो निक्षेपाः सूत्रम् 142 अविरतानां काममार ससारा // 345 //
Page #384
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 346 // काममार वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधं-अनेकप्रकारं विषयाभिलाषितयापरामशन्ति उपतापयन्ति, दण्डकशताडनादिभि श्रुतस्कन्धः१ र्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति- अर्थाय अर्थार्थं अर्थाद्वा अर्थ:- प्रयोजनं धर्मार्थकामरूपम्, कर्मणि पञ्चममध्ययन लोकसारः, ल्यब्लोपे, पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचार्थं पृथिवीकायं समारभन्ते, प्रथमोद्देशकः अर्थार्थं कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगंवाच्यम्, अनर्थाद्वा प्रयोजनमनुद्दिश्यैव तच्छील-8 सूत्रम् 142 अविरतानां तयैव मृगयाद्याः प्राण्युपघातकारिणी: क्रियाः कुर्वन्ति, तदेवमादनाद्वा प्राणिनो हत्वा एतेष्वेव षड्जीवनिकायस्थानेषु विविधं अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपघातकारिणः परामशन्ति, तान् संसाराः प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्णं / विपरामृशन्ति- अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति जावंति केइ लोए छक्कायवहं समारभंति अट्ठाए अणट्ठाए वा इत्यादि, 0गतार्थम्, स्याद्- असौ किमर्थमेवंविधानि कर्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते?, तदुच्यते- गुरू से कामा से तस्यापरमार्थविदः काम्यन्त इति कामा:- शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लङ्घयितुं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच्च यत्स्यात्तदाह- ततः षड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाच्चासौ मरणं मार:- आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मज्जनोन्मज्जनरूपान्न मुच्यते / ततः किमपरमित्याह- जओ से इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ दूरे परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्च मारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे / यस्मादसौ कामगुरुस्तदुरुत्वान्मारान्तर्वर्ती तदन्तर्वति // 346 //
Page #385
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 347 // काममार त्वात्किम्भूतो भवतीत्यत आह-नेव से इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा श्रुतस्कन्धः१| यस्य गुरवः कामा:स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-णेव से इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वा- पञ्चममध्ययन लोकसारः, त्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्मस्थितिकत्वात्, चारित्रावाप्तावपि नैवान्त व प्रथमोद्देशकः च दूरे इत्येतच्छक्यते वक्तुम्, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्त्तते / सूत्रम् 143 अविरतानां इत्याशङ्कयाह-णेव से इत्यादि, नैवासौ संसारान्त: घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्भावादिति॥१४२ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्व: संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराइंकम्माईबाले पकुवमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गन्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो॥सूत्रम् 143 // से पासई त्यादि, सः अपगतमिथ्यात्वपटल: सम्यक्त्वप्रभावावगतसंसारासारः पश्यति दृशिरुपलब्धिक्रिय इत्यत उपलभतेअवगच्छति, किं तत्?- फुसियमिव त्ति कुशाग्रोदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-पणुन्न मित्यादि, प्रणुन्नं- अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं- प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव निपतितम्, दार्टान्तिकं दर्शयति- एव मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिक एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्क्षति अतो बालग्रहणम्, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालेऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अत: परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति / परमार्थमजानंश्च यत्कुर्यात्तदाह- कूराणि इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि कर्माणिक // 347 //
Page #386
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 348 // श्रुतस्कन्धः 1 पञ्चममध्ययन लोकसारः, प्रथमोद्देशकः सूत्रम् 144 अविरताना काममारसंसारा: अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्टादश वा पापस्थानानि बालः अज्ञः प्रकर्षेण कुर्वाणः, कर्जभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तत्क्रियाफलविपाकं दर्शयति-तेन क्रूरकर्मविपाकापादितेन दुःखेन मूढः किंकर्त्तव्यताऽऽकुल:, केन कृतेन ममैतदुःखमुपशमंयायादिति मोहमोहितो विपर्यासमुपैति- यदेव प्राण्युपघातादिदुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति। किंच-मोहेण इत्यादि, 'मोहः' अज्ञानं मोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितःसन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपिजन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽ-8 भिधीयते- एत्थ इत्यादि, अत्र अस्मिन्ननन्तरोक्ते मोहे मोहकार्ये गर्भमरणादिके पौन:पुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथं पुनः संसारे न बम्भ्रम्यात्?, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?, विशिष्टज्ञानोत्पत्ते:, सैव कुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वम्, तथाहि- मोहाऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तम्, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्तान तावत्कर्मशमनाय प्रवृत्ति: स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति // 143 // आह च संसयं परिआणओसंसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ / सूत्रम् 144 / / संसय मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य 0 विशिष्टज्ञानादित्याह (प्र०)। // 348 //
Page #387
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 349 // काममारसंसाराः प्रवृत्त्यङ्गत्वात् / अनर्थस्तु संसारः संसारकारणं च, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात्, अत: श्रुतस्कन्धः१ संशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्ति: स्यादित्येतदेव परमार्थत: संसारपरिज्ञानमिति दर्शयति-तेन संशयं परिजान पञ्चममध्ययनं लोकसारः, ता संसारश्चतुर्गतिकस्तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु प्रथमोद्देशकः परिहतमिति, यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह-संसयं इत्यादि, संशयं' सन्देहं द्विविधमप्य- सूत्रम् 145 अविरतानां परिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति // 144 // कुत: पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्यविरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह जे छेए से सागारियं न सेवइ, कट्ठएवमवियाणओ बिइया मंदस्स बालया, (जे खलु विसए सेवइ सेवित्ता वा नालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परंसएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जा) लद्धा हुरत्था पडिलेहाए आगमित्ता आणविजा अणासेवणय त्ति बेमि॥सूत्रम् 145 // जे छेए इत्यादि यश्छेको- निपुण उपलब्धपुण्यपाप: स सागारियं ति मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पार्श्वस्थादिस्तत्सेवते,सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह- कटु / इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुदिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याहबिइया इत्यादि, मन्दस्य अबुद्धिमत एकमकार्यासेवनमियं बालता- अज्ञानता, द्वितीया तदपह्नवनं मृषावादस्तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति- जे खलु विसए सेवई सेवित्ता वा णालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं , // 349 //
Page #388
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 350 // सएण वा दोसेण पाविठ्ठयरेण वा दोसेण उवलिंपिज्ज त्ति सुगमम् / यद्येवं ततः किं कुर्यादित्याह- लद्धा हु इत्यादि, लब्धानपि श्रुतस्कन्धः 1 कामान् हुरत्थे त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागम:सुब्ब्यत्ययेन पञ्चममध्ययनं लोकसारः, द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते-अभिलष्यन्त इत्यर्थाः- शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण प्रत्युपेक्ष्य / प्रथमोद्देशकः पर्यालोच्य तत:आगम्य ज्ञात्वा दुरन्तंशब्दादिविषयानुषङ्गम्, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति- तदनासेवनतया / सूत्रम् 146 चारशब्दस्य परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः। निक्षेपादिः शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति // 145 // एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह__पासह एगे रूवेसु गिद्धे परिणिज्जमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसुचेव आरंभजीवी, इत्थवि बाले परिपच्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्ठियवायंपवयमाणे, मा मे केइ अदक्खू अन्नाणपमायदोसेणं, सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव! कंमकोविया जे अणुवरया अविनाए पलिमुक्खमाहु आवट्टमेव अणुपरियटुंति // 146 // तिबेमि // लोकसारे प्रथमोद्देशकः 5-1 // पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, रूपेषु रूपादिष्विन्द्रियविषयेषु नि:सारकटुफलेषु गृद्धान् अध्युपपन्नान्सत इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषुवा परिणीयमानान् प्राणिन इति / ते च विषयगृध्नव इन्द्रियवशगा: संसारार्णवे किमाप्नुयुरित्याह- एत्थ फासे इत्यादि, अत्र अस्मिन् संसारे हृषीकवशग: सन् कर्मपरिणतिरूपान् स्पर्शान् पौन:पुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति। पाठान्तरं वा // 350 //
Page #389
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्ति| श्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 351 // एत्थ मोहे पुणो पुणो अत्र अस्मिन् संसारे मोहे अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति / कोऽसावेवम्भूतः स्यादित्यत आह- श्रुतस्कन्धः१ आवंती त्यादि, यावन्त: केचन लोकेगृहस्थलोके आरम्भजीविन:सावद्यानुष्ठानस्थितिकाः, ते पौन: पुन्येन दुःखान्यनुभवेयुरिति पञ्चममध्ययनं लोकसारः, येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तद्दुःखभाजिन इति दर्शयति- एएसु इत्यादि, ‘एतेषु' सावद्यारम्भप्रवृत्तेषु प्रथमोद्देशकः गृहस्थेषु शरीरयापनार्थं वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा आरम्भजीवीसावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति / आस्तां सूत्रम् 146 चारशब्दस्य तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेश्यमवाप्य सम्यक्त्वरत्नं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलता निक्षेपादिः मनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह- एत्थवि बाले इत्यादि, अत्र अस्मिन्नप्यर्हत्प्रणीतसंयमाभ्युपगमे / बालोरागद्वेषाकुलितः परितप्यमानः परिपच्यमानोवा विषयपिपासया रमते, कैः?- पापैः कर्मभिः, विषयार्थं सावधानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह- असरण मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमान: सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छातमिस्राच्छादितदृष्टिर्विपर्यस्यन् भूयो भूयो नानारूपा वेदना अनुभवेदिति / आसतां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासा स्तांस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह- इहमेगेसि मित्यादि, ‘इह' मनुष्यलोके एकेषां न सर्वेषाम्, चरणं चर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् / प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणम्, भावतस्तु अप्रशस्ता न विद्यते, सा हिरागद्वेषविराहाद्भवति, न च तद्रहितस्याप्रशस्ततेति। प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य १चैकाकिनःसङ्कादिकार्यनिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुत्पन्नज्ञानानां ®च्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् (मु०)। // 351 //
Page #390
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 352 // चारशब्दस्य तीर्थकृतांप्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणम्, तद्यथा- पूर्वदेशे धान्यपूरकाभिधाने श्रुतस्कन्धः१ सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसदृशविग्रहः षष्ठभक्तेन तद्वामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगह्वरे पञ्चममध्ययन लोकसारः, अष्टमभक्तेन तपःकर्मणाऽऽतापनां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्त्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः प्रथमोद्देशक: सपर्ययोपतिष्ठते,सच तथा लोकेन पूज्यमानोवाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणोजनमूचे-मत्तोऽपि गिरिपरिसरातापी नियुक्ति: 245 दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद्, दुष्करंच परगुणो निक्षेपादिः त्कीर्तनमिति कृत्वा तस्यापि सपर्यादिकं व्यधात्, तदेवमाभ्यां पूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया , दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति। तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह नि०- चारो चरिया चरणं एगटुं वंजणं तहिं छक्कं / दव्वं तु दारुसंकम जलथलचाराइयं बहुहा॥२४५॥ __ चार इति चर गतिभक्षणयोः भावे घञ्, चर्येति गदमदचरयमश्चानुपसर्गे (पा० 3-1-100) इत्यनेन कर्मणि भावे वा यत्, चरणमिति वा, भावेल्युट, एक:- अभिन्नोऽर्थोऽस्येत्येकार्थम्, किं तत्? - व्यञ्जनं व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनंशब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थम्, एकार्थत्वाच्च न पृथग निक्षेपः, तत्र चारनिक्षेपे षट्कम् , चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारंगाथाशकलेन // 352 // दर्शयति- दव्वं तु त्ति तुशब्दः पुन:शब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसङ्कमजलस्थलचारौ तावादी यस्य तद्दारुसमजलस्थलचारादिकं बहुधा अनेकधा, तत्र दारुसङ्कमोजले सेत्वादिः क्रियते, स्थलेवा गर्त्तलङ्घना
Page #391
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 353 // दिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्क्त्यादिरिति, यद्यद्देशाद्देशान्तरा श्रुतस्कन्ध:१ वाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः // 245 // साम्प्रतं क्षेत्रादिकमाह पञ्चममध्ययन लोकसारः, नि०-खित्तं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदसणचरणं तु पसत्थमपसत्थं // 246 // प्रथमोद्देशकः क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स नियुक्तिः 246-248 कालचारः, भावे तु द्विधा चरणं- प्रशस्तमप्रशस्तंच, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तंगृहस्थान्यतीर्थिकाणा चारशब्दस्य मिति गाथार्थः / / 246 // तदेवं सामान्यतो द्रव्यादिकं चारं प्रदर्श्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण निक्षेपादिः दर्शयितुमाह नि०-लोगे चउव्विहंमी समणस्स चउव्विहो कहंचारो?! होई धिई अहिगारो विसेसओ खित्तकालेसुं॥२४७॥ लोके चतुर्विधे द्रव्यक्षेत्रकालभावरूपे श्रमणस्य श्राम्यतीति श्रमणो- यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद्?, इति प्रश्ने निर्वचनमाह- भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेग: कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यम्, भावेऽप्याक्रोशोपहसनादौ / नोद्दीपितव्यम्, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात् // 247 / / पुनरपि। द्रव्यादिकं विशेषतो यतेश्चारमाह // 353 // ___ नि०- पावोवरए अपरिग्गहे अगुरुकुलनिसेवए जुत्ते। उम्मग्गवजए रागदोसविरए य से विहरे // 248 // पापोपरत: पापात्-पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरत: पापोपरतः, तथा न विद्यते परिग्रहोऽ
Page #392
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 354 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्ति: 248 चारशब्दस्य निक्षेपादिः स्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह- उद्गतो मार्गादुन्मार्गः- अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्- संयमानुष्ठानं कुर्यादिति, गता नियुक्तिः / साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूत: स्यादित्याह-से बहुकोहे इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवर्येकचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानोमानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजा:-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पा:- कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्यावाच्येति, स एवम्भूतः किमवस्थ:स्यादित्याह- आसव इत्यादि, आम्रवा:- हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह-उट्ठिय इत्यादि, धर्माचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तंप्रवदन् , तीर्थकोऽप्येवमाह- यथा अहमपि प्रव्रजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति / स चोत्थितवादी आम्रवेषु प्रवर्त्तमान आजीविकाभयात् कथं प्रवर्तत इत्याह- मा मे इत्यादि, मा मां केचन अन्येऽद्राक्षुरवद्यकारिणमित्यत: प्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति / किं च-सयय मित्यादि, 'सततं' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा धर्मं श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः / यद्येवं ततः किमित्याह- अट्टा इत्यादि, आर्ता विषयकषायैः प्रजायन्त इति प्रजा:-जन्तवः हे मानव!, // 354 //
Page #393
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 355 // श्रुतस्कन्धः 1 पश्चममध्ययन लोकसारः, द्वितीयोद्देशकः सूत्रम् 147 मुनिभावः मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणम्, कर्मणि अष्टप्रकारे बिभत्सिते कोविदाः कुशलाः, न धर्मानुष्ठान इति, के पुनस्ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति?, अत आह-जे अणुवरया इत्यादि, ये केचनानिर्दिष्टस्वरूपा: 'अनुपरताः' पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमाप्नुयुरित्याह- आवटें इत्यादि, भावावर्त्तः- संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्त्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 248 // इति लोकसाराध्ययने प्रथमोद्देशकः॥५-१॥ ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्त : प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावधानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसी एस मग्गे आरिएहिं पवेइए, उट्ठिए नोपमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे , पुट्ठोफासे विपणुन्नए।सूत्रम् 147 // (c) अणवययाणे (प्र०)। // 355 //
Page #394
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 356 // यावन्त: केचन लोके मनुष्यलोके अनारम्भजीविनः आरम्भः- सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च आदाणे निक्खेवेल श्रुतस्कन्धः 1 भासुस्सग्गे अठाणगमणाई। सव्वो पमत्तजोगो समणस्सवि होइ आरंभो॥१॥तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलमेषामिति पञ्चममध्ययनं लोकसारः, अनारम्भजीविनो यतयः समस्तारम्भनिवृत्तास्तेष्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, द्वितीयोद्देशकः एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति न | सूत्रम् 147 | मुनिभाव: / यद्येवं ततः किमित्याह- अत्र अस्मिन् सावद्यारम्भे कर्तव्ये उपरतः सङ्कचितगात्रः, अत्र वाऽऽर्हते धर्मे व्यवस्थित उपरतः | पापारम्भात्, किं कुर्यात् स?- तत् सावद्यानुष्ठानायातं कर्म झोषयन् क्षपयन् मुनिभावं भजत इति / किमभिसन्धायात्रोपरतः स्यादित्याह- अयं संधी इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, यथा पश्य मृगोधावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरिति प्रथमा कृतेति, अय मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मन्यवस्थापितमद्राक्षीद्भवानित्यत: क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् / कश्चन प्रमत्तः स्यादित्याह-जे इमस्स इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रह:-औदारिकं शरीरं तस्य अयं वार्त्तमानिकक्षण: एवम्भूतः सुखदुःखान्यतररूपश्च गत: एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशील: सोऽन्वेषी सदाऽप्रमत्तः स्यादिति / स्वमनीषिकापरिहारार्थमाह- एस मग्गे 8 इत्यादि, ‘एषः' अनन्तरोक्तो 'मार्गो' मोक्षपथः आर्यैः सर्वहेयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा "आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादौ / सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्यारम्भः / / 1 / / // 356 //
Page #395
--------------------------------------------------------------------------
________________ श्रीआचाराडू नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 357 // वेदित:- कथितः प्रवेदित इति / न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह- उठ्ठिए इत्यादि, सन्धिमधि- श्रुतस्कन्धः१ गम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत् / किं चापरमधिगम्येत्याह- जाणित्तु इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं / पञ्चममध्ययनं लोकसारः, तदुपादानं वा कर्म तथा प्रत्येकं सातं च-मनआह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् / न केवलं दुःखं कर्म वा प्रत्येकम्, द्वितीयोद्देशकः तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो इत्यादि, पृथग्- भिन्न: छन्द:- अभिप्रायो येषां ते / सूत्रम् 148 मुनिभाव: पृथक्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, इहे ति संसारे संज्ञिलोकेवा, के ते?- मानवा: मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह- पुढो इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितम्, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति। एतन्मत्वा किं कुर्यादित्याह-से इत्यादि, 'सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन्, नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वंतस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् / एतद्विधायी च किमपरं कुर्यादित्याह- पुट्ठो इत्यादि, स पञ्चमहाव्रतव्यवस्थित: सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यत: स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः। संसारासारभावनादिभिः प्रेरयेत्, तत्प्रेरणंच सम्यक्सहनम्, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदिति यावत् // 147 // यो हि सम्यक्करणतया परीषहान् सहेत स किंगुण: स्यादित्याह एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से // 357 //
Page #396
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 358 // पुट्विंपेयंपच्छापेयंभेउरधम्मं विद्धंसणधम्ममधुवं अणिइयं असासयंचयावचइयं विप्परिणामधम्म, पासह एयरूवसंधिं। सूत्रम् 148 श्रुतस्कन्ध:१ पश्चममध्ययन लोकसारः, एषः अनन्तरोक्तो यः परीषहाणां प्रणोदकः समिया सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता पर्याय: द्वितीयोद्देशकः प्रव्रज्या सम्यक् शमितया वा पर्याय:- प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिःस सम्यक्पर्याय: शमितापर्यायो वा व्याख्यातो नापर सूत्रम् 148 इति / तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह- जे असत्ता इत्यादि, येऽपाकृतमदनतया मुनिभाव: समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारताः उदाहु कदाचित्तान् तथाभूतान् साधून् आतङ्का आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशन्ति अभिभवन्ति पीडयन्ति / यदि नामैवं ततः किमित्याहइति उदाहुइत्यादि, 'इति'एतद्वक्ष्यमाणमुदाहृतवान्- व्याकृतवान्, कोऽसौ?- धीरोधी:-बुद्धिस्तया राजते,सच तीर्थकृद्गणधरो वा, किं तदुदाहृतवान्?- तैरातङ्कः स्पृष्टः सन् तान् स्पर्शान्- दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्- सहेत / किमाकलय्येत्याह- से पुत्व मित्यादि, स स्पृष्टः पीडित: आशुकारिभिरातबॅरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यम्, पश्चादप्येतन्मयैव सहनीयम्, यतः संसारोदरविवरवर्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादितास्ते रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यं नान्यथा तन्मोक्षः, 8 0-0-0-0 कर्मबन्धश्चतुर्विधः, तद्यथा-प्रकृतिबन्धः 1 स्थितिबन्ध: 2 अनुभागबन्धः 3 प्रदेशबन्ध: 4, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीयाद्यन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पञ्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिा त्रिन-8 वतिर्वा त्र्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिबन्धः / स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोट्य उत्कृष्टा 2 // 358 //
Page #397
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 359 // अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तंच-स्वकृतपरिणतानां श्रुतस्कन्धः१ दुर्नयानां विपाकः, पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य / स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते // 1 // पञ्चममध्ययनं लोकसारः, अपि च- एतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाडुपबृंहितं मृन्मयामघटादपि नि:सारतरं सर्वथा सदा विशराविति द्वितीयोद्देशकः| दर्शयन्नाह- भेदुरधम्म मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-भेदुरधम्म' मित्यादि, सूत्रम् 148 मुनिभावः स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भेदुरधर्मम्, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुर:प्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरम्, तथा विध्वंसनधर्मं पाणिपदाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावित त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवम्, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतम्, तथेष्टाहारोपभोगतया धृत्यु - स्थितिः, मोहनीये सप्ततिकोटाकोट्यः, नामगोत्रयोविंशतिः, आयुषि 33 सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुद्गलेषु- जो रसो अणुभागो वुच्चइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो अणुभागबंधो स्थितिः, मोहनीये सप्ततिकोटाकोट्यः, नामगोत्रयोविंशतिः, आयुषि 33 सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः,8 वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुद्गलेषु- जो रसो अणुभागो वुच्चइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो अणुभागबंधो समत्तो / प्रदेशा:-कर्मवर्गणास्कन्धा: तेषां बन्ध: जीवप्रदेशैः समं वयय:पिण्डवत्क्षीरनीरसम्बन्धवद्वा, उक्तंच - जीवकर्मप्रदेशानां, य:8 सम्बन्ध: परस्परम् / कृशानुलोहवद्धेतोः, ते बन्धं जगदुर्बुधाः / / 1 // स्पृष्टबद्धनिधत्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहि-समूहगताय:सूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचिसम्बन्धवद्बद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवन्निधत्तकर्मबन्धः, अग्निध्मातसूचिकासमवायमेलकवनिकाचितकर्मबन्धः। BOच्छिरोऽक्ष्युरःप्रभृत्य (प्र०)। // 359 //
Page #398
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 360 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, द्वितीयोद्देशकः सूत्रम् 149 मुनिभाव: पष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयस्तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, अत एव विविधः परिणामः-अन्यथाभावात्मको धर्म:-स्वभावो यस्य तद्विपरिणामधर्मम् / यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह- पासह इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धिम्, भिदुरधर्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभावसरात्मकम्, दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति // 148 // एतत्पश्यतश्च यत्स्यात्तदाह समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्तिबेमि।।सूत्रम् 149 // ___ सम्यगुत्प्रेक्षमाणस्य पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किंच- आङ्- अभिविधौ समस्तपापारम्भेभ्य आत्मा आयत्यते- आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनं ज्ञानादित्रयं एकं- अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च- इह शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य नास्ति न विद्यते, कोऽसौ?- मार्गो नरकतिर्यमनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तम्, यदिवा तस्मिन्नेव जन्मनि समस्तकर्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य // 149 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् सुधर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, नस्वमतिविरचनेनेति। विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतं 'अविरतवादी परिग्रहवानि ति यदुक्तं तत्प्रतिपादयन्नाह 0 पूर्वोक्तरूपसन्धिम् (प्र०)। // 360 //
Page #399
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 361 // आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुंवा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसुचेव परिग्गहावंती, श्रुतस्कन्धः१ एतदेव एगेसिं महब्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ।।सूत्रम् 150 // पञ्चममध्ययन लोकसारः, यावन्त: केचन लोके परिग्रहवन्तः परिग्रहयुक्ताः स्युस्त एवम्भूतपरिग्रहसद्भावादित्याह-से अप्पंवा इत्यादि, तद्रव्यं यत्परिगृह्यते * द्वितीयोद्देशकः तदल्पंवा-स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि सूत्रम् 150 मुनिभावः प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति / एतेन च परिग्रहण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सुगृहस्थेष्वन्तर्वर्त्तिनो वतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूछ| कुवन्तः परिग्रहवन्तो भवन्ति, यथा वा विरतो विरतिवादंवदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् / यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बरा: सरजस्कबोटिकादयोऽपरिग्रहा: स्युः, तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाबोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्तशःशरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानम्, किं दिगम्बराग्रहग्रहेणेति / एतच्चाल्पादिपरिग्रहण परिग्रहवत्त्वमपरिग्रहाभिमानिनांचाहारशरीरादिकं महतेऽनायेति दर्शयन्नाह- एतदेवे त्यादि, एतदेवअल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां- परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे 7 स्युस्तत(त्र) (मु०)। भवन्ति तथा चाविरतो (मु०)। // 361 //
Page #400
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 362 // सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुजानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयम्, तथैतद्धर्मशरीरं समस्ता-8 श्रुतस्कन्धः१| च्छादनाभावाद्वीभत्सं परेषां महाभयम्, तन्निरवद्यविधिपालनाभावाच्च महाभयमिति / यतः परिग्रहो महाभयमतोऽपदिश्यते पचममध्ययन लोकसारः, लोग इत्यादि, 'लोकस्य' असंयतलोकस्य वित्तं द्रव्यमल्पादिविशेषणविशिष्टम्, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, द्वितीयोद्देशकः लोकवित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया सूत्रम् 151 परिहरेत् / तत्परिहर्तुश्च यत्स्यात्तदाह-एए संगे इत्यादि, ‘एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा अविजानतः मुनिभाव: अकुर्वाणस्य तत्परिग्रहजनितं महाभयं न स्यात् / / 150 // किंच से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खूविपरिक्कमा, एएसुचेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयंच मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिवए, एयं मोणं सम्मं अणुवासिज्जासि // सूत्रम् १५१॥त्तिबेमि // लोकसाराध्ययने द्वितीयोद्देशक:५-२॥ से तस्य परिग्रहपरिहर्तुः सुष्ठ प्रतिबद्धं सुप्रतिबद्धं सुष्पनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा हे पुरुष! मानव! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिर्वा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति / अथ किमर्थं पराक्रमणोपदेश इत्यत आह- एएसुचेवे त्यादि, य इमे परिग्रहविरता: परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्यं तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह- से सुअं च मे इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि
Page #401
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ / / 363 // च्छूतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितम्, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा अध्यात्मन्येव ब्रह्मचर्ये व्यवस्थितस्यैवेति / किं च- इत्थ इत्यादि, अत्र अस्मिन् / परिग्रहे जिघृक्षिते विरतः, कोऽसौ?-नास्यागारं- गृहं विद्यत इत्यनगारः, स एवम्भूतो दीर्घरात्रं यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् तितिक्षेत सहेत / पुनरप्युपदेशदानायाह- पमत्ते इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्बहिर्द्धर्माद्व्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् / दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति / किं च- एय मित्यादि, ‘एतत् पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं- सर्वज्ञोक्तं सम्यग् अनुवासयेः प्रतिपालयेः इति अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 151 // इति लोकसाराध्ययने द्वितीयोद्देशकः // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशकः सूत्रम् 152 अपरिग्रहस्वरूपः ॥पञ्चमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते- अस्य चायमभिसम्बन्धः-इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं // सूत्रम् 152 // 8 // 363 // यावन्त: केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेव षट्स जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति / स्यात्- कथमपरिग्रहभावः स्यादित्याह-सोच्चा इत्यादिवइ
Page #402
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशक: सूत्रम् 152 अपरिग्रहस्वरूप: श्रीआचाराति सुब्ब्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी मर्यादाव्यवस्थितः सश्रुतिको नियुक्ति- हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रह-8 श्रीशीला० वृत्तियुतम् परित्यागादपरिग्रहो भवति / स्यादेतत्- कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?,8 श्रुतस्कन्धः१ उच्यते, धर्मकथाऽवसरे, किम्भूतस्तै: पुनर्धर्म:प्रवेदित इत्यारेकापनोदार्थमाह-समिय त्ति 'समता' समशत्रुमित्रता तयाऽऽय-8 / / 364 // र्द्धर्मः प्रवेदित इति, उक्तं च जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति / संथुणइ जो अजिंदति महेसिणो तत्थ समभावा // 1 // यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तं जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मो वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्म: प्रज्ञापित इतियावत् / स्याद्- अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्य-8 तस्तव्यदासार्थ भगवानेवाह जहेत्थे त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह- यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः झोसिओत्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेतिसन्धिः- अष्टप्रकारकर्मसन्ततिरूपः स झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहित: स एव मोक्षमार्गो नापर इत्येतदेवाह- यथाऽत्र मया सन्धिोषितः एवमन्यत्र- अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः-कर्मसन्ततिरूप: दुझेष्यो भवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्तत: किमित्याह- यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण 0'वई'त्ति (मु०)। 0 यश्चन्दनेन बाहू आलिम्पति वास्या वा तक्ष्णोति / संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः // 1 //
Page #403
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 365 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशकः सूत्रम् 153 अपरिग्रहस्वरूप: तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुःसंयमानुष्ठाने तपसि च वीर्यं नो निहन्यात् नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म / / 152 // कश्चैवम्भूतः स्यादित्याह जे पुव्वुट्ठाई नो पच्छानिवाई, जे पुव्वुट्टाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति॥सूत्रम् 153 // यः कश्चिद्विदितसंसारस्वभावतया धर्माचरणैकप्रवणमना: पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः 8 सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः। द्वितीयभङ्गसूत्रेणैव दर्शयन्नाहपूर्वमुत्थातुंशीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति / तृतीयभङ्गस्य चाभावादनुपादानम्, स चायं- जे नो पुव्वुट्ठायी पच्छानिवाती, तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति। चतुर्थभङ्गदर्शनाय त्वाह-योहिनोपूर्वोत्थायी पश्चान्निपातीति सोऽविरत एव गृहस्थःसन्नोत्थायीभवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनाभावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति। ननु च गृहस्था एव चतुर्थभङ्गपतितायुक्ता वक्तुम्, तथाहि-तेषांसावधयोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः,शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह-सोऽपिशाक्यादिर्गण: पञ्चमहाव्रतभारारोपणाभावेन सावद्य // 36
Page #404
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 366 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशक: सूत्रम् 154 अपरिग्रहस्वरूप: रायमाह योगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नो पश्चान्निपातीत्यतस्तादृश एव- गृहस्थतुल्य एव स्याद्, आम्रवद्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिनृपमारकवत् / अन्येऽपियेसावद्यानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह-8 येऽपि स्वयूथ्या: पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वाश्रिता अन्वेषयन्ति / वा तेऽपि गृहस्थतुल्या एव भवेयुः॥१५३॥ स्वमनीषिकापरिहारार्थमाह एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे ___ अझंझे, इमेण चेव जुज्झाहि,किं ते जुज्झेण बज्झओ? // सूत्रम् 154 // एतद् यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन नियाय त्ति ज्ञात्वा मुनिना तीर्थकृता प्रवेदितं कथितम् / इदं चान्यत्प्रवेदितमित्याह- इह अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितःसन् आज्ञा तीर्थकरोपदेशमाकानितुंशीलमस्येत्याज्ञाकासीआगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः?- पण्डित: सदसद्विवेकज्ञः अस्निह: स्नेहरहितः / रागद्वेषविमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह- पूर्वरात्रं- रात्रे: प्रथमो यामोऽपररात्रं- रात्रे: पाश्चात्यः एतद्यामद्वयमपि यतमानः सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् / किं च- सदा सर्वकालं शीलं अष्टादशभेदसहस्रसङ्गयं संयम वा यदिवा चतुर्दाशीलं-महाव्रतसमाधानं तिम्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् / कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील (r) विप्रमुक्तो (प्र०)। // 366 //
Page #405
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 367 // स्वरूपः निव्रतानां च नरकादिपातविपाकमाकागमात्, भवेत् स्यात् अकाम इच्छामदनकामरहित इति, तथा नास्य झञ्झा माया श्रुतस्कन्ध:१ लोभेच्छा वा विद्यत इत्यझञ्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदय:प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं पञ्चममध्ययनं लोकसारः, भवति-धर्मं श्रुत्वा स्यात् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः | तृतीयोद्देशक: स्यात् अहिंसकःसत्यवादीत्याद्यपि द्रष्टव्यम्। ननु चान्यज्जीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाण- सूत्रम् 155 अपरिग्रहस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्ध्ये, न मे कर्मक्षयार्थं प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाहअनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन?, अन्तरारिषवर्गकर्मरिपुजयाद्वा सर्वंसेत्स्यति भवतो, नातोऽप्यपरंदुष्करमस्तीति // 154 // किंत्वियमेवसामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि। दुष्प्रापेति दर्शयितुमाह जुद्धारिहं खलु दुल्लहं, जहित्थ कुसलेहिं परिनाविवेगे भासिए, चुए हु बाले गन्भाइसु रज्जइ, अस्सिं चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो पगन्भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सबलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु॥सूत्रम् 155 // एतदौदारिकं शरीरं भावयुद्धार्हम्, खलुरवधारणे, स च भिन्नक्रमो, दुर्लभमेव- दुष्प्रापमेव, उक्तं च- ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् // 1 // इत्यादि, पाठान्तरं वा जुद्धारियं च दुल्लहं तत्रानार्य / // 367 //
Page #406
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 368 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशकः सूत्रम् 155 अपरिग्रहस्वरूप: सङ्गामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्ध्यस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः। तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत्, कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरोन सेत्स्यत्येव, किमित्येवं यत आह-यथा येन प्रकारेण अत्र अस्मिन् संसारे कुशलैः तीर्थकृद्भिः परिज्ञाविवेकः परिज्ञानविशिष्टता, कस्यचित् कोऽप्यध्यवसाय: संसारवैचित्र्यहेतुः भाषितः प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति / तदेव परिज्ञाननानात्वं दर्शयन्नाह- लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्मं पुनरपि कर्मोदयात्तस्मात् च्युतो बालः अज्ञः गर्भादिषु रज्यते गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गायमुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्माच्च्युतस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, रिजइ त्ति वा क्वचित्पाठः, रीयते- गच्छतीत्यर्थः। स्यात्- क्वोक्तमिदं? यत् प्राग व्यावर्णितमित्याह- अस्मिन्नि ति आर्हते प्रवचने ‘एतत्' पूर्वोक्तं प्रकर्षणोच्यते प्रोच्यते / एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह- रूपे चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ क्षणे प्रवर्त्तते, क्षणु हिंसायां' क्षणनं क्षणोहिंसा तस्यां प्रवर्त्तते, वाशब्दादन्यत्र वानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानम्, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति / बालो रूपादिविषयनिमित्तं धर्माच्च्युतः सन् गर्भादिषु रज्यते, अत्रार्हते मार्गे इदमुच्यते, यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः स्यादित्याहस जितेन्द्रियो, हुरवधारणे, स एवैक:- अद्वितीयो मुनिः जगत्त्रयमन्ता संविद्धपथः सम्यग्विद्धस्ताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, संविद्धभये त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो
Page #407
--------------------------------------------------------------------------
________________ | श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || // 369 // निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः / किं च-अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु / श्रुतस्कन्ध:१ प्रवृत्तं लोकं गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनोद्देशिकसचिताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वा आत्मानं पञ्चममध्ययन लोकसारः, निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति।लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह- इति पूर्वोक्तैर्हेतुभिर्यद्बद्धं तृतीयोद्देशकः कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् / कथं परिहरतीत्याह-स कर्मपरिहर्ता सूत्रम् 155 अपरिग्रहकायवाङ्मनोभिर्न हिनस्ति जन्तून् न घातयत्यपरै प्यनुमन्यते / किं च- पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकार स्वरूप: वा संयमं करोति संयमयति, आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति / किंच-नो पगब्भइ गल्भधाष्टये असंयमकर्मसु प्रवृत्तः सन्न प्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिह्वेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति। किमाकलय्यैतत्कुर्यादित्याह- उत्प्रेक्षमाण: अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यत: प्राणिनो न हिंस्यादिति / प्राणिनां प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्ण:-साधुकारस्तदादेशी वर्णादेशी वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपः संयमादिकमप्यारम्भं यश:कीर्त्यर्थं नारभते, प्रवचनोद्भावनार्थं त्वारभते, तदुद्भावकाश्चामी-प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च / विद्यासिद्धः ख्यात: कविरपि चोद्भावकास्त्वष्टौ // 1 // यदिवा वर्णो- रूपं तदादेशी- तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह- एको मोक्षो // 369 // शेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा- मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन (r) सच्चित (प्र०)।
Page #408
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 370 // पापारम्भमारभेत इति, किं च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः श्रुतस्कन्धः१ सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं च-चरणं चार:- अनुष्ठानं निर्विण्णस्य चारो पञ्चममध्ययनं लोकसारः, निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः प्रजास्वरत: प्रजायन्त इति प्रजा:-प्राणिनस्तत्रारत:-तदारम्भा तृतीयोद्देशकः प्रवृत्तो निर्ममत्वोवा, यश्च शरीरादिष्वपि ममत्वरहितःस निर्विण्णचार्येव भवति, यदिवा प्रजा:- स्त्रियस्तास्वरत: आरम्भेऽपि सूत्रम् 156 अपरिग्रहनिर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति // 155 // यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूत: स्यादित्याह-8 स्वरूप: से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मंतं नो अन्नेसी, जसमंति पासहा तं मोणंति पासहा जंमोणंति पासहा तं संमंति पासहा, न इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए। सूत्रम् १५६॥त्तिबेमि ॥लोकसारे तृतीयोद्देशकः॥५-३॥ वसु-द्रव्यम्, सचात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान्सर्वंसम्यगन्वागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्मतन्नो कदाचिदप्यन्वेषयति, उपलब्धपरमार्थरूपेणात्मना न सावद्यानुष्ठानविधायी स्यादिति भावार्थः / यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनम्, यदेव च पापकर्मवर्जनं तदेव च सम्यक् / प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह- सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वंवा तत्सहचरितम्, अनयोः सहभावादेकग्रहणे // 370 // द्वितीयग्रहणं न्याय्यम्, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मने वो मौनं-संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् 0 तदारम्भानिवृत्तो (प्र०) / तदारम्भनिवृत्तो (प्र०)। 0 पापं कर्म (प्र०)।
Page #409
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 371 // |श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशक: सूत्रम् 156 अपरिग्रहस्वरूपः चतुर्थोद्देशकः पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वंवा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः / एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह- नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यम्, कैः?- शिथिलैः अल्पपरिणामतया मन्दवीर्यैः संयमतपसोधृतिदृढिमरहितैरिति, किंच-आर्द्रः-पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाीक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किंच-गुणा:-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किंच-वक्र: समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः, तथा- पमत्तेहिं ति विषयकषायादिप्रमादैः प्रमत्तैरिति, किंचअगारं-गृहं तद् आद्यक्षरलोपादारमित्युक्तं तदगारमावसद्भिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयम् / कथं तर्हि शक्यमित्याह- मुनिः जगत्त्रयस्य मन्ता मौनं- मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं समादाय गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति / कथं च तद्भुननमित्याह- प्रान्तं- पर्युषितं वल्लचनकाद्यल्पंवा, तदपि रूक्षं विकृतेरभावात्, तत् सेवन्ते तदभ्यवहरन्ति, के ते?- वीरा: कर्मविदारणसहिष्णवः, किंभूता:?- सम्यक्त्वदर्शिनः समत्वदर्शिनो वा। यश्च प्रान्तरूक्षसेवीस किंगुण: स्यादित्याह- एषः अनन्तरोक्तविशेषणविशिष्टः ओघो- भवौघः संसारस्तं तरतीति, कोऽसौ?मुनिः, वर्तमानसामीप्ये वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?- यःसावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 156 // तृतीयोद्देशकः समाप्तः // 5-3 // // 371 // ॥पञ्चमाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:- इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य
Page #410
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 372 // मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्ये- श्रुतस्कन्धः१ तत्प्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनत: कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्र | पञ्चममध्ययनं लोकसारः, गामाणुगामंदूइज्जमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो॥सूत्रम् 157 // चतुर्थोद्देशकः ग्रसते बुद्ध्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तम्, दूयमानस्य अनेकार्थत्वाद्धातूनां विहरत: | सूत्रम् 157 एकाकिनःसाधोर्यत्स्यात् तद्दर्शयति- दुष्टं यातं दुर्यातम्, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहन्न एकाकि नोदोषाः कस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत्, तथा दुष्ट पराक्रान्तं-आक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा- चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्चन सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य?-8 अव्यक्तस्य, सचाव्यक्तः श्रुतवयोभ्यां स्यात्, तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्तआषोडशवर्षाद्गच्छगतानांतन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनात इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषत: स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकि // 372 // विहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम्, अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषैषणादिविषया / (r) गतिभेददुष्ट (प्र०)। (r) तस्याप्ये (प्र०) /
Page #411
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 373 // बहवो दोषाः प्रादुष्षन्ति, तथाहि- एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्धश्यति तदुपयुक्तश्चेन्नेर्यापथं / श्रुतस्कन्धः१ शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च- अजीर्णेन वातादिक्षोभेण वा व्याध्युद्धवे संयमात्मविराधना पञ्चममध्ययनं लोकसारः, प्रवचनहीलना च, तत्र यदि करुणापन्ना गृहस्था: प्रतिजागरणं कुर्युस्त_ज्ञानतया षट्कायोपमर्दनं कुर्वाणा: संयमबाधामा चतुर्थोद्देशकः पादयेयुः, अथ न कश्चित्तत्र तथाभूत: कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्त्तित्वात् सूत्रम् 157 एकाकिप्रवचनहीलना, अपि च-ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि नोदोषाः दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च- अकोसहणणमारणधम्मब्भंसाण बालसुलभाणं। लाभं मण्णइ धीरो जहुत्तराणं अभावंमि॥१॥इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च- साहमिएहि संमुज्जएहिं एगागिओ अ जो विहरे / आयंकपउरयाए छक्कायवहमि आवडइ // 1 // एगागिअस्स दोसा इत्थी साणे तहेव पडिणीए / भिक्खऽविसोहि महत्वय तम्हा सबिइज्जए गमणं // 2 // इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरंसीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान्वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितम् / ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भव: एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न Oआक्रोशवधमारणधर्मभ्रंशानां बालसुलभानाम् / लाभं मन्यते धीर: यथोत्तराणामभावे // 1 // 0 साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् / आतङ्कप्रचुरतायां षट्कायवधे स पतति // 1 // एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीक: / भिक्षाऽविशोधि: महाव्रतेषु तस्मात्सद्वितीयेन गमनम् // 2 // N
Page #412
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 374 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषा: किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि- स्वातन्त्र्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिन: क्वचित्प्रमादस्खलिते चोदिता: अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थं पृष्ठतः कृत्वा कुलपुत्रतां वाङ्गात्रादपि केचित्कोपनिध्नाः सुखैषिणोऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्तं च-जह सायरंमि मीणा संखोह सायरस्स असहंता / णिति तओ सुहकामी णिग्गयमित्ता विणस्संति // 1 // एवं गच्छसमुद्दे सारणवीईहिं चोईया संता / णिति तओ सुहकामी मीणा व जहा विणस्संति // 2 // गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा / सारणवारणचोइय पासत्थगया पविहरंति // 3 // जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं / तमचाइया तरुणमपत्तजायं, ढक्कादि अवत्तगम हरेजा॥४॥ एवमजातसूत्रवय:पक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वामात्रेणापि चोदितः सन् इति // 157 / / एतद्दर्शयितुमाह वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो 2 दुरइक्कम्मा अजाणओ अपासओ, एयंतेमा होउ, एयं कुसलस्स दंसणं,तद्दिट्टीए तम्मुत्तीएतप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिज्झाई पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥सूत्रम् 158 // क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्मेण वचसाऽपि एके अपुष्टधर्माणः अनवगतपरमार्थाः ®यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः / निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति // 1 // एवं गच्छसमुद्रे स्मारणवीचिभिर्नोदिताः सन्तः / निर्गच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति / / 2 / / गच्छे केचित् पुरुषाः शकुनयो यथा पञ्जरान्तरनिरुद्धाः / स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति / / 3 / / यथा द्विजपोतमजातपक्षी स्वकादावासकात् प्लवितुमनसं मनाम् / तत्राशक्तं तरुणमजातपत्रं, ढङ्कादयोऽव्यक्तगर्म हरेयुः (रन्ति) // 4 // 8 // 374 //
Page #413
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 375 // श्रुतस्कन्धः 1 पञ्चममध्ययनं लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषाः उक्ता: चोदिता: कुप्यन्ति, के ते?- मानवा मनुजा: क्रोधवशगा भवन्ति, ब्रुवते च-कथमहमनेनेयतांसाधूनांमध्ये तिरस्कृतः, किं मया कृतं?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमाप्नुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिता: मलोपहतगात्रयष्टयः प्रगेतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धा: कुप्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्प्रादुष्प्युरिति, गुरुसान्निध्ये चैवम्भूत उपदेशः संभाव्येत, तद्यथा- आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मति: कार्या। यदि सत्यं क: कोप:? स्यादनृतं किं नु कोपेन? // 1 // तथा- अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते? | धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि॥२॥इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिण: स्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह- उन्नतोमानोऽस्येत्युन्नतमानः, उन्नतंवाऽऽत्मानं मन्यत इति,सचैवम्भूतो नरोमनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा मुह्यति कार्याकार्यविचारविवेकविकलोभवति,सच मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्यादृष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वायात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगःसुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातोमहता चारित्रमोहेन मुह्यति संसारमोहेन. ७०वम्भूतोनिकारोऽभूत् (प्र०)। // 375 //
Page #414
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 376 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषा: वा मुह्यत इति / तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाङ्मात्रेणापि कुप्यत: कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोामानुग्राममेकाकिन: पर्यटतो यत्स्यात्तदाह- तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधा:-पीडाः, उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना दुरतिक्रमा दुरतिलङ्घनीयाः, किम्भूतस्य दुरतिक्रमा इत्याह- तासां नानाप्रकारनिमित्तोत्थापितानां बाधानामधिसहनोपायमजानानस्य सम्यकरणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकुलीभूतः सन्नेषणामपिलवयेत्, प्राण्युपमर्दमप्यनुमन्येत, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एता: पीडाः परोऽत्र केवलं निमित्तभूतः, किं च आत्मद्रुहममर्याद मूढमुज्झितसत्पथम् / सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् // 1 // इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति / एतत्प्रदर्श्य भगवान् विनेयमाह- एतद् एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च ते तव मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वर्ती भवेत्यर्थः / सुधर्मस्वाम्याहएतत् पूर्वोक्तं तत् कुशलस्य श्रीवर्द्धमानस्वामिनो दर्शनं अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा इति।आचार्यसमीपवर्त्तिनाच किं विधेयमित्याह- तस्यआचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्त्तितव्यं हेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा- तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तन्मुक्तिः, तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कार:- सर्वकार्येष्वग्रतः स्थापनम्, तस्य- आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानंतद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमति ®आत्मद्रोह (मु०)। // 376 //
Page #415
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 377 // विरचनया कार्य विदध्यात्, तथा तस्य- गुरोर्निवेशनं- स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलवासी स्यादिति भावः / तत्र श्रुतस्कन्धः१ गुरुकुले निवसन् किम्भूतः स्यादित्याह- यतमानो- यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् पञ्चममध्ययनं लोकसारः, प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च- चित्तं- आचार्याभिप्रायस्तेन निपतितुं- क्रियायां प्रवर्तितुं शीलमस्येति चतुर्थोद्देशक: / चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निर्यातुं- प्रलोकितुं शीलमस्येति पथिनिायी, उपलक्षणं सूत्रम् 159 एकाकिनोचैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं च- परिः- समन्तात् / दोषाः ®गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृतेऽबाह्यः स्याद्, एतस्माच्च सूत्रात्त्रयः ईर्योद्देशका निर्गता इति / किं चक्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् // 158 // किं च से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिमज्जमाणे, एगया गुणसमियस्सरीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविजावडियं, जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी॥सूत्रम् 159 // / स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा- अभिक्रामन्- गच्छन् प्रतिक्रामन्- निवर्तमानः सङ्कचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्तमान: समस्ताशुभव्यापारात्, सम्यक् परिः-समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन्- परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम्, तत्र निविष्टस्य // 377 // विधि:- भूम्यामेकमूलं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमाय॑ च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत्, प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्चस्वपिति,
Page #416
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 378 // सूत्रम् 159 एकाकिनोदोषाः निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति / एवं चाप्रमत्ततया पूर्वोक्ता: क्रिया: कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह-एकदा कदाचित्, गुणसमितस्य गुणयुक्तस्याप्रमत्तयते:रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां काय:-शरीरं तत्संस्पर्शमनुचीर्णा:- कायसङ्गमागता: सम्पातिमादयःप्राणिन एके परितापमाप्नुवन्ति- एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थांतु सूत्रणेव दर्शयति- एके प्राणा: प्राणिनः अपद्रान्ति प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तः कोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षप्यत इति सूत्रेणैव दर्शयितुमाह- इह-अस्मिन् लोकेजन्मनि वेदनं- अनुभवनमिहलोकवेदनं तेन वेद्यं- अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोक- वेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह- यत्तु पुनः काकुट्या कृतं-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया विवेकमेति विविच्यतेऽनेनेति विवेकः- प्रायश्चितं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेकं वा-अभावाख्यमुपैतितत्करोति येन कर्मणोऽभावो भवति / यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह- एव मिति वक्ष्यमाणेन प्रकारेण क्षिप्यत (मु०)। ॐ क्षिप्यमा० (प्र०)। // 378 //
Page #417
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 379 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, चतुर्थीद्देशक: सूत्रम् 160 एकाकिनोदोषाः से तस्य कर्मणः साम्परायिकस्यसवा वेदविद्अप्रमादेन प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन विवेक अभावं कीर्त्तयति वेदवित् तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति // 159 // किम्भूतः पुनरप्रमादवान् भवतीत्याह सेपभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दटुंविप्पडिवेएइ अप्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुणिणा हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुज्जा अवि उई ठाणं ठाइजा अवि गामाणुगामं दूइज्जिज्जा अवि आहारं वुच्छिदिज्जा अवि चए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नोपासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवाइसया पावं एयं मोणं समणुवासिज्जासिसूत्रम् 160 // त्तिबेमि ॥५-४॥लोकसारे चतुर्थोद्देशकः॥ Mस साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्त्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी, साम्प्रतेक्षितया न यत्किञ्चनकारीत्यर्थः, तथा प्रभूतं सत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किंच- उपशान्त: कषायानुदयादिन्द्रियनोइन्द्रियोपशमावा, तथा पञ्चभिः समितिभिः समितः सम्यग्वा मोक्षमार्गमितः समितः, तथा ज्ञानादिभिः सहित:-समन्वितःसह हितेन वासहितः, सदासर्वकालं यतःसदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते / स च स्त्र्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह- दृष्टा अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं विप्रतिवेदयति पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तपञ्चमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तंचस्त्रीजनं // 379 //
Page #418
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 380 // श्रुतस्कन्ध: 1 पश्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनोदोषाः किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजन: सुखं विदध्याद्? अन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति?। यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासापाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रिय: ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् / एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह- मुनिना श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तम्, यथा स्त्रियो भावबन्धनरूपाः, प्रवेदितं प्रकर्षणादौ वा व्याख्यातमिति / एतच्च वक्ष्यमाणं प्रवेदितमित्याह- उत्- प्राबल्येन मोहोदयाद् बाध्यमान:- पीड्यमानः उद्बाध्यमानः कैः?- ग्रामधम्मैः ग्रामाः- इन्द्रियग्रामास्तेषां धर्माः- स्वभावा यथास्वं विषयेषु प्रवर्त्तनं तैरुद्वाध्यमानो गच्छान्तर्गतः सन् ब्लू गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह- अपि: सम्भावनायाम्, निर्बल-नि:सारमन्तप्रान्तादिकं यद्रव्यं तदाशक:तद्भोजी स्यात्, यदिवा निर्गतं बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नासीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति-अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशम: स्यात् ततस्तदपि। वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति- अप्यूज़ स्थानं तिष्ठेत्, शीतोष्णादौ कायोत्सर्गेणातापनां कुर्यात्, तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किंबहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, 0विलासोपाङ्ग (मु०)। 0 ०णादौ व्याख्यातमिति (प्र०)।
Page #419
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 381 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनोदोषा: अपि पातं विदध्यात् अप्युद्वन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च- अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत्, तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च काम! जानामि ते रूपं संकल्पात्किल जायसे / न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि // 1 // किं पुन: कारणं स्त्रीषु मनो न विधेयमित्याह- स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषह-8 स्यैहिकदुःखरूपा दण्डाः, तेच स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तम्, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्याद्यकार्यप्रवृत्तस्य पूर्वं दण्डपाता: पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शा: पश्चाद्दण्डपाता इति, अथवा पूर्वं दण्डा:-ताडनादिका: पश्चात्स्पर्शा:-सम्बाधनालिङ्गनचुम्बनादिकाः,. तद्यथा- बन्धानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्च्छितराजकुमारीतद्दानतो वणिगिन्द्रत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषांचोपपतीनामिति किंच- इत्येते स्त्रीसम्बन्धाः कलहः- सङ्गामस्तत्रासङ्गः-संबन्धः कलहासङ्गः, तत्करा भवन्ति, यदिवा कलहः- क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह- ऐहिकामुष्मिकापायत: स्त्रीसङ्गप्रत्युपेक्षया / आगमेत्त त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण- दुःखं च ताः परिहर्तुमिति / पुनरपि तत्परिहरणोपायमाह- स स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा- तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत्, यतस्तन्निरीक्ष्यमाणं ®स्त्रीसङ्गप्रसक्तानाम० (प्र०)। 0 तद्दर्शनतो (मु०)। 0 संबन्धकलहासङ्गस्तत्करा (प्र०), संबन्धस्तत्करा (मु०)। // 381 //
Page #420
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 382 // श्रुतस्कन्धः१ पश्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनो महतेऽनर्थाय भवतीति, उक्तंच-सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव / भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति // 1 // तथा- ताभिर्नरकविसम्भभूमिभिः सार्धं न सम्प्रसारणं- पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च- मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति // 1 // इत्येवमादि, तथा- न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताःशुभानुष्ठानपरिपन्थिनीन वामात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म- मनस्तेन संवृतोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमना: सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्चकिमपरं कुर्यादित्याह-8 परिः- समन्तात् वर्जयेत् - परिहरेत् सदा सर्वकालं पापं कल्मषं तदुपादानं वा कर्म, उपसंहरणार्थमाह- एतद् यदुदेशकादेरारभ्योक्तम्, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासये:- आत्मनि विदध्याः // 160 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / लोकसाराध्ययने चतुर्थोद्देशकः॥५-४॥ दोषाः ॥पञ्चमाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः 8 // 382 // प्रदर्शिताः, अतस्तान् परिजिहीर्षणा सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च ह्रदोपमेन भाव्यम्, तदन्तेवासिना च 0 किल्बिषं (मु०)।
Page #421
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 383 // |स्वरूप: तप:संयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं | श्रुतस्कन्ध:१ पञ्चममध्ययन से बेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, लोकसारः, पास लोए महेसिणोजे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिवयंति त्तिबेमि ॥सूत्रम् 161 // पञ्चमोद्देशकः सेशब्दस्तच्छब्दार्थे, यदुण आचार्यो भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो सूत्रम् 161 सदाचारभङ्गसमुच्चयार्थः, ते चामी भङ्गा:- एको ह्रदो- जलाशय: परिगलत्स्रोता: पर्यागलस्रोताश्च, सीतासीतोदाप्रवाहह्रदवत्, अपरस्तु परिगलत्स्रोता: नो पर्यागलस्रोताः, पद्मह्रदवत्, तथा परो नो परिगलत्स्रोताः पर्यागलस्रोताश्च, लवणोदधिवत्, अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताश्च, मनुष्यलोकाबहिः समुद्रवत् / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात्, कुमार्गप्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धर्मभेदेन भङ्गायोज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयभङ्गस्थस्त्वहालन्दिकः, सच क्वचिदर्थापरिसमाप्तावाचार्यादेर्निर्णयसद्भावात्, प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुन: प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं ह्रददृष्टान्तः, उदकाः करो यावत्कालेन शुष्यति तज्जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिंदिवलक्षणं लन्दम्, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, // 383 / / पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपङ्क्तिहाराभिः षड्भिर्वीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति / 0 पर्यागलस्रोतोवदर्थापेक्षया ग्राहकत्वात् 8 तृतीयभङ्गपतित इति गम्यम् /
Page #422
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 384 // सच ह्रदो निर्मलजलस्य प्रतिपूर्णो जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न श्रुतस्कन्धः१ कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तं- अपगतं रजः कालुष्यापादकं यस्य स तथा, नानाविधांश्च पशममध्ययन लोकसारः, यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्- प्रतिपालयन् सारक्षन तिष्ठतीत्येषा क्रिया प्रकृतैव / यथा चासौ. पञ्चमोद्देशकः ह्रदस्तथाऽऽचार्योऽपीति दर्शयति-स: आचार्यः प्रथमभङ्गपतित: पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, (तद्यथा सूत्रम् 161 सदाचारआयार सुअ सरीरे वयणे वायण मई पओगमई। एए सुसंपया खलु अठ्ठमिआ सङ्गहपरिन्ना // 1 // ) षट्त्रिंशगुणगणाधारो ह्रदकल्पो स्वरूपः निर्मलज्ञानप्रतिपूर्णःसमे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रेसमो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्ग उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः?- उपशान्तरजा उपशान्तमोहनीय इति, किं कुर्वन्?- जीवनिकायान् रक्षन स्वतः परतश्च / सदुपदेशदानतो नरकादिपाताद्वेति, स्रोतोमध्यग: इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् / स्रोतोमध्यगत्वम्, स च किम्भूतः स्यादित्याह- सः आचार्योऽक्षोभ्यह्रदकल्पः सर्वतः सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह- इह मनुष्यलोके | पूर्वव्यावर्णितस्वरूपाः महर्षयो महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि ह्रदकल्पाः, किम्भूताः?- प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयाना: न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि- प्रबुद्धाः प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वा: प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न ®स रक्षन् (प्र०) 0 आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः / एताः सुसंपदः खलु अष्टमी संग्रहपरिज्ञा // 1 // 0 ०मध्यगतः (मु०)। 384 //
Page #423
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 385 // सदाचारस्वरूप: सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति- आरम्भोपरताः आरम्भः- सावधो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न श्रुतस्कन्धः१ मदुपरोधेन ग्राह्यम्, अपि तु स्वत एव कुशाग्रीयया बुद्ध्या विचार्यमित्याह- एतद्यन्मया प्रागुक्तं तत्सम्यग् मध्यस्था भूत्वा / पञ्चममध्ययन लोकसारः, समर्यादं यूयमपि पश्यत / अपि चैतत्पश्यत-काल: समाधिमरणकालस्तदभिकाझ्या साधवो मोक्षाध्वनि संयमे परिः समन्ताव पञ्चमोद्देशकः जन्ति परिव्रजन्ति- उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, सूत्रम् 162 तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति // 161 // आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह वितिगिच्छसमावन्नेणं अप्पाणेणं नोलहइ समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविजे?॥सूत्रम् 162 // विचिकित्सा चित्तविप्लुति: यया इदमस्ति इदमप्यस्तीत्येवमाकारा युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति? कृषीबलादिक्रियाया उभयथा|ऽप्युपलब्धेरिति, इयंचमतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च,तथाहि-अर्थस्त्रिविधः- सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारंप्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सा-गोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'वितिगिंछे'त्ति विद्वज्जुगुप्सा, विद्वांस:साधवो विदितसंसारस्वभावा: परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुष 0 मया प्रोक्तं (मु०)। // 385 //
Page #424
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 386 // श्रुतस्कन्ध:१ पञ्चममध्ययन लोकसार:, पञ्चमोद्देशक: सूत्रम् 162 सदाचार स्वरूपः स्तान्निन्दति को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सांवा सम्यगापन्न:प्राप्तः आत्मा यस्यसतथा तेन विचिकित्सासमापन्नेनात्मना नोपलभते समाधिं चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुषितान्त:करणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नावाप्नोति / यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाह- सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, एके लघुकर्माण: सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति-आचार्योक्तंप्रतिपद्यन्ते, तथा असिता वा गृहपाशविमुक्ता वा एके विचिकित्सारहिता आचार्यमार्गमनुगच्छन्ति / तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह-आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्-अप्रतिपद्यमानः कथं न निदंगच्छेदसदनुष्ठानस्य ? मिथ्यात्वादिरूपां विचिकित्सांपरित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः- अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्- अनवधारयन् कथं न निर्विद्येत?, न निर्वेदंतपःसंयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा- नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतःस्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विण्णस्याचार्याः समाधिमाहुः- यथा-भोः साधो! मा विषादमवलम्बिष्ठाः,भव्यो भवान्, यतो भवता सम्यक्त्वमधिगतम्, तच्चन ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः // 162 // किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवत: क्षयोपशमं समागते, ®गृहवासविमुक्ता.....विचिकित्सादिरहिता प्र० / 0 ०त्वमभ्युपग० (मु०)। // 386 //
Page #425
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 387 // दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितम्, तत्रच श्रद्धानरूपं श्रुतस्कन्धः१ सम्यक्त्वमालम्बनमिति, आह च - पञ्चममध्ययनं लोकसारः, तमेव सच्चं नीसंकंजंजिणेहिं पवेइयं / / सूत्रम् 163 // पश्चमोद्देशकः यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टान्तसम्यग्हेत्वभावाच्च ज्ञानावरणी- सूत्रम् 163 सदाचारयोदयेन सम्यग्ज्ञानाभावेऽपिशङ्काविचिकित्सादिरहितं इदं भावयेत्, यथा-तदेवैकं सत्यं-अवितथम्, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कम्, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितम्, कैः?-'जिनैः'तीर्थकरैरागद्वेषजयनशीलैः, तत्तथ्यमेवे-8 त्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति / किं यतेरपि विचिकित्सा स्यायेनेदमभिधीयते?,संसारान्तर्वर्त्तिनोमोहोदयात्तत्किं? यन्नस्यादिति, तथा चागमः अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदेति?, हंता अत्थि, कहन्नं भंते समणावि णिग्गंथा कंखामोहणिज्ज कम्मं वेयंति?, गोअमा! तेसु तेसु नाणन्तरेसु चरित्तंतरेसु / संकिया कंखिया वितिगिच्छसमावन्ना भेयसमावन्ना कलुससमावन्ना, एवं खलु गोयमा! समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदंति, तत्थालंबणं तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं,' से णूणं भंते! एवं मणं धारेमाणे आणाए आराहए भवति?, हंता गोअमा! एवं मणं Oमित्याह (मु०)। 0 अस्ति भदन्त! श्रमणा अपि निर्ग्रन्थाः कासामोहनीयं कर्म वेदयन्ति?, हन्त अस्ति, कथं श्रमणा अपि निर्ग्रन्थाः काङ्गामोहनीयं कर्म वेदयन्ति?, गौतम! तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शङ्किताः काह्निता विचिकित्सासमापन्ना भेदसमापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम! श्रमणा अपि निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति, तत्रालम्बनं तदेव सत्यं निश्शर्क्यज्जिनैः प्रवेदितम्'। अथ नूनं भदन्त! एवं मनो धारयन् आज्ञाया आराधको भवति?, हन्त गौतम! एवं 2 P // 387 //
Page #426
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्ति| श्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 388 // सदाचार धारेमाणे आणाए आराहए भवतिकिंचान्यत्? वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित्! यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् / श्रुतस्कन्धः१ ॥१॥इत्यादि॥१६३॥सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह- पश्चिममध्ययनं लोकसारः, सविस्सणंसमणुन्नस्स संपवयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ 1, समियंति मन्नमाणस्स एगया असमिया होइ पञ्चमोद्देशकः 2, असमियंति मन्नमाणस्स एगया समिया होइ 3, असमियंति मन्नमाणस्स एगया असमिया होइ 4, समियंति मन्नमाणस्स समिया सूत्रम् 164 वा असमिया वासमिआ होइ उवेहाए 5, असमियंति मन्नमाणस्ससमिया वा असमिया वा असमिया होइ उवेहाए 6, उवेहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवंतत्थ संधी झोसिओ भवइ, से उट्ठियस्स ठियस्स गईसमणुपासह, इत्थवि बालभावे ___ अप्पाणं नो उवदंसिज्जा ॥सूत्रम् 164 // श्रद्धा- धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य समनुज्ञस्य संविग्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रव्रज्याहस्य संप्रव्रजतःसम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा-शङ्का वा भवेत्, तत्र तस्यसम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्ट-3 व्यम्, यथा-तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं / प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्रपरिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्कं यज्जिनै: प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य एकदा इत्युत्तरकालमपि शङ्काकाङ्क्षाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काद्युत्पद्यत इति 1 / कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य - मनो धारयन् आज्ञाया आराधको भवति / 0 शङ्का भवेत् तत्रैतस्य (मु०)। Oमुपदेष्टं तथा तदेव (प्र०)। // 388 //
Page #427
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 389 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 164 सदाचारस्वरूपः कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमते: एकदेति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि- असौ सर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि- अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम्, अतोऽन्यत्प्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति, यथा अनन्तधर्माध्यासितंवस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति,उक्तंच-सर्वैर्नयैर्नियतनैगमसङ्ग्रहाद्यैरेकैकशो विहिततीर्थिकशासनैर्यत् / निष्ठां गतं बहुविधैर्गमपर्ययैस्तत्, श्रद्धेयमेव वचनं न तु हेतुगम्यम्॥१॥इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्तेत, एकंच धर्मं साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति 2 // पुनरपि विचित्रभावनामाह कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य एकदे ति मिथ्यात्वपरमाणूपशमतयाँ शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति 3 / कस्यचित्त्वागमापरिमलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेतिकुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहिचतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणो: स्यात्, प्रदेशयोर्लोकान्तद्वयगतयोर्वैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा- विस्रसापरिणामेन शीघ्र0 पर्ययैस्तेः (मु०)। 0 प्रवर्तते (प्र०)। 0 मिथ्यात्वपरिणामोपशमतया (प्र०)।
Page #428
--------------------------------------------------------------------------
________________ श्रुतस्कन्ध:१ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 390 // लोकसारः, पञ्चमोद्देशकः सूत्रम् 164 सदाचारस्वरूप: लयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यम्, तथाहि -8 यद्यनेकप्रदेशातिक्रमणं सामयिकं न भवेत्, ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्खयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपद्यतेति यत्किञ्चिदेतत् ४।साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षयापर्या-2 लोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् 5 / साम्प्रतमेतद्विपर्ययमाह- असम्यगिति किञ्चिद्वस्तु मन्यमानस्य शङ्का स्यादर्वाग्दर्शितया छदास्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया, असम्यक्पर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, यद्यथा शयेत्तत्तथैव समापद्येते ति वचनादिति 6 / यदिवा समियंति मन्नमाणस्सइत्याधन्यथा व्याख्यायते-शमिनो भावः शमिता इति: उपप्रदर्शने तामेतांशमितां मन्यमानस्य शुभाध्यवसायिनः एकदे त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्यतुशमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति / तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः- पर्यालोचयन्नपरमनुत्प्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयाद्, यथा- उत्प्रेक्षस्व पर्यालोचय सम्यग्भावेन / माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामियाहोश्चिन्नेत्यक्षिणी निमील्य चिन्तयेति भावः। यदिवा उत्प्रेक्षमाणः संयममुत्- प्राबल्येनेक्षमाण:- संयमे उद्यच्छन्ननुत्प्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्व-संयमे उद्योग कुरु। किमवलम्ब्येत्याह- इत्येवं पूर्वोक्तेन प्रकारेण तत्र तस्मिन् संयमे सन्धिः कर्मसन्ततिरूपो झोषित: क्षपितो भवति, यदि // 390 //
Page #429
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 391 / / श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 165 सदाचारस्वरूपः कुरु / किमवलम्ब्येत्याह- इत्येवं पूर्वोक्तेन प्रकारेण तत्र तस्मिन् संयमे सन्धिः कर्मसन्ततिरूपो झोषितः क्षपितो भवति, यदि संयमे सम्यग्भावेवोत्प्रेक्षणंस्यात्, नान्यथेति।सम्यगुत्प्रेक्षमाणस्य च यत्स्यात्तदाह-से तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायांवा या गतिर्भवति- या पदवी भवति तांसमनुपश्यत यूयम्, तद्यथा-सकललोकश्लाघ्यता दर्शनस्थैर्य चारित्रनिष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं-सकलजनोपहास्यरूपामधमस्थानगति वा पश्यतेति तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यम्, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याहअत्रापि असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहि-बाला:शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच-नित्यत्वादमूर्त्तत्वाच्चात्मन:प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम्, उक्तं च- न जायते न म्रियते कदाचिन्नायं भूत्वा भविता इति / नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ अच्छेद्योऽयमभेद्योऽयमविकारी स उच्यते / नित्यः सततग: स्थाणुरचलोऽयं सनातनः // 2 // // 164 // इत्याद्यध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह तुमंसि नाम सच्चेवजहंतव्वंति मन्नसि, तुमंसि नाम सच्चेवजं अज्जावेयव्वंति मनसि, तुमंसि नाम सच्चेवजंपरियावेयव्वंति मन्नसि, एवं जं परिघित्तव्वंति मनसि, जं उद्देवेयंति मनसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए।।सूत्रम् 165 // // 391 //
Page #430
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 392 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, पञ्चमोद्देशकः सूत्रम् 165 सदाचार स्वरूप एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपितु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च पश्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनि:श्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा // 1 // न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह- त्वमपि नाम स एव यंप्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपदावयितव्यमिति मन्यसे असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासौ, एवं मृषावादादावप्यायोज्यम् / यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं तत: किमित्याह- अञ्जु रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य- हन्तव्यघातकैकत्वस्य प्रतिबोध: प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुंशीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेवैतत्परिज्ञानेन जीवति नापर इत्युक्तं भवति। यदि नामैवं तत: किमित्याह- तस्माद् हन्यमानस्यात्मन इव महढुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरैर्घातयेत् / न च घ्नतोऽनुमन्येत, किंच-संवेदनं- अनुभवनं अनु- पश्चात्संवदेनं केन?-आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्- नाभिलषेत् // 165 // ननु चात्मनाऽनुसंवेदनमित्युक्तम्, संवेदनं च सातासातरूपम्, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह // 392 //
Page #431
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 393 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 166 सदाचार स्वरूप जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए। सूत्रम् १६६॥त्तिबेमि // 5-5 // य आत्मा नित्य उपयोगलक्षण: विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकम्, यश्च विज्ञातापदार्थानां परिच्छेदक उपयोग: आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति / ज्ञानात्मनोरभेदाभिधानाबौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यम्, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्तमेतत्, तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्ति: स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु कानोहानिः?, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावेतद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मकतया विनाशेऽप्यपरामूर्त्तत्वासङ्खयेयप्रदेशताऽगुरुलघ्वादिधर्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन / ननु चय आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, तथाहि-तत्करणं क्रिया वा भवेद्?, यदि करणं तद्दात्रादिवद्भिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भेदसम्भवे कुत ऐक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह- येन मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं- सामान्यविशेषाकारतया वस्तु जानाति विजानाति स आत्मा, न तस्मादात्मनो भिन्नं ज्ञानम्, तथाहि-नकरणतया भेदः, एकस्यापिकर्तृकर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत एव, अपि च-भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत इत्यादिनैकत्वमेवेति / // 393 //
Page #432
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 394 // ज्ञानात्मनोश्चैकत्वे यद्भवति तद्दर्शयितुमाह- तं ज्ञानपरिणामं प्रतीत्य आश्रित्यात्मा तेनैव प्रतिसङ्ख्यायते व्यपदिश्यते, तद्यथाइन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह- एषः अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा पर्याय: संयमानुष्ठानरूपो व्याख्यातः // 166 // इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / / लोकसाराध्ययने पञ्चमोद्देशकः॥ श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, षष्ठोद्देशकः सूत्रम् 167 कुमार्गपरित्यागः रागद्वेषहानिश्च ॥पञ्चमाध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके ह्रदोपमेनाचार्येण भाव्यमिइत्येतदुक्तम्, तथाभूताचार्यसंपर्काच्च कुमार्गपरित्यागोरागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रं अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे॥सूत्रम् 167 // इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम्, अनाज्ञा-अनुपदेश: स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा एके इन्द्रियवशगा दुर्गतिं जिगमिषव: स्वाभिमानग्रहग्रस्ता:सह उपस्थानेन-धर्माचरणाभासोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रव्रजिता:सदसद्धर्मविशेषविवेकविकला: सावद्यारम्भतया प्रवर्तन्ते, एके तु न कुमार्गवासितान्त:करणाः, किन्तु आलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, // 394 //
Page #433
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 395 // सूत्रम् 168 कुमार्गपरित्यागः आज्ञायां तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानं- उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञप्रणीतसदाचारानुष्ठानविकला: श्रुतस्कन्धः१ एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनंच द्वयमपिते तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति।सुधर्मस्वामी स्वमनीषिका- पञ्चममध्ययन लोकसारः, परिहारार्थमाह- एतद् यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोपस्थानत्वमित्येतत् कुशलस्य तीर्थकृतो षष्ठोद्देशकः दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह- कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यम्, तस्य- आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यम्, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य- आचार्यस्य / तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषु पुरः करोतीति तत्पुरस्कार:-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, रागद्वेषहानिश्च तथा तत्संज्ञी- तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:- सदा गुरुकुलनिवासी // 167 // स एवंभूतः किंगुणः स्यादित्याह अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा / / सूत्रम् 168 // अभिभूय पराजित्य परीषहोपसर्गान् घातिकर्मचतुष्टयंवा तत्त्वमद्राक्षीत्, किंच-नाभिभूतोऽनभिभूतः अनुकूलप्रतिकूलोपसर्ग: परतीर्थिकैर्वा, स एवम्भूतः प्रभुः समर्थो निरालम्बनताया:- नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनाया: समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह- यः पुरस्कृतमोक्षो महान् महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवर्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह- प्रकृष्टो वादःप्रवादः- आचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवाद सर्वज्ञोपदेशं जानीयात् परिच्छिन्द्यादिति / // 395
Page #434
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 396 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, षष्ठोद्देशकः सूत्रम् 168 कुमार्गपरित्यागः रागद्वेषहानिश्च यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्वचनाहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह- पवाएण पवायं जाणिज्जा प्रकृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन / तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा- वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तं-अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥इत्यादिकं प्रवादमात्मीयप्रवादेन पयोलोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विस्रसापरिणामलब्धात्मलाभानांतदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गःस्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानांतदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायांरासभादेरपि किंनस्यात्?, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्यम्, कर्मणोऽ-8 नुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यम्, तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यम्, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति / तथासाङ्ख्या एवमाहुः-यथा सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्यावस्थायां दृष्टाऽस्मीति निवर्त्तते इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात्?, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात्?, अचेतनायास्तद्विकल्पासम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात्। 0 अन्यो (मु०)। ॐ ततश्च प्रकृतिः (प्र०) / / / 396 //
Page #435
--------------------------------------------------------------------------
________________ पञ्चममध्ययन लोकसारः, नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 397 // त्यागः पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात्।। श्रुतस्कन्धः१ न मोक्षसुखकाङ्क्षी वा, पुरुषो निष्क्रियात्मकः॥१॥ कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि। निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते?॥२॥इति / तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्वयो षष्ठोद्देशकः विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, सूत्रम् 168 तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व कुमार्गपरिसर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किञ्चिदेतदिति, किं च यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया / रागद्वेषहानिश्च कुम्भे?। नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि॥१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति / तदभावे बन्धः को बन्धा-भावे च को मोक्षः? // 2 // इत्यादि / बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति / अपिच अब्रह्मचर्यरक्तैर्मूढैः परदारघर्षणाभिरतैः / मायेन्द्रजालविषवत्प्रवर्तितमसत्किमप्येतत्॥ १॥तथा मथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या। धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीडशोऽन्यः? 2 // इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुसृत्य निराकार्या इति स्थितम् / तन्निराकरणं सर्वज्ञप्रवादं निराकार्य चतीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह-मननं मति:- ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्धावानन्तरमेव सहसा- तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्कारहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् पर:- तीर्थकृत्तस्य तेन वा व्याकरणं-यथा 0 मनुश्रित्य (मु०)। 0 तथाऽन्येषामा० (प्र०)। // 397 //
Page #436
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं निर्यक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 398 // श्रुतस्कन्ध:१ पञ्चममध्ययन लोकसारः, षष्ठोद्देशकः सूत्रम् 169 कुमार्गपरित्यागः रागद्वेषहानिश्च स्थितवस्तुसद्भावमवधारयेद् // 168 // अवधार्य च किं कुर्यादित्याह निद्देसं नाइवट्टेज्जा मेहावी, सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामं परिण्णाय अल्लीणगुत्ते परिव्वए निट्ठियट्ठी वीरे आगमेण सया परक्कमेज्जहासि॥सूत्रम १६९॥त्तिबेमि॥ निर्दिश्यत इति निर्देश:- तीर्थकराद्युपदेशस्तं नातिवर्तेत मेधावी मर्यादावानिति / किं कृत्वा निर्देशं नातिवर्तेतेत्यत आहसुष्टु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थिकवादान् सर्वज्ञवादं च सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मना सामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किं च कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् समभिज्ञाय बुद्धा ततो निराकरणं कुर्यात् / किंच- इह अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चाराम: परमार्थचिन्तायामात्यन्तिकै कान्तिकरतिरूप: संयमस्तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च परिव्रजेत् संयमानुष्ठाने विहरेत्, किंभूत इत्याह- निष्ठितो मोक्षस्तेनार्थी यदिवा निष्ठितः- परिसमाप्त: अर्थ:प्रयोजनं यस्य स निष्ठितार्थ: वीर: कर्मविदारणसहिष्णुःसन् आगमेन सर्वज्ञप्रणीताचारादिना सदासर्वकालं पराक्रमेथाः कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः॥१६९॥ इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / किमर्थं पुन: पौन:पुन्येनोपदेशदानमित्याह उडे सोया अहे सोया, तिरियं सोया वियाहिया। एए सोया विअक्खाया, जेहिं संगति पासह।सू०गा० 13 // / श्रोतांसि-कानवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊर्दू श्रोतांसि-वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग् व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवा प्रज्ञापका 0 किं कृत्वे (प्र०)।
Page #437
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 399 // सूत्रम् 170 कुमार्गपरि पेक्षयोद्धु गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपिश्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि श्रुतस्कन्धः१ प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि- प्रयोगविनसाभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च पञ्चममध्ययन लोकसारः, कास्रवद्वाराणीतिकृत्वा श्रोतांसीव स्रोतांसि, एभिश्च त्रिभिःप्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैयः सङ्गं प्राणिनामासक्तिं षष्ठोद्देशकः कानुषङ्गं वा पश्यत, इतिर्हेतौ, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति // किं च त्यागः आवर्सेतु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई रागद्वेषहानिश्च गई परिन्नाय // सूत्रम् 170 // रागद्वेषकषायविषयावर्त कर्मबन्धावर्त वा तुशब्दः पुनः शब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य अत्र अस्मिन् भावावर्ते विषयरूपे / वेदविद् आगमविद् विरमेद् आम्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा विवेगं किट्टइ वेदवी आस्रवद्वारनिरोधेन तजनितकर्म-8 विवेकं-अभावं कीर्तयति प्रतिपादयति वेदविदिति / आस्रवद्वारनिरोधेन च यत्स्यात्तदाह- स्रोत:- आम्रवद्वारं तद्विनेतुंअपनेतुं निष्क्रम्य प्रव्रज्य एष इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिनासर्वनाम्नोक्तो यः कश्चिदित्यर्थः महान् महापुरुष आतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टःस्यादिति दर्शयति-अकर्मा नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र घातिकर्म विवक्षितम्, तदभावाच्चजानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य / / 399 // भवन्तीत्यत: पूर्वजानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, सचोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः 0 विवेकभावं (प्र०)।
Page #438
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 400 // कुमार्गपरि सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवर्ती विदितवेद्यः सन् किं कुर्यादित्याह-सहि ज्ञातज्ञेयः सुरासुरनरोपबंहितां पूजामुपलभ्य श्रुतस्कन्धः१ कृत्रिमामनित्यामसारांसोपाधिकांच प्रत्युपेक्ष्य पर्यालोच्य हृषीकविषयजनितसुखनिस्पृहतयातांनाकाङ्क्षति-नाभिलषतीति। | पञ्चममध्ययन लोकसारः, किं च- इह अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया / षष्ठोद्देशकः ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति // 170 // तन्निराकरणे च यत्स्यात्तदाह सूत्रम् 171 अच्चेइ जाईमरणस्स वडुमगं विक्खायरए, सव्वे सरा नियटृति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स त्याग: खेयन्ने, से नदीहे न हस्से न वट्टेन तंसे न चउरंसे न परिमंडले न किण्हे न नीले नलोहिए न हालिद्दे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे रागद्वेषहानिश्च न तित्ते न कडुए न कसाए न अंबिलेन महुरे न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खेन काऊन रुहे न संगे न इत्थी न पुरिसे न अन्नहा परिन्ने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि / / सूत्रम् 171 // अत्येति अतिक्रामति जातिश्च मरणंच जातिमरणं तस्य वडुमगं ति पन्थानं मार्ग उपादानं कर्मेतियावत्, तदत्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधं- अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्ष:- अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरत:, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते। किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, नचसा काचिदवस्थाऽस्ति याशब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह- सर्वे निरवशेषाः स्वरा ध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाःप्रवर्त्तमानारूपरसगन्धस्पर्शानामन्यतमे विशेष सङ्केतकालगृहीते तत्तुल्ये (r) सम्बन्धेन (प्र०)। // 400 //
Page #439
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 401 // कुमार्गपरि वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति / न केवलं शब्दानभिधेया, श्रुतस्कन्धः१ पञ्चममध्ययन उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तक:- एवमेवं चैतत्स्यात्, स च यत्र न विद्यते / लोकसारः, ततः शब्दानां कुतः प्रवृत्ति: स्यात्? / किमिति तत्र ताभाव इति चेदाह मननं मति:- मनसो व्यापारः पदार्थचिन्ता षष्ठोद्देशकः सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कर्मांश सूत्रम् 171 समन्वितस्य गमनमाहोश्विन्निष्कर्मण:?, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह- ओजः एकोऽशेष त्यागः मलकलङ्काङ्करहितः, किं च-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो- मोक्षस्तस्य खेदज्ञो रागद्वेषहानिश्च निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति / सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह- स परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्त: संस्थानमाश्रित्य न दीर्घो न ह्रस्वो न वृत्तो न त्र्यम्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुर: स्पर्शमाश्रित्य न कर्कशो न मृदुर्न गुरुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रुक्षो न काऊ इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनां एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति Wआदित्यरश्मय इवांशुमन्तमिति, तथा न रुहः रुह बीजजन्मनि प्रादुर्भावे चरोहतीति रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यादीनां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, 0 परिज्ञानादेन (प्र०)। (c) शाक्यानां (मु०)। // 401
Page #440
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 402 // कुमार्गपरि त्यागः निर्वाणमप्यनवधारितभीरुनिष्ठम् / मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् // 1 // तथा न विद्यते श्रुतस्कन्धः१ पञ्चममध्ययन सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परि:-समन्ताद्विशेषतो जाना लोकसारः, तीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा षष्ठोद्देशकः तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत्, तन्न, यत आह- उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमा-तुल्यता सूत्रम् 172 सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषाम्, कुत एतदिति चेदाह- तेषां मुक्तात्मनांया सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव / किंच-न विद्यते पदं- अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यते- गम्यते / रागद्वेषहानिश्च येनार्थस्तत्पदं-अभिधानं तच्च नास्ति न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतम्, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह सेन सद्दे न रूवे न गंधे न रसेन फासे, इच्चेयावंति त्तिबेमि / / सूत्रम 172 // ॥षष्ठ उद्देशकः / / लोकसाराध्ययनं समाप्तम् // 5-6 // स मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेष: सम्भाव्यते येनासौ व्यपदिश्येतेति भावार्थः / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / गतः सूत्रानुगमः, 8 // 402 // तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ग्रन्थाग्र०
Page #441
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 403 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, षष्ठोद्देशकः सूत्रम् 172 कुमार्गपरित्याग: रागद्वेषहानिश्च // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाझाचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ पञ्चममध्ययनं लोकसाराख्यं समाप्तम् // Il you
Page #442
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 404 // // अथ षष्ठमध्ययन धुताख्यम्॥ श्रुतस्कन्धः१] ॥प्रथमोद्देशकः॥ षष्ठमध्ययन धूतम्, उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रथमोद्देशकः प्रतिपादितः, सच निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धे- नियुक्तिः 249-250 नायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, अर्थाधिकारः तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराह• नि०- पढमे नियगविहुणणा कम्माणं बितियए तइयगंमि। उवगरणसरीराणं चउत्थए गारवतिगस्स // 249 // प्रथमोद्देशके निजका:- स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्मणाम्, तृतीये उपकरणशरीराणाम्, चतुर्थे / गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, // 249 // नि०- उवसग्गा सम्माणयविहूआणि पञ्चमंमि उद्देसे। दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं / / 250 // उपसर्गा: सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थाधिकारंपरिसमापय्य निक्षेपमाहसच त्रिधा, तत्रौघनिष्पन्नेऽध्ययनम्, नामनिष्पन्ने तु धूतम्, तच्च चतुर्दा, तत्रापि नामस्थापने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलं ... // 404 // द्रव्यधूतं द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्त:, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तस्त्रादिधूतं च रजोऽपनयनार्थं द्रव्यधूतम्, आदिग्रहणादृक्षादिफलार्थम्, भावधूतं काष्टविधम्, तद्विमोक्षार्थं 8
Page #443
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ // 405 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः नियुक्तिः 249-250 अर्थाधिकारः सूत्रम् 173 स्वजनधूननम् श्रीआचाराङ्गा धूयत इति गाथाशकलार्थः / / २५०॥पुनरप्येनमेवार्थं विशेषतः प्रतिपादयितुमाहनियुक्ति नि०-अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य। जो विहुणइ कम्माइंभावधुयं तं वियाणाहि // 251 // श्रीशीला० वृत्तियुतम् अधिकमासह्यात्यर्थं सोढा,कानतिसा?- उपसर्गान्, किंभूतान्?- दिव्यान्मानुषांस्तैरश्चांश्च, यः कर्माणि संसारतरुबीजानि विधुनाति-अपनयति तद्भावधूतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्मधूननं भावधूतं जानीहीति भावार्थः // 251 // गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं____ ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओसव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) पेगे महावीरा विप्परिक्कमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंभे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नोलहइ भंजगा इव संनिवेसं नो चंयति एवं (अवि) पेगे अणेगरूवेहिकुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया,-गंडी अहवा कोढी, रायसी अवमारियं / काणियं झिम्मियं चेव, कुणियं खुज्जियं तहा // सू०गा०१४॥ उदरिंच पास मूइंच, सूणीयं च गिलासणिं / वेवई पीढसप्पिंच, सिलिवयं महुमेहणिं॥सूगा०१५॥ सोलस एए रोगा अक्खाया अणुपुवसो। अहणं फुसंति आयंका, फासाय असमंजसा ।सू०गा०१६॥ मरणं तेसिं संपेहाए उववायंचवणंच नच्चा, परियागंच संपेहाए। सूत्रम 173 // स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् इहे ति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावात् मनुष्यभावव्यवस्थितः सन् धर्ममाचष्टे, न पुनर्यथा शाक्यानां // 405 //
Page #444
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 406 // कुड्यादिभ्योऽपि धर्मदेशना: प्रादुष्षन्ति, यथा वा वैशेषिकाणामुलूकभावेन पदार्थाविर्भावनम्, एवमस्माकंन / घाति- श्रुतस्कन्धः१ कर्मक्षये तूत्पन्ननिरावरणज्ञानो मनुष्यभावापन्न एव कृतार्थोऽपि सत्त्वहिताय सदेवमनुजायां पर्षदि कथयति / किं तीर्थकर षष्ठमध्ययन धूतम्, एव धर्ममाचष्टे उतान्योऽपि?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह प्रथमोद्देशकः यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा इमाः शस्त्रपरिज्ञायांसाधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिता: जातयः एकेन्द्रियादयः नियुक्ति: 251 सूत्रम् 173 सर्वतः सर्वैः प्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपैः सुष्ठ-शङ्कादिव्युदासेन प्रत्युपेक्षिताः प्रति उप-सामीप्येन ईक्षिता: स्वजनधूननम् ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति / इदमेवाह- आख्याति कथयति स तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?- ज्ञानं ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं- मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति?- अनीदृशं नान्यत्रेदृशमस्तीत्यनीदृशम्, यदिवा सकलसंशयापनयनेन धर्ममाचक्षाण एव स आत्मनो। ज्ञानमनन्यसदृशमाख्याति / केषां पुनः स धर्ममाचष्ट इत्यत आह- स तीर्थकृद्गणधरादिः कीर्त्तयति यथावस्थितान् भावान् प्रतिपादयति तेषां धर्माचरणाय सम्यगुत्थितानाम्, यदिवा उत्थिता द्रव्यतो भावतश्च, तत्र द्रव्यत: शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति / उत्तिष्ठासूनां च देवानां तिरश्चांच, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे,भावसमुत्थिता विशिशेषयिषुराह-निक्षिप्ता:संयमिता: मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्त-दण्डानाम्, तथा समाहिताणं सम्यगाहिताः- तपःसंयम उद्युक्ताः समाहिता अनन्यमनस्कास्तेषां तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानां इह 0 मस्माकं न, कथं ? घाति....कथयतीति (मु०)। // 406 //
Page #445
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 407 // अस्मिन्मनुष्यलोके मुक्तिमार्ग ज्ञानदर्शनचारित्रात्मकं कीर्त्तयतीति सम्बन्धः। तस्य च तीर्थकृतः साक्षाद्धर्ममावेदयत:केचन | श्रुतस्कन्धः१ लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह-अपिशब्दश्चार्थे, चशब्दश्च वाक्यो | षष्ठमध्ययन धूतम्, पन्यासार्थे, एवं च तीर्थकृताऽऽवेदिते सत्येके- लब्धकर्मविवरा विविधं संयमसङ्गामशिरसि पराक्रमन्ते, परान् वा प्रथमोद्देशक: इन्द्रियकर्मरिपून आक्रमन्ते पराक्रमन्त इति / एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् नियुक्ति: 251 प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयम्, किम्भूतानित्याह- नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, सूत्रम् 173 स्वजनधूननम् कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायांसोऽहं ब्रवीमि। अत्र दृष्टान्तद्वारेण सोपपत्तिकं कारणमाह- सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूर्मो महाहदे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो- गायमुपगतः पलाशै:-पत्रैः प्रच्छन्न: पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाव्यत्ययः, उम्मग्गं ति विवरं उन्मज्यतेऽनेनेति वोन्मजनम्, ऊर्द्ध वा. मार्गमुन्मार्गम्, सर्वथा रन्ध्रमित्यर्थः, तदसौ न लभत इत्यक्षरार्थः / भावार्थस्त्वयं-कश्चिद् ह्रदो योजनशतसहस्रविस्तीर्णः प्रबलपलाशशैवलघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विस्रसा-8 परिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत्, तत्र चैकेन कूर्मेण निजयूथात् प्रभ्रष्टेन वियोगाकुलतयेतश्चेतश्च शिरोधरां / प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्ध्र ग्रीवानिर्गमनमाप्तम्, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्णं नभस्तलमीक्षाञ्चक्रे, दृष्ट्वाचातीव मुमुदे, आसीच्चास्य / मनसि- यदि तानि मदाण्येतत्स्वर्गदेश्यमदृष्टपूर्वं मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य 0 सोपपत्ति किं कारणमित्याह (मु०)। // 407 //
Page #446
--------------------------------------------------------------------------
________________ | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 408 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः नियुक्ति: 251 सूत्रम् 173 स्वजनधूननम् तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति / अस्यायमर्थोपनय:- संसारहदे जीवकूर्मः कर्मशैवलविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः संसारहदान्तर्वर्त्तिनस्तदवाप्तिः?, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं न प्रमादवता भाव्यमिति तात्पर्यार्थः / पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाहभञ्जगा वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि सन्निवेशं स्थान कर्मपरतया न त्यजन्ति, एवमित्यादिना दार्टान्तिकमर्थं दर्शयति- एव मिति वृक्षोपमया अपिः सम्भावने, एके कर्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषु च विषयेषु सक्ताः | अध्युपपन्ना:शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुता: अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपिन सकलदुःखावासं गृहवासं कर्मनिन्घ्नास्त्यक्तुमलम्, अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु करुणं स्तनन्ति दीनमाक्रोशन्ति, तद्यथा- हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुम्, तदुक्तं-किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् / सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥१॥इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकर्माणो नरकादिवेदनामनुभवन्त: करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितुमाहदुःखस्य निदानं-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति / दुःखविमोक्षाभावे च यथा नानाव्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्त्तन्ते तथा दर्शयितुमाह- अथ इति वाक्योपन्यासार्थे // 408 //
Page #447
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 409 // पश्य त्वं तेषूच्चावचेषु कुलेषु, आत्मत्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-षोडशरोग श्रुतस्कन्धः१ वक्तव्यानुगतं श्लोकत्रयम्, वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डम्, तदस्यास्तीति गण्डी-गण्डमालावानित्यादि, अथवेत्ये षष्ठमध्ययनं धूतम्, तत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अथवा अपस्मारीत्यादि, तथा- कुष्ठी कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र प्रथमोद्देशकः सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरिश्यजिह्वकपालकाकनदपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशाद- नियुक्ति: 251 सूत्रम् 173 साध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क 1 महाकुष्ठ 2 ककुष्ठ 3 चर्मदल 4 परिसर्प५ विसर्प 6 सिध्म 70 स्वजनधूननम् विचर्चिका 8 किटिभ 9 पामा 10 शतारुक 11 संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति / तथा- राजांसो- राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्व्यः कारणेभ्यो भवति इति, उक्तं च- त्रिदोषो जायते यक्ष्मा, गदो हेतुचतुष्टयात् / वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात्॥१॥तथा- अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्द्धा, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तं च-भ्रमावेश: ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः / अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः॥१॥ तथा काणियं ति अक्षिरोगः, स च द्विधा- गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षम्, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगा: प्रादुष्ष्यन्तीति, उक्तं च- वातात्पित्तात्कफाद्रक्तादभिष्यन्दचतुर्विधः / प्रायेण जायते घोरः, सर्वनेत्रामयाकरः॥१॥ इति, तथा- झिम्मियं ति जाड्यता सर्वशरीरावयवानामवशित्वमिति, ७०म्बरनिश्य....काकनाद (मु०)। ॐ अपगतः स्मारः स्मरणं यस्मात् स: अपस्मारः तस्मिन्सति तद्रोगिणः सर्वविषया स्मृति: नश्यति। // 409 //
Page #448
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 410 // सूत्रम् 173 तथा कुणियं ति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा खुज्जियं ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, श्रुतस्कन्धः१ मातापितृशोणितशुक्रदोषेण गर्भस्वदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च- गर्भे वातप्रकोपेन, दौहृदेव षष्ठमध्ययन धूतम्, वाऽपमानिते / भवेत् कुब्जः कुणिः पङ्गर्मूको मन्मन एव वा // 1 // मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति / / प्रथमोद्देशकः तथा- उदरिं च त्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः स्वजनधूननम् साध्या इति, ते चामी भेदा:- पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव / आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि // 1 // इति, तथा पास मूई च त्ति पश्य- अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालंच, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, सूणियं च त्ति शूनत्वं श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोढेति, उक्तं च- शोफः स्यात् षड्डिधो घोरो, दोषैरुत्सेधलक्षणः / व्यस्तै: समस्तैश्चापीह, तथा रक्ताभिघातजः॥१॥इति, तथा गिलासिणिं ति भस्मको व्याधिः,सच वातपित्तोत्कटतया श्लेष्मन्यूनतयो-8 पजायत इति, तथा वेवई ति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तं च प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति / कलापखच तं विद्यान्मुक्तसन्धिनिबन्धनम्॥१॥इति, तथा पीढसप्पिंचत्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, सकिल पाणिगृहीतकाष्ठः प्रसपतीति, तथा सिलिवयं तिश्लीपदं- पादादौ काठिन्यम्, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वक्ष्णो(वक्षो)रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छ्लीपदमित्याचक्षतेपुराणोदकभूयिष्ठाः, सर्वर्तुषु च शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोर्हस्तयोश्चापि, श्लीपदं जायते नृणाम् // 410
Page #449
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 174 स्वजनधूननम् श्रुतस्कन्धः१ 411 // कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः // 2 // तथा महुमेहणिं ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रसाववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदास्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहा:प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदा-विंशतिभेदा भवन्ति, तत्र कफादश षट् पित्तात्वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति उक्तं च सर्व एव प्रमेहास्तु, कालेनाप्रतिकारिणः / मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते॥१॥ इति / तदेवं षोडशाप्येते- अनन्तरोक्ताः रोगा व्याधयो व्याख्याता: अनुपूर्वशो अनुक्रमेण अथ अनन्तरं णं इति वाक्यालङ्कारे स्पृशन्ति अभिभवन्ति आतङ्का आशुजीवितापहारिणःशूलादयो व्याधिविशेषाः स्पर्शाश्च गाढप्रहारादिजनिता दुःखविशेषाः असमञ्जसा क्रमयोगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः / न रोगातडैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकं स्यात्तदाह-तेषांकर्मगुरूणांगृहवासासक्तमनसामसमञ्जसरोगै: क्लेशितानां मरणंप्राणत्यागलक्षणं संप्रेक्ष्य पर्यालोच्य पुनरुपपातं. च्यवनं च देवानां कर्मोदयात् संततं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किंचकर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायां परिपाकंच 'सम्प्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यम्॥१७३॥ सच करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह तंसुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एवं पवेइयंसंति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं।सूत्रम् 174 // ७०दयात् सञ्चितं (प्र०), दयासञ्चितं (प्र०)। 0 ०त्पादलक्षणं (प्र०)। // 41
Page #450
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 412 // तंकर्मविपाकं यथावस्थितंतथैव ममावेदयतः शृणुत यूयम्, तद्यथा-नारकतिर्यनरामरलक्षणाश्चतस्रोगतयः, तत्र नरकगतो श्रुतस्कन्धः१ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थिति: वेदनाश्च परमाधार्मिकपरस्परोदीरि-8 षष्ठमध्ययनं धूतम्, तस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति प्रथमोद्देशकः तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किञ्चिदभिधीयते श्रवणलवनं नेत्रोद्धार करक्रमपाटनं, सूत्रम् 174 स्वजनधूननम् हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् / कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्कोरैः समन्तविभक्षणम् // 1 // तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्चक्रैः। परशुत्रिशूलमुद्रतोमरवासीमुषण्ढीभिः॥२॥सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठा:। / भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः // 3 // निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः / नेक्षन्ते त्रातारं नैरयिका कर्मपटलान्धाः॥४॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीच्छु(वच्छू)भिः परिवृताः संभक्षणव्यापृतैः / पाट्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः // 5 // भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः / दह्यन्ते विकृतो बाहुवदना: क्रन्दन्त आर्तस्वनाः, पश्यन्त: कृपणा दिशो विशरणास्त्राणाय को नो भवेत्?॥६॥इत्यादि। तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षा: स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षा वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षास्त्रयः कुलकोटीलक्षा: पूर्ववद्वेदनादिकम्, वायोरपि सप्त योनिलक्षा: सप्त च कुलकोटीलक्षा वेदना अपि शीतोष्णादिजनिता नानारूपा एव, प्रत्येकवनस्पतेर्दश योनिलक्षाः साधारणवनस्पतेश्चतुर्दश 7 विषवीचिभिः (मु०)। // 412
Page #451
--------------------------------------------------------------------------
________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 413 // श्रुतस्कन्धः१ षष्ठमध्ययनं |धूतम्, प्रथमोद्देशकः सूत्रम् 174 स्वजनधूननम् उभयरूपस्याप्यष्टाविंशतिः, कुलकोटीलक्षाः, तत्र च गतोऽसुमाननन्तमपि कालं छेदनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपि द्वौ द्वौ योनिलक्षौ कुलकोट्यस्तु द्वीन्द्रियाणां सप्त त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, दुःखंतु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपि चत्वारो योनिलक्षा: कुलकोटीलक्षास्तु जलचराणामर्द्धत्रयोदश पक्षिणांद्वादश चतुष्पदानां दश उर:परिसर्पाणां दश भुजपरिसर्पाणां नव वेदनाश्च नानारूपा यास्तिरश्चां सम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच- क्षुत्तृहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम् / अहो! तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्तमेतद् // 1 // इत्यादि। मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति- दु:खं स्त्रीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपय:पानमिश्रम् / तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् // 1 // बाल्यात्प्रभृति चरोगैर्दुष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः॥२॥क्षुत्तृहिमोष्णानिलशीतदाहदारिद्यशोकप्रियविप्रयोगैः aa दौर्भाग्यमौानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः // 3 // इत्यादि / देवगतावपि चत्वारो योनिलक्षाः षड्रिंशतिः कुलकोटीलक्षाः तेषामपीpविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसांदुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तं च- देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु / आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति॥१॥इत्यादि। तदेवं चतुर्गतिपतिताः संसारिणोनानारूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाहसन्ति विद्यन्ते प्राणा: प्राणिनः अन्धा: चक्षुरिन्द्रियविकला भावान्धा अपि सदसद्विवेकविकला: तमसि अन्धकारे नरकगत्यादौ (r) भवे (मु०)।
Page #452
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 414 // श्रुतस्कन्ध:१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 175 स्वजनधूननम् भावान्धकारेऽपिच मिथ्यात्वाविरतिप्रमादकषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः / किंच- तामेवावस्था कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्- अनेकशोऽतिगत्योच्चावचान-तीव्रमन्दान् स्पर्शान्- दुःखविशेषान् प्रतिसंवेदयन्ति अनुभवन्ति। एतच्च तीर्थकृद्भिरावेदितमित्याह- बुद्धैः तीर्थकृद्धिः एतद् अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् / एतच्चवक्ष्यमाणं प्रवेदितमित्याह-सन्ति विद्यन्ते 'प्राणा:' प्राणिनो वासकाः' वासृशब्दकुत्सायां वासन्तीति वासका:- भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः संज्ञिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा- उदके उदकरूपा एवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचरा:- पूतरकच्छेदनकलोडणकत्रसमत्स्यकच्छपादयः, तथाऽजलजाँ अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरेतु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि प्राणाः प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयन्ति उपतापयन्ति / यद्येवं ततः किमित्यत आह- पश्य अवधारय लोके चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् महद्भयं नानागतिदुःखक्लेशविपाकात्मकमिति // 174 // कर्मविपाकान्महद्भयमित्याह बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं, एयं पास मुणी! महन्भयं नाइवाइज कंचणं // सूत्रम् 175 // बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हु:- यस्मात्, यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यम् / ®सा मत्स्य....तथा स्थलजा अपि (मु०)। // 42 //
Page #453
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 415 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 175 स्वजनधूननम् किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः सक्ताः गृद्धाः कामेषु इच्छामदनरूपेषु मानवा: पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः। कामासक्ताश्च यदवाप्नुवन्ति तदाह- बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण प्रभङ्गरेण स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु योरतिं विदध्यादित्याह-मोहोदयादात: अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखं प्राप्तव्यमनेनेति बहदुःख इत्येनं कामानुषपंप्राणिनां क्लेशं वा बालो रागद्वेषाकुलित: प्रकर्षण करोति प्रकरोति, तज्जनितकर्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाह- एतान्- गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, लावकादिपिशिताशिन: किल क्षयव्याध्युपशम: स्यादि त्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्तेरन्, नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्मविपाकोदयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाह-पश्यैतद्विमलविवेकावलोकनेन यथा नालंन समर्थाः चिकित्साविधयः कर्मोदयोपशमं विधातुम्, यद्येवंततः किं कर्त्तव्यमिति दर्शयतिअलं पर्याप्तं तव सदसद्विवेकिनः एभिः पापोपादानभूतैश्चिकित्साविधिभिरिति / किं च- एतत् प्राण्युपमर्दादिकं पश्य अवधारय हे मुने! जगत्त्रयस्वभाववेदिन्, महद्- बृहद्भयहेतुत्वाद्भयम्, यद्येवं ततः किं कुर्यादिति दर्शयति- नातिपातयेत् न हन्यात् कञ्चन प्राणिनम्, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्टप्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू णच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून ज्ञात्वा आसेवनाप्रज्ञयेति (r) रागद्वेषाकलित: (प्र०)।
Page #454
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 416 // आतुरा:-कामेच्छान्धा अपरान् प्राणिनःपरितापयेयुः इत्यादिना प्रक्रमेणेति // 175 // तदेवं रोगकामातुरतया सावधानुष्ठान- श्रुतस्कन्धः१ प्रवृत्तानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्ता दिदर्शयिषुः प्रस्तावमारचयन्नाह षष्ठमध्ययन धूतम्, ___आयाण भो सुस्सूस! धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया प्रथमोद्देशकः अभिनिव्वुडा अभिसंवुड्डा अभिसंबुद्धा अभिनिक्वंता अणुपुव्वेण महामुणी // सूत्रम 176 // सूत्रम् 176 स्वजनधूननम् भो इति शिष्यामन्त्रणे, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् आजानीहि -अवधारय, शुश्रूषस्व श्रवणेच्छां विधेहि भोः इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहम्, धूतं- अष्टप्रकारकर्मधूननं / ज्ञातिपरित्यागो वा तस्य वादो धूतवादस्तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति / नागार्जुनीयास्तु पठन्ति धुतोवायं / पवेएंति अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः। कोऽसावुपाय इत्यत आह- इह अस्मिन् / संसारे खलुः वाक्यालङ्कारे आत्मनो भाव आत्मता- जीवास्तिता स्वकृतकर्मपरिणतिर्वा तयाऽभिसम्भूताः- सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति, तेषु तेषूच्चावचेषु कुलेषु यथास्वं कर्मोदयापादितेषु अभिषेकेण शुक्रनिषेकादिक्रमेणेति, तत्रायं क्रमः- सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् / अर्बुदाज्जायते पेशी, पेशीतोऽपि घन भवेत्॥१॥इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, तत:साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवआर्तनादभिनिर्वृत्ताः, ततः प्रसूता:सन्तोऽभिवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाद्योपलब्ध // 416 // पुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकंजानाना: अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहितचरण 0 शुक्रशोणितनिषेका० (मु०)। (c) ऽभिसंवृद्धाः (मु०)।
Page #455
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 417 // श्रुतस्कन्धः१ षष्ठमध्ययनं धूतम्, प्रथमोद्देशकः सूत्रम् 177 स्वजनधूननम् परिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति // अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह तंपरिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति- छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगारुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, किह णाम से तत्थ रमइ?, एयं नाणं सया समणुवासिज्जासि ॥सूत्रम् 177 // त्तिबेमि ॥धूताध्ययनप्रथमोद्देशक:६-१॥ तं अवगततत्त्वं गृहवासपराङ्गखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् है परित्यज इति एतत् ते कृपामापादयन्तो वदन्ति, किंचापरं वदन्तीत्याह- छन्देनोपनीता: छन्दोपनीता:- तवाभिप्रायानुवर्तिन-8 स्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो जनका मातापित्रादयो जना वा रुदन्ति / एवं च. वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्डिविप्रलब्धेन जनका मातापित्रादयः अपोढाः त्यक्ता इति। स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्गं तत्र तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः / किमित्यसौ शरणं नैतीत्याह कथं नुनामासौ'तत्र' तस्मिन् गृहवासेसर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिघे रमते?, कथं गृहवासे द्वन्द्वैकहेतौ विघटितमोहकपाटः धृतिं कुर्यादिति उपसंहरन्नाहँ- एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि सम्यगनुवासये: व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 177 // धूताध्ययनस्य प्रथमोद्देशकः समाप्तः॥ 4 // (c) कहं नु नाम (मु०)। 0 कपाटः स रतिं कुर्यादिति? उपसंहारमाह (मु०)।
Page #456
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ षष्ठमध्ययनं धूतम्, द्वितीयोद्देशक: सूत्रम् |178-179 कर्मधूननम् श्रुतस्कन्धः१ // 418 // ॥षष्ठाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवती स्याद्यदि कर्मविधूननं स्याद्, अतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादि सूत्रं आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभेचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला।सूत्रम् 178 // लोकं मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरागातुरं आदाय ज्ञानेन गृहीत्वा परिच्छिद्य तथा त्यक्त्वा च पूर्वसंयोगं मातापित्रादिसम्बन्धम्, तथा हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति- वसु द्रव्यं तद्भूतः कषायकालिमादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसुः सराग इत्यर्थः, यदिवा वसुः- साधुः अनुवसु:- श्रावकः, तदुक्तं- वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा / सरागो ह्यऽनुवसुः प्रोक्तः, स्थविर श्रावकोऽपि वा ॥१॥तथा ज्ञात्वा धर्मं श्रुतचारित्राख्यं यथातथावस्थितं धर्मं प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन तं धर्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः?-कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः // 178 // एवम्भूताश्च सन्तः किं कुर्युरित्याह वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं वितिण्णा चेए॥सूत्रम् 179 // ||418 //
Page #457
--------------------------------------------------------------------------
________________ धूतम्, श्रीआचारावं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 419 // केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वांसंसारार्णवोत्तराणप्रत्यलांबोधिद्रोणीमङ्गीकृत्य मोक्षतरु श्रुतस्कन्धः१ बीजंसर्वविरतिलक्षणंचरणं पुन?निवारतया मन्मथस्य पारिप्लवतया मनसोलोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादित षष्ठमध्ययनं विषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयाँसन्नप्रादुर्भावादयश:कीर्षुत्कटतया अविगणय्याऽऽयतिमविचार्य कार्या-3 द्वितीयोद्देशकः कार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽध:कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्य सूत्रम् 178-179 तस्तद्दर्शयति- वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा पतद्हः पात्रं कम्बलं और्णिकं कल्पं पात्रनिर्योगं वा पादपुञ्छन / कर्मधूननम् रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति / कथं पुनर्दुर्लभंचारित्रमवाप्य पुनस्तत्त्यजेयुरित्याह- परीषहान् दुरधिसहनीयान् अनुक्रमेण परिपाट्या यौगपद्येन वोदीर्णाननधिसहमाना:परीषहैर्भग्ना मोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति / भोगार्थं त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह- कामान् द्विरूपानपि ममायमाणस्स त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् इदानीं तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूर्वं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति / एतदेवोपसञ्जिहीर्षुराह- एवं पूर्वोक्तप्रकारेण स भोगाभिलाषी आन्तरायिकैः कामै:- बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिका:- सद्वन्द्वः।। सप्रतिपक्षा इतियावत् असम्पूर्णावा, तैः सद्भिरवितीर्णाः संसारंतान् वा द्वितीयार्थे तृतीया, च: समुच्चये, इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः // 179 // अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुत्रचित् कदाचिदवाप्य 0 वेदनीयोदयासन्न....अवगणय्या (मु०)। ॐ त्यजेदित्याह (मु०)। 0 विरूपा० (मु०)। 0 कुतश्चित् (मु०)। // 419 //
Page #458
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 420 // चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह श्रुतस्कन्धः१ अहेगे धम्ममायाय आयाणप्पभिइ सुपणिहिते चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च षष्ठमध्ययनं द्युतं, सव्वओ संगंन महं अत्थित्ति इय एगो अहं, अस्सिं जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खड़ द्वितीयोद्देशकः ओमोयरियाए, से आकुठे वा हए वा लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे सूत्रम् 180 कर्मधूननम् अभिन्नाय तितिक्खमाणे परिव्वएजे य हिरी जे य अहिरीमाणा॥ सूत्रम् 180 // अथ अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया धर्मं श्रुतचारित्राख्यं आदाय गृहीत्वा वस्त्रपतद्हादिधर्मोपकरणसमन्विता धर्मचरणेषु प्रणिहिता: परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्मं चरेयुरिति। अत्रच पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण / पठितव्यानीति, उक्तंच यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः // 1 // / किम्भूताः पुनर्धर्मं चरेयुरित्याह- कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्मचरणे दृढाः तपःसंयमादौ द्रढिमानमालम्बमाना धर्मं चरन्तीति, किंच-सर्वां गृद्धिं भोगकाङ्क्षांदुःखरूपतया ज्ञपरिज्ञया / परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् / तत्परित्यागे गुणमाह- एष इति कामपिपासापरित्यागी प्रकर्षेण नत:-प्रह्वः संयमे कर्मधूननायां वा महामुनिर्भवति नापर इति / किं च- अतिगत्य अत्येत्यातिक्रम्य सर्वतः सर्वैः प्रकारैः सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च इति उक्तक्रमेणैकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति / एतद्भावनाभावितश्च यत्कुर्यात्तदाह- अत्र अस्मिन् 7 सर्वाणि (प्र०)। // 420 //
Page #459
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 421 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, द्वितीयोद्देशकः सूत्रम् 180 कर्मधूननम् मौनीन्द्रे प्रवचने विरत: सन्सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्यां यतमानः, कोऽसौ?-अनगार: प्रव्रजितः, एकत्वभावनां भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च-सर्वतः द्रव्यतो भावतश्च मुण्डो रीयमाणः संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-य: अचेल: अल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपिन प्रकामतयेत्याह-संचिक्खइ संतिष्ठते अवमौदर्ये / न्यूनोदरतायां वर्तमानःसन् कदाचिप्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दर्शयितुमाह-स मुनिर्वाग्भिराक्रुष्टो वा दण्डादिभिर्हतो वा लुञ्चितो वा केशोत्पाटनतः / पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्ति तिक्षमाण: परिव्रजेदिति, एतच्च भावयेत्, तद्यथा पावाणं च खलु भो कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिक्कंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता (दशवैका० चू० 2) इत्यादि / कथं पुनर्वाग्भिराक्रुश्यत इत्याह-पलिअंति कर्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक! प्रव्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह- अतथ्यैः वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्च असद्भूतैः साधोः कर्तुमयुक्तैः करचरणच्छेदादिभिःस्वकृतादृष्टफलमित्येतत् सङ्ख्याय ज्ञात्वा तितिक्षमाणाः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा पंचहि ठाणेहिं छउमत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा- जक्खाइढे अयं पुरिसे 1, उम्मायपत्ते अयं पञ्चभिः स्थानश्छद्यस्थ // 421 / / Oपापानां च खलु भोः कृतानां कर्मणां पूर्व दुवीर्णानां दुष्पराक्रान्ताना वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा क्षपयित्वा उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तद्यथा-यक्षाविष्टोऽयं पुरुषः उन्मादप्राप्तोऽयं .
Page #460
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 422 // पुरिसे 2, दित्तचित्ते अयं पुरिसे 3, ममंचणं तब्भववेअणीयाणि कम्माणि उदिन्नाणि भवंति- जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्ट श्रुतस्कन्धः१ परितावेइ 4, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिज्जरा हवइ 5 / पंचहिं ठाणेहिं केवली उदिने परीसहे. षष्ठमध्ययनं द्युतं, उवसग्गे जाव अहियासेमाणस्स एगंतसो कम्मणिज्जरा हवइ 5 / पंचहिं ठाणेहिं केवली उदिन्ने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति जाव अहियासिस्संति इत्यादि, सूत्रम् 181 कर्मधूननम् परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह- एकतरान्- अनुकूलान् अन्यतरान्- प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय / सम्यक्ति तिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोर्हारिणो मनआह्लादकारिणो ये तुप्रतिकूलतया अहारिणो- मनसोऽनिष्टा, यदिवा ह्रीरूपा:- याचनाऽचेलादयः, अहीमनसश्च-अलज्जा-8 कारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति // 180 // किं च चिच्चा सव्वं विसुत्तियं फासे फासे समियदसणे, एए भोणगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगंधम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धसणाए सवेसणाए से मेहावी परिव्वए सुन्भिं अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि // सूत्रम् 181 // त्तिबेमि ॥धूताध्ययने द्वितीयोद्देशकः॥६-२॥ पुरुषः, हप्तचित्तोऽयं पुरुषः मम च तद्भववेदनीयानि कर्माण्युदीर्णानि भवन्ति यदेष पुरुष आक्रोशति बध्नाति तेपते पिट्टयति परितापयति, मम च सम्यक सहमानस्य यावदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति / पञ्चभिः स्थान: केवली उदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत् यावत् ममाध्यासयत: बहवश्छद्यस्थाः श्रमणा निर्ग्रन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिष्यन्ते / * खित्तचित्ते अयं पुरिसे, दित्तचित्ते अयं पुरिसे, उम्मायपुत्ते अयं पुरिसे (प्र०)।
Page #461
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 423 // कमधूननम् त्यक्त्वा सर्वा परीषहकृतां विस्रोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् स्पृशेत् अनुभवेत् सम्यगधिसहेत, स श्रुतस्कन्ध:१ किम्भूतः?- सम्यग् इतं- गतं दर्शनं यस्य स समितदर्शन: सम्यग्दृष्टिरित्यर्थः / तत्सहिष्णवश्च किम्भूताः, स्युरित्याह-भोः षष्ठमध्ययनं इत्यामन्त्रणे एते परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना उक्ताः अभिहिताः, येऽस्मिन्मनुष्यलोके अनागमनं धर्मो द्वितीयोद्देशकः येषां तेऽनागमनधर्माण: यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किंच- आज्ञाप्यतेऽनयेत्याज्ञा तया सूत्रम् 181 मामकं धर्मं सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह- धर्म एवैको मामकः अन्यत्तु सर्वं / पाराक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह- एषः अनन्तरोक्त: उत्तरवाद उत्कृष्टवाद इह मानवानां व्याख्यात इति / किं चरेदिति, किंचापरं कुर्यादित्याह- आदीयत इत्यादानीयं- कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण श्रामण्येन विवेचयति क्षपयतीत्यर्थः। अत्र चाशेषकर्मधूननासमर्थं तपस्तद्वाह्यमधिकृत्योच्यते- इह अस्मिन् प्रवचने एकेषां शिथिलकर्मणामेकचर्या भवति- एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावत्प्राभृतिकामधिकृत्याह- तत्र तस्मिन्नेकाकिविहारे इतरे सामान्यसाधुभ्यो विशिष्टतरा इतरेषु अन्तप्रान्तेषु कुलेषु शुद्धषणया दशैषणादोषरहितेनाहारादिना सर्वेषणयेति सर्वा याऽऽहाराद्युद्गमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह- स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किं च-स आहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किंचअथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा (r) पारक्यमि० (मु०)। ॐ कर्मधूननो (प्र०)। // 423 //
Page #462
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 424 // |धूननम् भैरवा बीभत्साः प्राणा: प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिन: क्लेशयन्ति उपतापयन्ति, त्वंतु पुनस्तैः स्पृष्टस्तान् दुःखविशेषान् / श्रुतस्कन्धः१ धीर: अक्षोभ्यः सन्नतिसहस्व // 181 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ।धूताध्ययने द्वितीयोद्देशकः परिसमाप्तः॥ षष्ठमध्ययनं द्युतं, तृतीयोद्देशकः सूत्रम् 182 ॥षष्ठाध्ययने तृतीयोद्देशकः॥ उपकरणशरीर उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदं एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवइपरिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं जाइस्सामि सूइंजाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवे से अभिसमन्नागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओसव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिंमहावीराणं चिररायं पुव्वाईवासाणि रीयमाणाणंदवियाणं // 424 // पास अहियासियं // सूत्रम 182 / / सचद
Page #463
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 425 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, तृतीयोद्देशकः सूत्रम् 182 उपकरणशरीर धूननम् ___एतत् यत्पूर्वोक्तं वक्ष्यमाणं वा खुः वाक्यालङ्कारे, आदीयते इत्यादानं-कर्म आदीयते वाऽनेन कर्मेत्यादानं कर्मोपादानम्, तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?- सदा सर्वकालं सुष्ठाख्यातो धर्मोऽस्येति स्वाख्यातधर्मा-संसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूत:-क्षुण्णः सम्यग्स्पृष्टः कल्प:-आचारो येन स तथा, स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति, कथं पुनस्तदादानं वस्त्रादि स्यायेन तत् झोषयितव्यं भवेदित्याह- अल्पार्थे नञ्, यथाऽयं पुमानज्ञः स्वल्पज्ञान इत्यर्थः, यः साधु स्य चेलं-वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे पर्युषितो व्यवस्थित इति, तस्य भिक्षोः नैतद्भवति नैतत्कल्पते यथा परिजीणं मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्त्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्यग्रं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिं च याचिष्ये, अवाप्ताभ्यां च सूचिसूत्राभ्यां जीर्णवस्त्ररन्ध्र सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्त्तध्यानोपहता असत्यपि जीर्णादिवस्त्रसद्भावे यद्भविष्यत्ताऽध्यवसायिनो धम्मकप्रवणस्य न भवत्यन्त:करणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयम्, तद्यथा- जे अचेले इत्यादि, नास्य चेलं-वस्त्रमस्तीत्यचेल:- अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा- परिजीर्णं मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगतमपध्यानं न भवति, धर्मिणोऽभावाद्धाभावः, सति तु धर्मिणि धर्मान्वेषणं न्याय्यमिति 0 शोषयितेति (प्र०)। // 425 //
Page #464
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 426 // सत्पथः, तथेदमपि तस्य न भवत्येव यथा- अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्नेयम्, योऽपि छिद्रपाणित्वात् पात्रनिर्योग- श्रुतस्कन्धः१ समन्वित: कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो षष्ठमध्ययनं द्युतं, ग्रहणात्सूचिसूत्रान्वेषणं न करोति / तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया 1 तृतीयोद्देशक: परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं क्वचिद्वामादौ / सूत्रम् 182 उपकरणशरीर त्वक्त्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिता: स्पर्शा:-दुःखविशेषास्तृणस्पर्शास्ते कदाचित् धूननम् स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति- उपतापयन्ति, तेज:- उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीषहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं बीभत्सं मनोऽनाह्लादि विविधं वा मन्दादिभेदाद्रूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?- स्पर्शाः दुःखविशेषाः, तदापादकास्तृणादिस्पर्शावा, तान् सम्यक्करणेनापध्यानरहितोऽधिसहते, कोऽसौ?- अचेल: अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह- लघोर्भावो लाघवम्, द्रव्यतो भावतश्च, द्रव्यतो झुपकरणलाघवं भावतः कर्मलाघवं आगमयन् अवगमयन्नवबुध्यमान इतियावद् अधिसहते परीषहोपसनिति, नागार्जुनीयास्तु पठन्ति एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकरणं करेइ एवं उक्तक्रमेण भावलाघवार्थमुप 8 // 426 // करणलाघवंतपश्च करोति इति भावार्थः / किंच-से तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभि-समन्वागतं भवति- सम्यग् आभिमुख्येन।
Page #465
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 427 // सोढं भवति / एतच्चन मयोच्यते इत्येतद्दर्शयितुमाह- यथा येन प्रकारेण इद मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता- वीरवर्द्धमान- श्रुतस्कन्धः१ स्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह- तद्- उपकरणलाघवमाहारलाघवं षष्ठमध्ययनं द्युतं, वा अभिसमेत्य ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते- सर्वत इति द्रव्यतः क्षेत्रतः तृतीयोद्देशकः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति सूत्रम् 182 भावत: कृत्रिमकल्काद्यभावेन, तथा सम्यक्त्व मिति प्रशस्तं शोभनं एकं सङ्गतंवा तत्त्वंसम्यक्त्वम्, तदुक्तं- प्रशस्त: शोभनश्चैव, उपकरणशरीर धूननम् एक: सङ्गत एव च / इत्येतैरुपस्पृष्टस्तु, भावः सम्यक्त्वमुच्यते // 1 // तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् सम्यगाभिमुख्येन जानीयात्- परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तं जोऽवि दुवत्थतिवत्थो / एगेण अचेलगो व संथरइ / ण हु ते हीलंति परं सवेवेऽवि य ते जिणाणाए॥१॥तथा जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प राणऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं // 2 // सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए / विहरति उज्जया खलु सम्म अभिजाणई एवं॥३॥ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभि-8 जानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यादिति तात्पर्यार्थः / एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्भवत: केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतदर्शयितुमाह- एवं इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां चिररात्रं प्रभूतकालं यावज्जीवमित्यर्थः, तदेव 0 योऽपि द्विवस्त्रस्त्रिवस्त्र एकेन अचेलको वा निर्वहति / नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् // 1 // ये खलु विसदृशकल्पा: संहननधृत्यादिकारणं प्राप्य / नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः / / 2 / / सर्वेऽपि जिनाज्ञाया यथाविधि कर्मक्षपणार्थं / विहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् / / 3 / /
Page #466
--------------------------------------------------------------------------
________________ धूर्त, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 428 // विशेषतो दर्शयति- पूर्वाणि प्रभूतानि वर्षाणि रीयमाणानां संयमानुष्ठानेन गच्छताम्, पूर्वस्य तु परिमाणं वर्षाणांसप्तति: कोटिलक्षाः श्रुतस्कन्धः१ षट्पञ्चाशच्च कोटिसहस्राः, तथा प्रभूतानि वर्षाणि रीयमाणानाम्, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्या षष्ठमध्ययनं सद्भावात् पूर्वाणीत्युक्तम्, तत: आरत: श्रेयांसादारभ्य वर्षसङ्ख्याप्रवृत्तेर्वर्षाणीत्युक्त मिति, तथा द्रव्याणां भव्यानां मुक्ति तृतीयोद्देशकः गमनयोग्यानां पश्य अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्करणेन स्पर्शातिसहनं कृतमेतदवगच्छेति / सूत्रम् 183 उपकरणशरीर // 182 // एतच्चाधिसहमानानां यत्स्यात्तदाह |धूननम् ___ आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्ठ परिन्नाय, एस तिण्णे मुत्ते विरए वियाहिए।सूत्रम् 183 // त्तिबेमि॥ आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा बाहवः भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् बाधाः पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तं- "णिम्माणेइ परोच्चिय अप्पाण उ ण वियणं सरीराणं / अप्पाणो च्चिअहिअयस्स ण उण दुक्खं परो देइ // 1 // इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाहप्रतनुकेच मांसंच शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशःखलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत 0 विदधाति परो नैवात्मनो वेदनां शरीराणाम् / आत्मन एव हृदयस्य न पुनर्दु:खं परो ददाति / / 1 / / // 428 //
Page #467
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 429 // श्रुतस्कन्धः 1 षष्ठमध्ययनं द्युतं, तृतीयोद्देशकः सूत्रम् 184 उपकरणशरीर धूननम् इति सम्बन्धः, तथा संसारश्रेणी संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा परिज्ञाय ज्ञात्वा च। समत्वभावनया, तद्यथा- जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ / न हु ते हीलेंति परं सोवि हु ते जिणाणाए ॥१॥तथा जिनकल्पिकःप्रतिमाप्रतिपन्नोवा कश्चित्कदाचित्षडपि मासानात्मकल्पेन भिक्षांन लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं नहीलयति / तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य एष उक्तलक्षणो मुनिस्तीर्ण: संसारसागरं एष एव मुक्त: सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति / इतिब्रवीमिशब्दौ पूर्ववत्॥१८३॥ तदेवं संसारश्रेणीं विश्लेषयित्वा यः संसारसागरं तीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह विरयं भिक्खुरीयंतं चिरराओसियं अरई तत्थ किं विधारए?, संधेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवंसे धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा जइया मेहावि- णो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया यराओय अणुपुव्वेण वाइय। सूत्रम् 184 // त्तिबेमि॥धूताध्ययने तृतीयोद्देशकः // 6-3 // विरतमसंयमा भिक्षणशीलं भिक्षुरीयमाणं निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्य: प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं- प्रभूतं कालं संयमे उषितश्विररात्रोषितस्तमेवंगुणयुक्तं अरति: संयमोद्विग्नता तत्र तस्मिन् संयमे प्रवर्त्तमानं किं विधारयेत् किं प्रतिस्खलयेत्?,किंशब्दःप्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि // 429 //
Page #468
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१| षष्ठमध्ययनं श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 430 // धुतं, तृतीयोद्देशकः सूत्रम् 184 उपकरणशरीर धूननम् दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणति: किंन कुर्यादिति, उक्तंच कम्माणि णूणं घणचिक्कणाई गरुयाई वइरसाराई / णाणड्डिअंपि पुरिसं पंथाओ उप्पहं णिति // 1 // यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरति:?, नैव विधारयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकर्मा भवतीति, कुतस्तमरतिर्वि(न वि)धारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तरं गुणस्थानं वा संदधानो यथाख्यातचारित्राभिमुखः समुत्थितोऽसावतस्तमरतिः कथं विधारयेदिति?! स चैवम्भूतो न केवलमात्मनस्त्राता परेषामप्यरतिविधारकत्वात् त्राणायेत्येतदर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः,सच द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वस्यतेऽस्मिन्नित्याश्वास: आश्वासश्चासौ द्वीपश्चाश्वासद्वीपो, यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप आश्वासद्वीपः, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधासन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचित्समुद्राद्यन्तर्वर्त्तिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपंभावदीपं ___®कर्माणि नूनं घनकठोराणि गुरुकानि वज्रसाराणि / ज्ञानस्थितमपि पुरुषं पथ उत्पथं नयन्ति / / 1 / / // 430 //
Page #469
--------------------------------------------------------------------------
________________ द्युतं, श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 431 // धूननम् वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यक्त्वम्, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, श्रुतस्कन्ध:१ क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावद्वीपस्तु सन्दीनः श्रुतज्ञानं असंदीनस्तु / षष्ठमध्ययनं केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्मं संदधानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चो-8 तृतीयोद्देशकः दयेत्-किम्भूतोऽसौधर्मो? यत्सन्धानाय समुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः- असलिलप्लुतोऽवरुग्णवहनाना-8 सूत्रम् 184 मितरेषांच बहूनांजन्तूनांशरण्यतयाऽऽश्वासहेतुर्भवत्येवमसावपि धर्म: आर्यप्रदेशित: तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽ उपकरणशरीर सन्दीन:, यदिवा कुतर्काप्रधृष्यतयाऽसन्दीन:- अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति / तस्य चार्यदेशितस्य धर्मस्य / किं सम्यगनुष्ठायिनः केचन सन्ति?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह- ते साधवो भावसन्धानोद्यता: संयमारते: प्रणोदका मोक्षनेदिष्ठा भोगाननवकासन्तो धर्मे सम्यगुत्थानवन्तः स्युरिति, एतदुत्तरत्रापि योज्यम्, तथा प्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यम्, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानाम्, तथा मेधाविनो मर्यादाव्यवस्थिता: ‘पण्डिता' पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्मचरणाय समुत्थिता भवन्तीति। ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्त: स्युः, ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह- एवं उक्तविधिना तेषां अपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः- पक्षी // 431 // तस्य पोत:-शिशुः द्विजपोत: स यथा तेन द्विजेन गर्भप्रसवात्प्रभृत्यण्डकोच्छूनोच्छूनतरभेदादिकास्ववस्थासुयावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षक: प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्,
Page #470
--------------------------------------------------------------------------
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 432 // यः पुनराचार्योपदेशमुल्लङ्घय स्वैरित्वाद्यथा कथञ्चित्क्रियासु प्रवर्त्तते स उज्जयनीराजपुत्रवद्विनश्यति, तद्यथा-उज्जयन्या श्रुतस्कन्धः१ जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्मघोषाचार्यसमीपे संसारासारतामवगम्य प्रवव्राज, क्रमेण चाधीताचारादिशास्त्रोऽ-2 षष्ठमध्ययनं द्युतं, वगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तद्वहिस्तृतीया तृतीयोद्देशकः चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनांभावयतःस कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच- सूत्रम् 184 उपकरणशरीर मम ज्यायान् भ्राता वास्ते?, साधुभिरभाणि-किं तेन?, स आह- प्रव्रजाम्यहम्, आचार्येणोक्तो- गृहाण तावत् प्रव्रज्यां धूननम् पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः- किं तेन दृष्टेन?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिपत्तुकाम इति, असावाह- तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपिसाधुभिरसाम्प्रतमेतद्भवतो दुष्करंदुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तस्य ज्यायान् भ्राता हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत्- जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्तुं इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार / इत्येवमनुपदेशप्रवर्त्तनं सापायमित्यवधार्य शिष्येण सदाऽऽ 8 // 432 // चार्योपदेशवर्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक्स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति (r) शमतिलच्य (प्र०)। 0 उज्जयिनीराजपुत्रवद्विनश्येदिति तद्यथा उज्जयिन्यां (मु०)। ॐ ततस्तज्यायान् हृदये० (मु०)। 0 शिष्येणापि सदा (प्र०)।
Page #471
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 433 // स्थितम् / इत्येतदेवोपसंहरन्नाह- यथा द्विजपोतो मातापितृभ्यामनुपाल्यते एवमाचार्येणापि शिष्या अहर्निशं अनुपूर्वेण क्रमेण वाचिता: पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति // 184 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / धूताध्ययने तृतीयोद्देशकः परिसमाप्त इति // श्रुतस्कन्धः१ षष्ठमध्ययनं चतुर्थोद्देशकः सूत्रम् 185 गौरवत्रिक धूननम् ॥षष्ठाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता,सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्तद्धननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादि-8 गुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिच्चा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आघायं तु सुच्चा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसंवयंति॥सूत्रम् 185 // एवं इति द्विजपोतसंवर्द्धनक्रमेणैव ते शिष्या: स्वहस्तप्रव्राजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्रौ च अनुपूर्वेण क्रमेण वाचिताः पाठिताः, तत्र कालिकमह्नःप्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकंतु कालवेलावर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिता: शिष्याश्चारित्रं च ग्राहिताः, तद्यथा- युगमात्रदृष्टिना गन्तव्यं कूर्मवत्सङ्कचिताङ्गेन भाव्यमित्याद्येवं शिक्षा ग्राहिता वाचिताः- अध्यापिताः, कैरिति // 433 //
Page #472
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 434 // दर्शयति- तैर्महावीरैः-तीर्थकरैर्गणधराचार्यादिभिः, किम्भूतैः?- प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो श्रुतस्कन्धः१ विशेषणम्, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषां-आचार्यादीनां अन्तिके समीपे प्रकर्षेण ज्ञायते अनेनेति षष्ठमध्ययन द्युतं, प्रज्ञानं-श्रुतज्ञानम्, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, उपलभ्य लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशो चतुर्थोद्देशकः त्कटमदत्वात् त्यक्त्वोपशमम्, सच द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्योपशम: कतकफलाद्यापादित: कलुषजलादेःभावोप सूत्रम् 185 गौरवत्रिकशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा- आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् / |धूननम् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येवप्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माता: पारुष्यं परुषतां समाददतिगृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह- त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालम्, न सर्व इति, उक्तं च- पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः / वादिनि च मल्लमुख्य च माहगेवान्तरं गच्छेत् // 1 // द्वितीयस्त्वाह- नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह- सोऽपि वाक्कुण्ठो बुद्धिविकल: किंजानीते?, त्वमपिच शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीत-कतिचिदक्षरो मोहोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय / कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 1 // क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः / शास्त्राण्यपि हास्यकथां लघुतां वा 7 वाचिकुण्ठो (मु०)। // 434 //
Page #473
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 435 // सूत्रम् 185 क्षुल्लको नयति // 2 // इत्यादि, पाठान्तरं वा हेचा उवसमं अहेगे फारुसियं समारभंति त्यक्त्वोपशमं अथ अनन्तरं बहुश्रुतीभूताः श्रुतस्कन्धः१ एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिर:कम्पनादिना वा प्रतिवचनं ददति / षष्ठ षष्ठमध्ययनं द्युतं, किंच-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोषित्वा आचारोवा ब्रह्मचर्यं तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि चतुर्थोद्देशकः तद्भर्त्तितास्तामाज्ञां- तीर्थकरोपदेशरूपां नो इति मन्यमानाः नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः गौरवत्रिकसातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते यदिवा अपवादमालम्ब्य प्रवर्त्तमाना उत्सर्गवेदिना चोदिताः सन्तः नैषा धूननम् तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहियं इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्यम्, स्यादेतत्-किं तेषां नाख्याता: कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते- तुः अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा निशम्य अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः। किमर्थं तर्हि शृण्वन्तीति चेत्तदाह-समनोज्ञा लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः- ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैगुद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदादिभिः य:(आ)वेदितं (त:) अजोषयन्तः असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति- नास्मिन्विषये भवान् किञ्चिजानाति, यथाऽहं सूत्रार्थं शब्द (r) कुर्याद्भिक्षुर्लानस्य अग्लान्या समाहितम् / ॐ दिभिः ममावेदितं, तं (प्र०)।
Page #474
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता- श्रुतस्कन्ध:१ तीर्थकृदादिस्तमपि परुषं वदन्ति, तथा च क्वचित्स्खलिते चोदिता जगदुः- किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्तनादपीति, षष्ठमध्ययन द्युतं, इत्यादिभिरपाचीनैरालापैरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः॥१८५॥न केवलं शास्तारं परुषं वदन्त्य चतुर्थोद्देशकः परानपिसाधूनपवदेयुरित्येतदाह सूत्रम् 186-187 सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बालया।सूत्रम् 186 // | गौरवत्रिकशीलं-अष्टादशशीलाङ्गसहस्रसङ्खयम्, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं. धूननम् विद्यते येषां ते शीलवन्तः, तथा उपशान्ता: कषायोपशमात्, अत्र शीलवद्हणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम्, सम्यक् ख्यायते- प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया रीयमाणा: संयमानुष्ठाने पराक्रममाणा:: सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनुपश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्ते ऽनुवदतः पार्श्वस्थादेः द्वितीयैषा मन्दस्य अज्ञस्य बालता मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुयुक्त विहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते कैषां प्रचुरोपकराणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति॥१८६॥अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुः, इत्येतद्दर्शयितुमाह नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणब्भट्ठा दंसणलूसिणो॥सूत्रम् 187 // ॐ वैषां (मु०)। // 436 //
Page #475
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 437 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, चतुर्थोद्देशक: सूत्रम् 188 गौरवत्रिकधूननम् एके-कर्मोदयात् संयमान्निवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्वदन्ति- एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि- नात्यायत न शिथिलं, यथा युञ्जीत सारथिः / तथा भद्रं वहन्त्यश्वा, योग: सर्वत्र पूजितः॥१॥अपि च- जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो। गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति // 1 // इत्यादि / किम्भूताः पुनरेतदेव समर्थयेयुरित्याह- सदसद्विवेको ज्ञान तस्माद्धृष्टा ज्ञानभ्रष्टाः, तथा दंसणलूसिणो त्ति सम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्च्यावयन्ति // 187 // अपरे पुनर्बाह्यक्रियोपेता अप्यात्मानं नाशयन्तीत्याह नममाणा वेगेजीवियं विप्परिणामंति पुट्ठा वेगे नियटृति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाई पकप्पिंति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्मं // सूत्रम् 188 // नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद्, एके न सर्वे संयमजीवितं विपरिणामयन्ति / अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः / किं चापरमित्याह- एके- अपरिकर्मितमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः / परीषहैर्निवर्तन्ते संयमात् लिङ्गाद्वेति, किमर्थं? - जीवितस्यैव-असंयमाख्यस्य कारणात् निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावधानुष्ठानतया संयमान्निवर्तन्ते। तथाभूतानांच यत्स्यात्तदाह-तेषां गृहवासान्निष्क्रान्तमपिज्ञानदर्शनचारित्रमूलोत्तरगुणान्य ®यदा युञ्जीत सारथिः / तदा (प्र०)। यो यत्र भवति भग्नोऽवकाशं सोऽपरमविन्दन् / गन्तुं तत्रासमर्थ इदं प्रधानमिति घोषयति // 1 // 0 क्रियोपपेता (मु०)। // 437 //
Page #476
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 438 // तरोपघातादुर्निष्क्रान्तं भवति। तद्धर्मणांच यत्स्यात्तदाह- हुर्हेतौ यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माद्बालानांप्राकृत-8 श्रुतस्कन्धः१ पुरुषाणामपि वचनीया:- गा बालवचनीयास्ते नरा इति / किं च पौन: पुन्येनारहट्टघटीयन्त्रन्यायेन जाति:- उत्पत्तिस्तां द्युतं, कल्पयन्ति, किम्भूतास्ते इत्याह- अध:संयमस्थानेषु सम्भवन्तो वर्तमाना अवधिया वाऽधो वर्तमानाः सन्तो विद्वांसो वयमित्येवं चामत्यव चतुर्थोद्देशकः मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्ञानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलो- सूत्रम् 189 गौरवत्रिकहमेवात्र बहुश्रुतो यदाचार्यो जानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति / नात्मश्लाघतयैवासते, धूननम् अपरानप्यपवदेयुरित्याह- उदासीना: रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्यप्युपशान्तास्तान् स्खलितचोदनोद्यतान् परुषं वदन्ति, तद्यथा- स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि ततोऽन्येषामुपदेक्ष्यसीति / यथा च परुषं वदन्ति तथा सूत्रेणैव / दर्शयितुमाह- पलियं ति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्- एवम्भूतस्त्वमिति, अन्यथा वा कुछ ण्टमुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति। किम्भूतैः?- अतथ्यै: अविद्यमानैरिति / उपसंहरन्नाह- तद् वाच्यमवाच्यं वा तं वा धर्मं श्रुतचारित्राख्यं मेधावी मर्यादाव्यवस्थितो जानीयात् सम्यक् परिच्छिन्द्यादिति // 188 // सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह अहम्मट्ठी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहएणं अणाणाए, एस विसन्ने वियद्दे वियाहिए त्तिबेमि // सूत्रम् 189 // अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्मार्थी? यतो बाल: अज्ञः, कुतो बालो?, यत आरम्भार्थी सावद्यारम्भप्रवृत्तः, कुत: आरम्भार्थी?, यतः प्राण्युपमर्दवादाननुवदन्नैतद् ब्रूषे, तद्यथा- जहि // 438 //
Page #477
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 439 // द्युतं, प्राणिनोऽपरैरेवं घातयन्घ्नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तत्पिण्डती तत्समक्षं ताननु- श्रुतस्कन्धः१ वदसि कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्म: कर्तुं पार्वते, अतो धर्माधारं शरीरं यत्नतः पालनीयमिति, उक्तंच-शरीरं धर्मसंयुक्तं, षष्ठमध्ययनं रक्षणीयं प्रयत्नतः / शरीराज्जायते धर्मो, यथा बीजात्सदङ्करः॥१॥ इति, किं चैवं ब्रवीषि त्वम्, तद्यथा- घोर: भयानको धर्मः। चतुर्थोद्देशकः सर्वानवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरित:- कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत सूत्रम् 190 गौरवत्रिकउपेक्षते उपेक्षां विधत्ते, णं इति वाक्यालङ्कारे, अनाज्ञया तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति धूननम् दर्शयति- एष इत्यनन्तरोक्तोऽधर्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता घ्नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्ण: कामभोगेषु, विविधं तदंतीति वितर्दो हिंसकः तर्द हिंसाया मित्यस्मात् कर्तरि पचाद्यच, संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि- त्वं मेधावी धर्मं जानीया इति // 189 // एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह किमणेण भो! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा नायओय परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, से समणो भवित्ता विन्भंते 2 पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिच्चा पंडिए मेहावी निट्ठियढे वीरे आगमेणं सया परक्कमिजासि // सूत्रम् १९०॥त्तिबेमि॥ इति धूताध्ययने चतुर्थ उद्देशकः 6-4 // केचन-विदितवेद्या वीरायमाणा: सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय?- किमहमनेन भोः। इत्यामन्त्रणे जनेन मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये?, यदिवा प्रविव्रजिषुः केनचिदभिहित: किमनया सिकताकवलसन्निभया प्रव्रज्यया // 439 //
Page #478
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 440 // करिष्यति भवान्?अदृष्टवशायातं तावद्भोजनादिकं भुझ्वेत्यभिहितो विरागतामापन्नो ब्रवीति किमहमनेन भोजनादिना श्रुतस्कन्धः१ करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्ति भूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके षष्ठमध्ययनं विदितसंसारस्वभावा उदित्वाऽप्येवं ततो मातरं जननीं पितरंजनयितारं हित्वा त्यक्त्वा ज्ञातयः पूर्वापरसम्बन्धिनः स्वजनास्तान्। चतुर्थोद्देशकः परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिस्तम्, किम्भूताः?- वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् / सूत्रम् 190 गौरवत्रिकसंयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैहिँसा विहिंसा न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते धूननम् सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू / यया अविहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुठ्ठाए सुगमत्वान्न विवियते, इत्येवं समुत्थाय पूर्वं पश्चात् पश्य निभालय दीनान् शृगालत्वविहारिणो वान्तं जिघृक्षन पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो वशार्ता वशा इन्द्रियविषयकषायाणां तत आर्ता वशार्ताः, तथाभूतानां चल कानुषङ्गः, तदुक्तं सीइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ?, गोयमा! आउअवज्जाओ सत्त कम्मपगडीओ जाव अणुपरिअट्टइ कोहवसट्टे णं भंते! जीवे एवं तं चैव एवं मानादिष्वपीति, तथा कातरा: परीषहोपसर्गोपनिपाते सति विषयलोलुपा वा कातराः, केते?-जनाः, किं कुर्वन्ति! ते प्रतिभग्नाः सन्तः लूषका भवन्ति व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गंवा परित्यज्य प्राणिनां विराधका भवन्ति / तेषां च पश्चात्कृतलिङ्गानां 0 विदित्वा० (प्र०)। 0 श्रोत्रेन्द्रियवशातॊ भदन्त ! कति कर्मप्रकृतीबंध्नाति?, गौतम! आयुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् अनुपरिवर्तते। क्रोधवशालॊ भदन्त! जीवः, एवमेव तत्। * भंते एवं चेव (प्र०)। // 440 //
Page #479
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 441 // यत्स्यात्तदाह- अथ आनन्तर्ये एकेषां भग्नप्रतिज्ञानामुत्प्रवजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां। तु श्लोकोऽश्लाघारूप: पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययश:कीर्तिर्भवति, तद्यथा- स एष पितृवनकाष्ठसमानो भोगाभिलाषी व्रजति तिष्ठति वा, नास्य विश्वसनीयम्, यतो नास्याकर्त्तव्यमस्तीति, उक्तं च- परलोकविरुद्धानि, कुर्वाण दूरतस्त्यजेत् / आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हित:?॥१॥ इत्यादि, यदिवा सूत्रेणैवाश्लाघ्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च- पश्यत यूयं कर्मसामर्थ्य एके विश्रान्तभागधेयाः समन्वागतैरुधुक्तविहारिभिः सह वसन्तोऽप्यसमन्वागता:- शीतलविहारिणः, तथा नममानैः संयमानुष्ठानेन विनयवद्भिः अनममानान् निघृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् अभिसमेत्य ज्ञात्वा किंकर्तव्यमिति दर्शयति- पण्डित: त्वं ज्ञातज्ञेयो मेधावी मर्यादाव्यवस्थितो निष्ठितार्थ: विषयसुखनिष्पिपासोवीर: कर्मविदारणसहिष्णुर्भूत्वा आगमेन सर्वज्ञप्रणीतोपदेशानुसारेण सदा सर्वकालं परिक्रामयेरिति // 190 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् / / धूताध्ययने चतुर्थोद्देशक: परिसमाप्तः॥ श्रुतस्कन्ध:१ षष्ठमध्ययन द्युत, चतुर्थोद्देशकः सूत्रम् 190 गौरवत्रिकधूननम् पञ्चमोद्देशकः ॥षष्ठाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, साच कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापिसत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेना // 441 //
Page #480
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 442 // श्रुतस्कन्ध:१ षष्ठमध्ययनं द्युतं, पञ्चमोद्देशकः सूत्रम् 191 उपसर्गसन्मान धूननम् यातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से गिहेसुवा गिहतरेसुवा गामेसुवा गामंतरेसुवा नगरेसुवा नगरतरेसुवा जणवयेसु वा जणवयंतरेसुवा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वासंतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उट्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरई उवसमं निव्वाणं सोयं अजवियं मद्दवियं लाघवियं अणइवत्तियं सवेसिं पाणाणं सवेसिं भूयाणं सव्वेसिं सत्ताणं सव्वेसिं जीवाणं अणुवीइ भिक्खूधम्ममाइक्खिज्जा / / सूत्रम् 191 // स पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामरीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान निर्जरार्थी सम्यगधिसहेत्, व पुनर्व्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहारद्यर्थं प्रविष्टस्य गृहेषु वा, उच्चनीचमध्यमावस्थासंसूचकं बहुवचनम्, तथा गृहान्तरेषु वा, ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामास्तेषु वा तदन्तरालेषु वा नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषुवा, जनानां- लोकानां पदानि-अवस्थानानि येषु ते जनपदा: अवन्त्यादयः साधुविहरणयोग्या: अर्द्धषड्रिंशतिदेशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोामादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जनालूषयन्तीति / | 0 पुरच्छिमेणं कप्पइ निगंथाण वा निग्गंथीण वा जाव मगहाओ एत्तए, दक्खिणेणं कप्पइ निगंथाण वा निगंथीणं वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसओ, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खित्ते, नो कप्पइ इत्तो बाहिं ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यर्हद्भिरुक्तानि॥8 नामम // 442 //
Page #481
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 443 // षष्ठमध्ययनं द्युतं, पञ्चमोद्देशकः सूत्रम् 191 उपसर्गसन्मान धूननम् लूषका भवन्ति, लूष हिंसाया मित्यस्मात् ल्युड्, ते सन्ति विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलप्रतिकूलसद्भावाज्जनग्रहणम्, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादनेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथाहास्यात् 1 प्रद्वेषाद् 2 विमर्शात् 3 पृथग्विमात्रातो 4 वा, तत्र केलीकिल: कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च / तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैर्दुढौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधायिषत 1, प्रद्वेषेण यथा / भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविपड्भिस्सेचनमकारि 2, विमर्शात्किमयं दृढधा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्व्यन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः साधुरनुकूलोपसग्गैरुपसर्गितो दृढधर्मेति च कृत्वा वन्दित इति 3, तथा पृथग्विविधा मात्रा येषूपसर्गेषु ते पृथग्विमात्रा:- हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतु , तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति 1, प्रद्वेषाद्जसुकुमारस्येव श्वशुरसोमभूतिनेति 2, विमर्शाच्चन्द्रगुप्तोराजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्त:पुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ता: श्रीगृहोदाहरणं राज्ञे निवेदितमिति 3, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवन तदर्थं कश्चिदुपसर्गं कुर्यात्, तद्यथा-ईर्ष्यालुगृहपर्युषितःसाधुश्चतसृभिः सीमन्तिनीभिःप्रोषितभर्तृकाभिः सकलांरजनीमेकैकया // 443 //
Page #482
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 444 // प्रतियाममुपसर्गितोन चासौतासुलुलुभेमन्दरवन्निष्प्रकम्पोऽभूदिति 4 / तैर्यग्योना अपि भयप्रद्वेषाहारापत्यसंरक्षणभेदाच्च- श्रुतस्कन्धः१ तुर्दुव, तत्र भयात्सर्पादिभ्यः प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य षष्ठमध्ययनं इति / तदेवमुक्तविधिनोपसर्गापादकत्वाज्जना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शा:- पञ्चमोद्देशकः दुःखविशेषा आत्मसंवेदनीया:स्पृशन्ति-अभिभवन्ति,ते चतुर्विधा:-तद्यथा-घट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्छादिना सूत्रम् 191 स्तम्भनता वातादिना श्लेषणता तालुनः पातादङ्गल्यादेर्वा स्यात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा उपसर्गसन्मान धूननम् निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिता: स्पर्शा:-दुःखविशेषाः कदाचित्स्पृशन्ति- अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान्-दुःखविशेषान् धीर:अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति / कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति दर्शयतिमाह- ओजः एको रागादिविरहात् सम्यग् इतं- गतं दर्शनमस्येति समितदर्शन:, सम्यदृष्टिरित्यर्थः, यदिवा शमितं उपशमं नीतं दर्शनं दृष्टिानमस्येति शमितदर्शन: उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितं गतं दर्शनं-दृष्टिरस्येति समितदर्शन:, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत्, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति- दयां कृपां लोकस्य जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षिणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावज्जीवम्, भावतोऽ // 444 // रक्तोऽद्विष्टः, कथमाचक्षीत?- तद्यथा- सर्वे जन्तवो दुःखद्विषः सुखलिप्सव आत्मोपमया सदा द्रष्टव्या इति, उक्तं च-न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः / एष सांग्रहिको धर्मः, कामादन्यः प्रवर्त्तते ॥१॥इत्यादि, तथा धर्ममाचक्षाणो विभजेत् /
Page #483
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 445 // द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म श्रुतस्कन्धः१ विभजेत्, यदिवा कोऽयं पुरुष:कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत्, तथा कीर्तयेद्वतानुष्ठानफलम्, षष्ठमध्ययन द्युतं, कोऽसौ कीर्तयेद्?- वेदविद्, आगमविदिति / नागार्जुनीयास्तु पठन्ति जे खलु समणे बहुस्सुए वब्भागमे आहरणहेउकुसले पञ्चमोद्देशकः धम्मकहालद्धिसंपन्ने एवं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए इति, सूत्रम् 191 उपसर्गसन्मान कण्ठ्यम् / स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-स आगमवित् स्वसमयपरसमयज्ञः उत्थितेषु वा भावोत्थानेन यतिषु, धूननम् वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामं धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्मं प्रवेदयेदिति, अनुत्थितेषु वा श्रावकादिषु शुश्रूषमाणेषु धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्तिं कुर्वत्सु वा संसारोत्तारणाय धर्म प्रवेदयेत् / किम्भूतं प्रवेदयेदित्याह- शमनं शान्ति:, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषव्रतसङ्गहः, तथा उपशमं क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृति:- निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा शौचं सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणम्, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवंसबाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेति, दर्शयति- अनतिपत्य यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषांक कथयति?- सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणाम्, तथा सर्वेषां भूतानां मुक्तिगमनयोग्यत्वेन भव्यत्वेन भूतानां- व्यवस्थितानाम्, तथा सर्वेषां जीवानां संयमजीवितेन जीवतां जिजीविषूणां 7 बज्झागमे.....संपन्ने खेत्तं (मु०)। // 445 //
Page #484
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ च, तथा सर्वेषां सत्त्वानां तिर्यङ्नरामराणां संसारे क्लिश्यमानतया करुणास्पदा नामेकार्थिकानि वैतानि प्राणादीनि वचनानि श्रुतस्कन्धः१ इत्यतस्तेषांक्षान्त्यादिकंदशविधं धर्मं यथायोगंप्रागुपन्यस्तंशान्त्यादिपदाभिहितं अनुविचिन्त्य स्वपरोपकाराय भिक्षणशीलो। षष्ठमध्ययनं द्युतं, भिक्षुर्धर्मकथालब्धिमान् आचक्षीत प्रतिपादयेदिति // 191 // यथा च धर्मं कथयेत्तदाऽऽह पञ्चमोद्देशकः ___ अणुवीइ भिक्खूधम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाई भूयाइंजीवाइंसत्ताइं आसाइजा सूत्रम् 192 उपसर्गसन्मान से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी, धूननम् एवं से उट्ठिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संक्खाय पेसलं धम्म दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामक्वंता तम्हा लूहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सव्वओसव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं य मायंच लोभंच एस तुट्टेवियाहिए त्तिबेमि।सूत्रम् 192 // स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्मं पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाण: आङिति मर्यादया / यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत्, तथा धर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मन आशातना द्विधा- द्रव्यतो भावतश्च द्रव्यतो यथाऽऽहारोपकरणादेव्यस्य कालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुश्रूषं आशातयेद्-हीलयेद्, यत: परो हीलनया कुपित सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेतेति, अतस्तदाशातनां वर्जयन् धर्मं ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्- बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातक: परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्य
Page #485
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ षष्ठमध्ययनं श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 447 // पञ्चमोद्देशकः सूत्रम् 192 उपसर्गसन्मान धूननम् मानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्मं कथयेदिति, तद्यथा-यदि लौकिक कुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा तत: पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभव: स्यात्, उक्तं च- जे उ दाणं पसंसंति, वहमिच्छंति पाणिणं। जे उणं पडिसेहिति, वित्तिच्छेअंकरिति ते // 1 // तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेद-2 सावधानुष्ठानं चेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतद्दृष्टान्तद्वारेण दर्शयति- यथाऽसौ द्वीपोऽ-8 सन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशत: वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोपदिष्टेन कथाविधानेन धर्मकथां कथयन् कांश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतामापादयति / किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह- एव मिति वक्ष्यमाणप्रकारेण स शरण्यो महामुनिर्भावोत्थानेन संयमानुष्ठानुरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति स्निहो न स्निहोऽस्निह:-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचल: परीषहोपसर्गवातेरितोऽपीति, तथा चल: अनियतविहारित्वात्, तथा संयमाहिर्निर्गता लेश्या- अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूत: परि- समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह- संख्याय अवधार्य पेशलं शोभनं धर्मं अविपरीतार्थं दर्शनं- दृष्टिः सदनुष्ठानं वासा यस्यास्त्यसौ दृष्टिमान्, सच कषायोपशमात् क्षयाद्वा, परिः- समन्तान्निर्वृतः * ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् / ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते // 1 // 7 यथोद्दिष्टेन (मु०)। // 447 //
Page #486
--------------------------------------------------------------------------
________________ श्रुतस्कन्ध:१ षष्ठमध्ययनं श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 448 // द्युतं, पञ्चमोद्देशकः सूत्रम् 192 उपसर्गसन्मान धूननम् शीतीभूतो। यस्त्वसङ्ख्यातवान्पेशलं धर्मं मिथ्यादृष्टिरसौन निर्वातीति दर्शयितुमाह- इतिर्हेतौ यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात् सङ्ग मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गं विपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह- त एवं सङ्गिनो नरा: सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह- यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्च्छिताः कामजै: शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्- संयमान्निःसङ्गात्मकात् नो परिवित्रसेत् न संयमानुष्ठानाद्विभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति / कस्य पुनः संयमान्न परिवित्रसनं सम्भाव्यत इत्याह- यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गा:- आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात् / प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः सर्वतः सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरभ्मा:?-येष्विमे ग्रन्थग्रथिता विषण्णा: कामभराक्रान्ता जना लूषिणो लूषणशीला: हिंसका अज्ञानमोहोदयात् न परिवित्रसन्ति न बिभ्यति, यो ह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति / यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह- स महामुनिः पूर्वव्यावर्णितस्वरूपो वान्त्वा त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः, ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रम वाऽऽश्रित्यायमुपन्यास इति, चकारोहीतरेतरापेक्षया समुच्चयार्थः। स एवं क्रोधादीन् वान्त्वा मोहनीयंत्रोटयति, सचैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्ट:-अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत् पूर्वोक्तम् // 192 // // 448 //
Page #487
--------------------------------------------------------------------------
________________ श्रीआचाराड नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 449 // यदि वैतद्वक्ष्यमाणमित्याह श्रुतस्कन्धः१ ____ कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्ठी कालोवणीए कंखिज्ज कालं जाव षष्ठमध्ययन धुतं, सरीरभेउ / / सूत्रम् 193 // तिबेमि॥६-५॥धूताध्ययनम् // 6 // पञ्चमोद्देशकः कायः औदारिकादित्रयं घातिचतुष्टयं वा तस्य व्याघातो विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्ग- सूत्रम् 193 उपसर्गसन्मान मर्यादयाऽऽयुष्कक्षयावधिलक्षणया पातो व्यापात:- शरीरविनाश: एष सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्रामशिरसित धूननम् छपरानीकनिशाताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकार विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद्, अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति / किंच-विविधं परीषहोपसगैर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसर्ग: फलकवदवतिष्ठते न कातरीभवति, तथा कालेनोपनीत: कालोपनीतो- मृत्युकालेनात्मवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिले पादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्क्षद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति // 193 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्तौ समाप्तं धूताख्यं षष्ठमध्ययनमिति // ग्रं०८३५॥ __ 0 विओपाए (प्र०)। // 449 //
Page #488
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 450 // श्रुतस्कन्धः१ षष्ठमध्ययनं द्युतं, पञ्चमोद्देशकः सूत्रम् 193 उपसर्गसन्मान धूननम् // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ षष्ठमध्ययनं धुताख्यं समाप्तम् / | // सप्तममध्ययनं व्युच्छिन्नम् // || // 40 //
Page #489
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 451 // श्रुतस्कन्ध:१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 252-256 अर्थाधिकारः ॥अथ अष्टममध्ययनं विमोक्षाख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तं षष्ठमध्ययनम्, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिन्नमितिकृत्वाऽतिलच्याष्टमस्य सम्बन्धो वाच्यः, स चायं- इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाः सोढव्या इत्येतत्प्रतिपादितम्, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराह नि०- असमणुण्णविमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणा यरुट्ठस्स चेव सब्भावकहणा य॥२५२॥ नि०- तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणाय। सेसेसु अहीगारो उवगरणसरीरमुक्खेसु।। 253 / / नि०- उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणं च। पंचमए गेलन्नं भत्तपरिन्ना य बोद्धवा // 254 // नि०- छटुंमि उ एगत्तं इंगिणिमरणंच होइ बोद्धव्वं / सत्तमए पडिमाओ पायवगमणंच नायवं / / 255 / / नि०- अणुपुग्विविहारीणं भत्तपरिन्ना य इंगिणीमरणं / पायवगमणं च तहा अहिगारो होइ अट्ठमए / 256 // // 451 //
Page #490
--------------------------------------------------------------------------
________________ श्रीआचारात नियुक्तिश्रीशीला० वृत्तियुतम् विमोक्षम्, // 452 / / __ अत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा- असमनुज्ञानामसमनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्ष: श्रुतस्कन्धः१ परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु अष्टममध्ययनं पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति 1 / द्वितीये तु अकल्पिकस्य-आधाकर्मादेविमोक्ष: प्रथमोद्देशकः परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य सत: सिद्धान्तसद्भाव: नियुक्तिः 252-256 कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति 2 / तृतीये तूद्देशकेऽयमर्थाधिकारः, तद्यथा- गोचरगतस्य यते: शीतादिना / अर्थाधिकारः कम्पनादिकायामङ्गचेष्टायां सत्यांगृहस्थस्येयमारेका स्याद्यथा-ग्रामधम्मरुद्भाध्यमानस्य शृङ्गारभावावेशादस्य यते: कम्पन-8 मित्येवं भाषिते आशङ्किते वा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति 3 / शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः- परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यते चतुर्थोद्देशके त्वयमर्थाधिकारः, तद्यथा- वैहानसं-उद्बन्धनं गार्द्धपृष्ठ-अपरमांसादिहृदयन्यासाद्द्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यम् 4 / / पञ्चमके तु ग्लानता भक्तपरिज्ञा च बोद्धव्या 5 / षष्ठे त्वेकत्वं- एकत्वभावना तथेङ्गितमरणं च बोद्धव्यम् 6 / सप्तमकेषु प्रतिमा:भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति 7 / अष्टमके त्वयमर्थाधिकारस्तद्यथाअनुपूर्वविहारिणाप्रतिपालितदीर्घसंयमानांशास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गत: द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गितमरणं पादपोपगमनं वा यथा भवति तथोच्यत इति गाथापञ्चक // 452 // समासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते // 252-256 // निक्षेपस्तु त्रिधा- ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने तु विमोक्ष इति नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिक
Page #491
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 453 // आह श्रुतस्कन्धः१ नि०- नामंठवणविमुक्खो दव्वे खित्ते य काल भावे य। एसो उविमुक्खस्सा निक्लेवो छव्विहो होइ॥२५७॥ अष्टममध्ययनं विमोक्षम्, नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्ष: क्षेत्रविमोक्ष: कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेप: षोढा भवतीति गाथासमासार्थं // 257 // व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह- नियुक्तिः 257-259 नि०-दव्वविमुक्खो नियलाइएसु खित्तंमि चारयाईसुं। काले चेइयमहिमाइएसुअणघायमाईओ॥२५८॥ विमोक्षनिक्षेपाः द्रव्यविमोक्षो द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो निगडादिकेषु विषयभूतेषु यो विमोक्षःस द्रव्यविमोक्षः, सुळ्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यःसकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वनाघातादिघोषणापादितो यावन्तं कालं विमुच्यते यस्मिन्वा काले व्याख्यायते सोऽभि-8 धीयते इति गाथार्थः // 258 // भावविमोक्षप्रतिपादनायाह नि०-दुविहो भावविमुक्खो देसविमुक्खो यसव्वमुक्खोय। देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा / / 259 // भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा- देशतः सर्वतश्च, तत्र॥ 453 // देशतोऽविरतसम्यग्दृष्टीनामाद्यकषायचतुष्कक्षयोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यांच यस्य यावन्मानंक्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतःसाधवो देशविमुक्ता, भवस्थकेवलि
Page #492
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 454 // नोऽपि भवोपग्राहिसद्भावाद्देशविमुक्ता एव सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः / / 259 // ननु बन्धपूर्वकत्वान्मोक्षस्य श्रुतस्कन्धः१ निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थं बन्धाभिधानपूर्वकं मोक्षमाह अष्टममध्ययन विमोक्षम्, नि०-कम्मदव्वेहि समं संजोगो होइ जो उ जीवस्स / सो बंधो नायव्वो तस्स विओगो भवे मुक्खो।।२६०॥ प्रथमोद्देशक: कर्मद्रव्यैः कर्मवर्गणाद्रव्यैः समं सार्द्ध यः संयोगो जीवस्य संबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनि नियुक्ति: 260 काचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तै: कर्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहण विमोक्षनिक्षेपाः योग्यत्वात्, कथं पुनरष्टप्रकारं कर्म बनातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्तंच कहणं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज्ज कम्मं निअच्छन्ति, सणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज्जं कम्मं नियच्छन्ति, दूसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं कम्मं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ यदिवा णहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसणेहोलियस्स कम्मपि जीवस्स // 1 // इत्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कर्मण: आस्रवनिरोधात् तपसाऽपूर्वकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायांच योऽसौ वियोग:-क्षयः स मोक्षो भवेदिति गाथार्थः // 260 // अस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः / सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्वं कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितम्, साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाह Oअत्र कथमन्यथा? इत्येवंरूपा। कथं भदन्त! जीवा अष्टकर्मप्रकृतीबंध्नन्ति?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म बध्नन्ति (उदयते). 8 दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म बध्नन्ति (उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं कर्म बध्नन्ति (उदयते), मिथ्यात्वेन उदितेन एवं खलु जीवोऽष्टकर्मप्रकृतीर्बध्नाति / 0 स्नेहम्रक्षितगात्रस्य रेणुर्लगति यथाऽङ्गे। तथा रागद्वेषस्नेहास्य कर्मापि जीवस्य // 1 // // 4
Page #493
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 455 // | श्रुतस्कन्धः१ | अष्टममध्ययन विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 261-263 अनशनस्वरूपः नि०-जीवस्स अत्तजणिएहि चेव कम्मेहिं पुव्वबद्धस्स / सव्वविवेगोजो तेण तस्स अह इत्तिओ मुक्खो।।२६१ // जीवस्यासङ्खयेयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन जनितानिबद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्मणा सर्वविवेकःसर्वाभावरूपतया यो विश्लेषस्तस्य जन्तोः अथे त्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः॥२६१॥ उक्तो भावविमोक्षः, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्यम्, तत्र कारणे कार्योपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह नि०- भत्तपरिन्ना इंगिणि पायवगमणंच होइ नायव्वं / जो मरइ चरिममरणं भावविमुक्खं वियाणाहि // 262 // भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं च चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यम्, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य, पादपस्येवोप-सामीप्येन गमनं- वर्त्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरमअन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिना बालमरणेनेत्येतच्चानन्तरोक्तं मरणंचेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावविमोक्षं विजानीहीति गाथार्थः॥२६२॥ साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह नि०- सपरिक्कमे य अपरिक्कमए य वाघाय आणुपुव्वीए / सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं // 263 //
Page #494
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 456 // अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 264-265 अनशनस्वरूप: पराक्रमः सामर्थ्यं सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात्, तद्विपर्यये चापराक्रमे- जङ्घाबलपरिक्षीणे तद्भक्तपरिजेङ्गितमरणपादपोपगमनभेदात्रिविधमपिमरणंसपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरभेदात् द्विधा भवेत्, तत्र व्याघात: सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या विपक्त्रिममायुष्कक्षयमनुभवतोयो भवति सोऽव्याघात इहानुपूर्वीत्युक्तम्, तत्र परमार्थोपक्षेपेणोपसंहरति व्याघातेनानुपूर्व्या वासपराक्रमस्यापराक्रमस्य वामरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतया समाधिमरणमेव कर्त्तव्यम्, भक्तपरिज्ञेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयम्, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः / / 263 // तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह नि०-सपरक्कममाएसोजह मरणं होइ अज्जवइराणं / पायवगमणंच तहा एवं सपरक्कम मरणं // 264 // सह पराक्रमेण वर्त्तत इति सपराक्रमम्, किं तत्?- मरणं आदिश्यते- इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिहमाचक्षते,स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यम्, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः // 264 // भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावर्त्तशिखरिणि पादपोपगमनमकारीति / साम्प्रतमपराक्रमं दर्शयितुमाह नि०- अपरक्कममाएसोजह मरणं होइ उदहिनामाणं / पाओवगमेऽवि तहा एयं अपरक्कम मरणं / / 265 // न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रमम्, किं तत्? - मरणम्, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नां // 456 //
Page #495
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 457 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, प्रथमोद्देशक: नियुक्तिः 266-267 अनशनस्वरूप: आर्यसमुद्राणां मरणमभूद्, अयमादेशो- दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपआवसमुडाणा गमनेन तेषां मरणमभूदिति, एतद्-अपराक्रमं मरणं यदार्यसमुद्राणां सजातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥२६५ / / भावार्थस्तुकथानकादवसेयः, तच्चेदं-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन्, पश्चाच्च तैर्जवाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि // साम्प्रतं व्याघातिममाह नि०- वाघाइयमाएसो अवरुद्धो हुन्ज अन्नतरएणं / तोसलि महिसीइ हओ एवं वाघाइयं मरणं // 266 // विशेषेणाघातो व्याघात:-सिंहादिकृत: शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमम्, कश्चित्सिंहाद्यन्यतरेणावरुद्धो भवेद्-आरब्धो भवेत् तेन यन्मरणं तद्व्याघातिमम्, तत्र वृद्धवादायात आदेशो- दृष्टान्तः, यथा- तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदं- तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढ्यो महिष्यः सम्भवन्ति, ताभिश्व कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति // 266 / / साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह नि०- अणुपुव्विगमाएसोपव्वज्जासुत्तअत्थकरणं च / वीसजिओय णितो मुक्को तिविहस्स णिच्चस्स / / 267 / / आनुपूर्वी- क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ?- आदेशो- वृद्धवादः, सचायम्, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानम्, तत: सूत्रकरणं पुनरर्थग्रहणम्, ततस्तदुभयनिर्मात: सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोऽभ्युद्यतमरणत्रिकान्यतराय निर्यन् (r) अवरद्धो (मु०)। 0 ०णापराद्धो (मु०)। // 457 //
Page #496
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 458 / / श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्ति: 268 अनशनस्वरूप: निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यापरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्यं विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात्, एवमुपाध्याय: प्रवर्त्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् // 267 // द्रव्य- संलेखनायां तु केवलायां दोषसम्भवादित्याह नि०- पडिचोइओय कुविओ रण्णो जह तिक्ख सीयला आणा। तंबोले य विवेगो घट्टणया जा पसाओ य॥२६८॥ प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहित: कुपितः क्रुद्धो यथा च राज्ञः पूर्वं तीक्ष्णाज्ञा पश्चाच्छीतलीभवति एवमाचार्यस्यापि, तम्बोले नागवल्लीपत्रे च कुथिते शेषरक्षणाय विवेकः परित्याग: कार्यः, तत: घट्टना कदर्थना कार्या, तत्सहिष्णो: पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः, भावार्थस्तु कथानकादवसेयः, तच्चेदं-एकेन साधुना द्वादशवर्षसंलेखनया त्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि- यथाऽद्यापि संलिख, ततोऽसौकुपित: त्वगस्थिशेषामङ्गली भुङ्क्त्वा दर्शयति, किमत्राशुद्धमिति?, आचार्योऽपि येनाभिप्रायेणोक्तवाँस्तमाविष्करोति- अत एवाशुद्धो भवान्, यतो वचनसमनन्तरमेवाङ्गलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथाकस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते चस्ववैद्योपदिष्टानुष्ठानवतोऽपि न स्वस्थतामियाताम्, पुनरागन्तुकेन वैद्यनाभिहित:स्वस्थीकरोमि भवन्तं यदि मुहूर्तं वेदनां तितिक्षसे वेदनार्त्तश्च न मांघातयसीति, राज्ञा चाभ्युपगतम्, अञ्जन- प्रक्षेपानन्तरोद्भूत (r) स्ववैद्योपन्यस्तानुष्ठान० (मु०)। // 458 //
Page #497
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 459 // तीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्चपूर्वमव्यापाद-नमभ्युपगतमत: श्रुतस्कन्धः 1 शीतलेति, मूहुर्ताच्चापगतवेदन: पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तु अष्टममध्ययनं विमोक्षम्, शीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततःशेषसंरक्षणार्थं विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रथमोद्देशकः प्रतिपद्यते ततो गच्छ एव तिष्ठतो घट्टना दुर्वचनादिभिः कदर्थना क्रियते, यदि च तथापि न ज्वलति ततः शुद्ध इतिकृत्वा नियुक्तिः 269-272 नशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति // 268 // किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् अनशनस्वरूप: हृदि व्यवस्थाप्याह नि०- निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं / बारससंवच्छरियं सो संलेहं अह करेइ // 269 // नि०- चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि / संवच्छरे य दुन्नि उ एगंतरियं तु आयामं / / 270 // नि०- नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं / अन्नेऽवि य छम्मासे होइ विगिटुंतवोकम्मं / / 271 // नि०- वासं कोडीसहियं आयाम काउ आणुपुव्वीए। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ // 272 / / सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा निष्पादिता योग्यतामापादिताः शकुनिनेवाण्डकं प्रयत्नेन, ततोऽसौ अथ अनन्तरं / द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा- चत्वारि वर्षाणि विचित्राणि विचित्रतपोऽनुष्ठानवन्ति भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते- तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते,
Page #498
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 460 // 273-274 न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवत: पूर्वोक्तमेव पारणकम्, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, श्रुतस्कन्ध:१ अष्टममध्ययनं प्रतिदिनमाचाम्लेन भुङ्क्ते, आचाम्लस्य कोट्याः कोटिं मीलयत्यत: कोटीसहितमित्युक्तम्, चतुर्मासावशेषे तु संवत्सरे विमोक्षम्, तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखयन्त्रप्रचारार्थं पौनः पुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व प्रथमोद्देशकः विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा / नियुक्तिः भक्तप्रत्याख्यानं वा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः।। 269-272 // अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या अनशनस्वरूपः क्रमेण आहारं परितनुं कुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाह नि०- कह नाम सोतवोकम्मपंडिओजोन निचुजुत्तप्या। लहुवित्तीपरिक्खेवं वच्चइ जेमंतओचेव? // 273 // नि०- आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं / हासंतो हासंतो एवाहारं निलंभिजा // 274 // कथं नामासौ तपःकर्मणि पण्डित: स्यात्?, यो न नित्यमुद्युक्तात्मा सन् वर्त्तनं वृत्ति:- द्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपस्तद्भावं यो भुञ्जान एव न व्रजति कथमसौ तपः। कर्मणि पण्डित: स्यात्?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुन: पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं?-संवरनिमित्तं अनशननिमित्तम्, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च ह्रासयन् हासयन्नाहारमुक्तविधिना। पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः // 273-274 / / उक्तो नामनिष्पन्नो निक्षेपस्तन्नियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं 0 निचजत्तप्पा (प्र०)। // 460 //
Page #499
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 461 // से बेमिसमणुन्नस्स वा असमणुनस्स वा असणं वा पाणंवाखाइमंवा साइमंवा वत्थं वा पडिग्गहंवा कंबलं वा पायपुंच्छणंवा श्रुतस्कन्धः१ नोपादेजा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेमि // सूत्रम 194 // अष्टममध्ययनं विमोक्षम्, सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्ब्रवीमि?- वक्ष्यमाणम्, तद्यथा- समनोज्ञस्य वा वाशब्द प्रथमोद्देशक: उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतोन तु भोजनादिभिस्तस्य, तद्विपरीतस्त्वसमनोज्ञ:- शाक्यादिस्तस्य सूत्रम् 194-195 वा, अश्यत इत्यशनं- शाल्योदनादि, पीयत इति पानं- द्राक्षापानकादि, खाद्यत इति खादिम- नालिकेरादि, स्वाद्यत इति पार्श्वस्थत्यागः स्वादिम- कर्पूरलवङ्गादि, तथा वस्त्रं वा पतद्हं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्- यत्प्रासुकमप्रासुकं वा तदन्येषांक कुशीलानामुपभोगाय नो वितरेत्, नापि दानार्थं निमन्त्रयेत्, न च तेषां वैयावृत्त्यं कुर्यात्, परं- अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ // 194 // एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुंजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे त्तिबेमि // सूत्रम् 195 / ते हि शाक्यादयः कुशीला अशनादिकमुपदश्यैवं ब्रूयुः, यथा- ध्रुवं चैतज्जानीयात्- नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धतयेऽवश्यमागन्तव्यम्, अलब्धे लाभाय / लब्धेऽपि विशेषाय भुक्तेपुनर्भोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धतये यथाकथञ्चिदागन्तव्यम्, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदावसथो भवतां वर्त्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेना
Page #500
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 462 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः सूत्रम् 196 पार्श्वस्थत्यागः प्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यम्, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति-विभक्तं पृथग्भूतं धर्मं जुषन् आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन समेमाणे त्ति समागच्छन् तथा चलेमाणे त्तिगच्छन् ब्रूयाद्यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्रयवद्वैयावृत्त्यं कुर्यात्, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात्, कथं परं- अत्यर्थमनाद्रियमाणः- अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तम् // 195 // यदि वैतद्वक्ष्यमाणमित्याह___ इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिनमाययंति अदुवा वायाउ विउजंति, तंजहा- अस्थि लोए नत्थि लोए धुवे लोए अधुवे लोए साइए लोए अणाइए लोए सपज्जवसिए लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्कडेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धित्ति वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्थ वि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ॥ सूत्रम् 196 // इह अस्मिन्मनुष्यलोके एकेषां पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः नो सुष्ठ निशान्त:- परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युस्तथा दर्शयितुमाह- ते अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिता: इह मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणौद्देशिकभोजनादिभिर्धर्म // 462 //
Page #501
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 463 // प्रथमोद्देशक: सूत्रम् 196 पार्श्वस्थत्यागः वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो घ्नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसाया: आददति गृह्णन्तीति, किं च- तत्र प्रथमतृतीयव्रते अल्पवक्तव्यत्वात् पूर्वं प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीय व्रतोपन्यास इति, अथवेति पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधंनानाप्रकारा युञ्जन्ति, तद्यथे त्युपक्षेपार्थः, अस्ति लोक: स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति / जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुःनास्ति लोको मायेन्द्रजालस्वप्नप्रकल्पमेवैतत्सर्वम्, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपितेषांमते, नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद्भूतेभ्य एव चैतन्यमित्यादिना सर्वं मायाकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति, उक्तं च- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा। यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयं? // 1 // तथा- भौतिकानि शरीराणि, विषयाः करणानि च। तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते॥२॥ इत्यादि, तथा सानयादय आहुःध्रुवो नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदिवा ध्रुव: निश्चलः, सरित्समुद्रभूभूधराणां निश्चलत्वात्, शाक्यादयस्त्वाहुः- अध्रुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात्, विनाशहेतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा अध्रुवः चलः, तथाहि- भूगोल: केषाञ्चिन्मतेन नित्यंचलन्नेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदय आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा // 46
Page #502
--------------------------------------------------------------------------
________________ विमोक्षम्, श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 464 // | पार्श्वस्थत्याग: चाहुः आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः // 1 // तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे / श्रुतस्कन्ध:१ नष्टामरनरे चैव, प्रनष्टोरगराक्षसे // 2 // केवलं गह्वरीभूते, महाभूतविवर्जिते / अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ 3 // तत्र अष्टममध्ययनं तस्य शयानस्य, नाभे: पद्मं विनिर्गतम् / तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् // 4 // तस्मिन् पद्ये तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः, प्रथमोद्देशकः ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातर: सृष्टाः॥५॥अदितिः सुरसङ्गानां दितिरसुराणां मनुमनुष्याणाम् / विनता विहङ्गमानां माता विश्वप्रकाराणाम् सूत्रम् 196 // 6 // कद्रूः सरीसृपाणां सुलसा माता तु नागजातीनाम् / सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् // 7 // इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः-अनवदग्रोऽयं भिक्षव:! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात्, तथाऽपर्यवसितोलोकः, सतः आत्यन्तिकविनाशासम्भवात्, न कदाचिदनीदृशं जगदि तिवचनात्, तत्र येषांसादिकस्तेषांक सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाश्चित्तूभयमपीति, तथा चोक्तं- द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च / क्षर: सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते॥१॥इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा- सुष्ठ कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रव्रज्योद्यत: कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वा नरक इति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति, // 4
Page #503
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 465 // पार्श्वस्थत्यागः यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तं- इच्छन्ति कृत्रिम श्रुतस्कन्ध:१ अष्टममध्ययनं सृष्टिवादिनः सर्वमेव मितिलिङ्गम् / कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् // 1 // नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् / / विमोक्षम्, द्रव्यादिषडिकल्पं जगदेतत्केचिदिच्छन्ति॥२॥ईश्वरप्रेरित केचित्केचिद्ब्रह्मकृतं जगत् / अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः // 3 // प्रथमोद्देशकः यादृच्छिकमिदं सर्वं, केचिद्भूतविकारजम् / केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः॥४॥इत्यादि, तदेवमनवगाहितस्याद्वादो- सूत्रम् 196 दन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्प्यन्ति, तदुक्तं- लोकक्रियाऽऽत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् / अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम्॥१॥येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति / ते च विवदन्त: परस्परतो विप्रतिपन्ना: मामकं इत्यात्मीयं धर्मं प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि-केचित्सुखेन धर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धर्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति, तेषामुत्तरं दर्शयति- अत्रापि अस्ति लोको नास्ति वेत्यादौ जानीत यूयं अकस्मादि ति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यथा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि- यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद्, एवं च तत्प्रतिपक्षोऽप्य // 465 // लोकोऽस्तीतिकृत्वा लोक एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावे च तत्प्रतिपक्षभूतस्य लोकस्य प्रागेवाभावः सर्वगतत्वं वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति लोकोऽपि
Page #504
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 466 // नामास्ति, नच लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच-अस्तिव्यापकत्वे लोकस्य घटपटादेरपिलोकत्व-श्रुतस्कन्धः 1 अष्टममध्ययन प्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च- अस्ति लोकः इत्येषापि प्रतिज्ञा अस्ति लोक: इतिकृत्वा विमोक्षम्, हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्ध्यतीति?, उतास्तित्वादन्यो लोक प्रथमोद्देशकः इत्येवंच प्रतिज्ञाहानि: स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि सूत्रम् 196 पार्श्वस्थत्यागः वाच्यम्, तथाहि- नास्ति लोक इति ब्रुवन् वाच्य:- किं भवानस्त्युत नेति?, यद्यस्ति किं लोकान्तर्वर्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति, एव मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्ति कः, एवं ध्रुवाध्रुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अत: स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च- सदेव सर्वं को नेच्छेत्, स्वरूपादिचतुष्टयात्?! असदेव विपर्यासान्न चेन्न व्यवतिष्ठते // 1 // इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाध्रुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति / साम्प्रतमुपसंहरति- एवं उक्त नीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति // 196 // किं स्वमनीषिकया भवतेदमभिधीयते?, नेत्याह- यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह 0 अस्तेर्व्यापकत्वं (मु०)। // 466 //
Page #505
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 467 // से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स त्तिबेमि सव्वत्थ संमयं पावं, तमेव उवाइक्कम श्रुतस्कन्धः१ अष्टममध्ययन एस महं विवेगे वियाहिए, गामे वा अदुवा रण्णे नेव गामे नेव रणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया विमोक्षम्, जेसुइमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिवुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया // सूत्रम् 197 // प्रथमोद्देशकः तद्यथा इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि क्वचिदप्यप्रतिहतं भगवता श्रीवर्द्धमानस्वामिना प्रवेदितम्, सूत्रम् 197 पार्श्वस्थत्यागः एतद्वाऽनन्तरोक्तंभगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति- आशुप्रज्ञेन, निरावरणत्वात्सततोपयुक्तेनेत्यर्थः, किं योगपद्येन?, नेति दर्शयति- जानता ज्ञानोपयुक्तेन, तथा पश्यता दर्शनोपयुक्तेनैतत्प्रवेदितम्, यथा नैषामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य- भाषासमिति: कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्तिनास्तिधुवाध्रुवादिवादिनांक वादायोत्थितानां त्रयाणां त्रिषष्ट्यधिकानांप्रावादुकशतानांवादलब्धिमतांप्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनत: सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह- तान् वादिनो वादायोत्थितानेवं ब्रूयाद्- यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽत: सर्वत्र सम्मतं अभिप्रेतमप्रतिषिद्धं पापं पापानुष्ठानम्, मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह- तदेव एतत्पापानुष्ठानमुपसामीप्येनातिक्रम्य- अतिलय यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये?, आस्तां तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदक:- कथं तीर्थकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति?, तथाहि- तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्य:- नारण्यवासादिना धर्मः, अपितु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽ // 46 //
Page #506
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 468 // समनोज्ञास्ते इति / किंच-सदसद्विवेकिनो हि धर्मः,सच ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तम्, श्रुतस्कन्धः 1 यतो भगवतान वसिममितरद्वाऽऽश्रित्य धर्म: प्रवेदितः, अपितु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत अष्टममध्ययन विमोक्षम्, प्रवेदितं कथितं माहणेण त्ति भगवता, किम्भूतेन?- मतिमता मननं- सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः। प्रथमोद्देशक: किंभूतो धर्मः प्रवेदित इत्याह- यामा व्रतविशेषास्त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्ता- सूत्रम् 198 दानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणम्, यदिवा यामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धमाषष्टेः पार्श्वस्थत्यागः द्वितीयस्तत ऊर्द्ध तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवा यम्यते- उपरम्यते संसारभ्रमणादेभिरिति यामा:- ज्ञानदर्शनचारित्राणीति ते उदाहृता व्याख्याताः, यदि नामैवं ततः किमित्याह- येषु अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के?- ये निर्वृताः क्रोधाद्यपगमेन शीतीभूताः पापेषु कर्मसु अनिदाना निदानरहितास्ते व्याख्याता: प्रतिपादिता इति // 197 // क्व च पुनः पापकर्मस्वनिदाना इत्यत आह___ उड़ अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक्वं जीवहिं कम्मसमारम्भेणं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा नेवन्ने एएहिं काएहिं दंडंसमारंभाविज्जा नेवन्ने एएहिं काएहिं दंडं समारंभतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिपि वयं लज्जामोतं परिन्नाय मेहावीतं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिज्जासि // सूत्रम् 198 // त्तिबेमि॥ विमोक्षाध्ययनोद्देशक :8-1 // // 468 // ऊर्द्धमधस्तिर्यग्दिक्षु सर्वतः सर्वैः प्रकारैः सर्वा याः काश्चन दिश: चशब्दादनुदिशश्च णं इति वाक्यालङ्कारे प्रत्येकं जीवेषु / एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भ:-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भःणं इति वाक्यालङ्कारे तं कर्मसमारम्भं
Page #507
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 469 // ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत्, कोऽसौ?- मेधावी मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह- नैव श्रुतस्कन्धः१ अष्टममध्ययनं स्वयमात्मना एतेषु चतुर्दशभूतग्रामावस्थितेषु कायेषु पृथिवीकायादिषु दण्डंउपमर्द समारभेत, न चापरेण समारम्भयेत्, नैवान्यान्ह विमोक्षम्, समारभमाणान्समनुजानीयात्, ये चान्ये दण्डं समारभन्ते, सुब्व्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयंलज्जामहे इत्येवं कृताध्यवसायः द्वितीयोद्देशकः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय परिज्ञाय ज्ञात्वा मेधावी मर्यादावान्, तद्वा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं सूत्रम् 199 अकल्पितदण्डाद्विभेतीति दण्डभी: सन्नो दण्डं प्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति॥१९८ // इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् / विमोक्षाध्ययने प्रथमोद्देशक इति // त्यागः ॥अष्टमाध्ययने द्वितीयोद्देशकः॥ उक्त:प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, सचैतावताऽकल्पनीयपरित्यागमृतेन सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन / सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं से भिक्खू परिक्कमेज वा चिट्ठिज्ज वा निसीइज्ज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई बूया- आउसंतो समणा! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिनं अणिसटुं अभिहडं आहट्ट चेएमि आवसहं वा समुस्सिणोमि से भुंजह वसह, आउसंतोसमणा। // 469 //
Page #508
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 470 // विमोक्षम्, अकल्पितत्यागः भिक्खूतं गाहावई समणसं सवयसं पडियाइक्खे-आउसंतो! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, श्रुतस्कन्धः१ अष्टममध्ययनं जो तुमं मम अट्ठाए असणं वा 4 वत्थं वा 4 पाणाई वा 4 समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसटुं अभिहडं आह? चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई! एयस्स अकरणयाए।सूत्रम् 199 // द्वितीयोद्देशकः सकृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा पराक्रमेत विहरेत् / सूत्रम् 199 तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्त: क्वचिदध्वानादौ त्वग्वर्त्तनं वा विदध्यात्, वैतानि विदध्यादिति दर्शयति- श्मशाने वा शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यम्, तथाहि- गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात्, तथा जिनकल्पार्थ सत्त्वभावनां भावयतोऽपिन पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानम्, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम्, एवमन्यदपि यथासम्भवमायोज्यम्, शून्यागारे वा गिरिगुहायां वा हुरत्था व त्ति अन्यत्र वा ग्रामादेर्बहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा ब्रूयाद् वदेदिति, यच्च / ब्रूयात्तद्दर्शयितुमाह- साधुं श्मशानादिषु पराक्रमणादिकां क्रियां कुर्वाणमुपसङ्कम्य- उपेत्य पूर्वस्थितो वा गृहस्थ: प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्रूयात्- यथैते लब्धापलब्धभोजिनस्त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च-आयुष्मन्! भोः श्रमण! अहं // 470 // संसारार्णवं समुत्तितीर्घः खलुः वाक्यालङ्कारे तवाय युष्मन्निमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य आश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्रासनिश्वासादिसमन्विताः प्राणिनस्तान्,
Page #509
--------------------------------------------------------------------------
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 471 // त्यागः अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः श्रुतस्कन्धः१ अष्टममध्ययन सुखदुःखेष्विति सत्त्वास्तान् समारभ्य- उपमर्य, तथाहि- अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा विमोक्षम्, कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, साचेमा आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ। पूइअ अज्झोयरगो उग्गमकोडी द्वितीयोद्देशक: अछब्भेओ॥१॥विशुद्धिकोटिं दर्शयति-क्रीतं मूल्येन गृहीतं पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतम्, बलात्कारितया सूत्रम् 199 अकल्पितवाऽन्यस्मादाच्छिद्य राज्ञोपदिष्टो वाऽन्येभ्यो गृहिभ्य: साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं- दत्तं तदनिसृष्टम्, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहा- दाहृत्य चेएमि ति ददामि। तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा आवसथं वा युष्मदाश्रयं समुच्छृणोमि- आदेरारभ्यापूर्वं करोमि संस्कार वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा- भुङ्खाशनादिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अप्यायोज्ये। साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह- आयुष्मन्! श्रमण! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति- यथा आयुष्मन्! भो गृहपते! न खलु तवैवंभूतं. वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं परिजानामि आसेवनपरिज्ञां न विदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथं? - एतस्य- भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति // 199 // तदेवं प्रसह्याशनादिसंस्कार ®आधाकौद्देशिके मिश्रजातं बादरा च प्राभृतिका / पूतिश्च अध्यवपूरक उद्गमकोटी च षड्झेदा // 1 // 6 दिनामन्त्रयेत् (प्र०)। 0 परिज्ञानेन परिविदधे (मु०)। // 471 //
Page #510
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 472 // त्यागः प्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह श्रुतस्कन्धः१ से भिक्खू परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा 4 अष्टममध्ययनं विमोक्षम्, वत्थं वा 4 जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेडं, तं च भिक्खू जाणिज्जा सहसम्मुइयाए परवागरणेणं द्वितीयोद्देशकः अन्नेसिं वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा 4 वत्थं वा 4 जाव आवसहं वा समुस्सिणाइ,तंच भिक्खूपडिलेहाए सूत्रम् 200 अकल्पित8 आगमित्ता आणविज्जा अणासेवणाए त्तिबेमि // सूत्रम् 200 // तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्कम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्राय: केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्दैनारभेत, किमर्थमिति चेद्दर्शयतितदशनादिकं भिक्षु परिघासयितुं परिभोजयितुम्, साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थं निष्पादितं भिक्षुः जानीयात् परिच्छिन्द्यात्, कथमित्याह- स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्दैन विधाय मांड ददात्यावसथं च समुच्छृणोति, तद्भिक्षुः सम्यक् प्रत्युपेक्ष्य पर्यालोच्यावगम्य ज्ञात्वा च आज्ञापयेत् तं गृह-पतिमनासेवनया ? यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद् अन्यस्य च प्रकृतिभद्रकस्योद्मादिदोषानाविर्भावयेत् प्रासुकदानफलंच प्ररूपयेत्, यथाशक्तितो धर्मकथांच कुर्यात्, // 472 // तद्यथा-काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च / सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भ्यः॥१॥ तथा दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन / वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते // 2 // दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन / लघुनेव मकरनिलयं
Page #511
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला विमोक्षम्, वृत्तियुतम् श्रुतस्कन्धः१ // 473 // त्यागः वणिजः सद्यानपात्रेण // 3 // इत्यादि, // 200 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह श्रुतस्कन्धः१ अष्टममध्ययन भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलुंपह विलुपह सहसाकारह विप्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तक्किया णमणेलिसं अदुवा वइगुत्तीए गोयरस्स द्वितीयोद्देशकः अणुपुव्वेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एवं पवेइयं / / सूत्रम् 201 // सूत्रम् 201 अकल्पितचः समुच्चये, खलुः वाक्यालङ्कारे, भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्रा कश्चिद्यथा भो भिक्षो! भवदर्थमशनादिकमावसथं वा संस्कारिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीषत्साध्वाचारविधिज्ञोऽ-01 तोऽपृष्दैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात्, सच तदपरिभोगे श्रद्धाभङ्गाच्चाटुशताग्रहणाच्च रोषावेशान्निः सुखदुःखतयाऽलोकज्ञा इत्यनुशयाद्राजानुसृष्टतया च न्यक्कारभावनात: प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-8 एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं ग्रन्थात् महतो द्रव्यव्ययाद् आहृत्य ढौकित्वा आहृतग्रन्था वा-व्ययीकृतद्रव्या वा तदपरिभोगे स्पृशन्ति उपतापयन्ति, कथमिति चेद्दर्शयति-स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा- हतैनं साधु दण्डादिभिः क्षणुत व्यापादयत छिन्त हस्तपादादिकं दहत अग्न्यादिना पचत ऊरुमांसादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वापहारेण सहसा कारयत- आशु पञ्चत्वं नयत तथा विविधं परामृशत नानापीडाकरणैर्बाधयत, तांश्चैवम्भूतान् स्पर्शान् दुःखविशेषान् धीर: अक्षोभ्यस्तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथा परैः // 473 // क्षुत्पिपासापरीषहै: स्पृष्टः सन्नधिसहेत, न तु पुनरुपसर्गः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपितु सति सामर्थ्य जिनकल्पिकादन्य आचारगोचरमाचक्षीतेत्याह
Page #512
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 474 // नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवा साधूनामाचारगोचरं-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, श्रुतस्कन्धः१ न पुनर्नयैर्द्रव्यविचारम्, तत्रापिमूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि अष्टममध्ययनं विमोक्षम्, पठितव्यानि, अपि च यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि / केवलमुपग्रहकर धर्मकृते तद्भवेद्देयम् // 1 // किं सर्वस्य द्वितीयोद्देशकः सर्वं कथयेत्? नेति दर्शयति- तर्कयित्वा पर्यालोच्य पुरुषम्, तद्यथा-कोऽयं पुरुषः कञ्चनतोऽभिगृहीतोऽनभिगृहीतोमध्यस्थः सूत्रम् 202 अकल्पितप्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यांच शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशं- अनन्यसदृशं त्यागः स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकल: स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह- सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, अथवे त्यन्यथाभावे तु वागुप्त्या व्यवस्थितः सन्नात्महितमाचरन् गोचरस्य पिण्डविशुद्ध्यादेराचारगोचरस्य आनुपूर्व्या उद्गमप्रश्नादिरूपया सम्यक् शुद्धिं प्रत्युपेक्षत, किम्भूतः?- आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह-बुद्धैः कल्प्याकल्प्यविधिज्ञैः एतत् पूर्वोक्तं प्रवेदितम् / // 201 // एतद्वा वक्ष्यमाणमित्याह सेसमणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिज्जा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेमि // सूत्रम् 202 // न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमितिकृत्वाऽऽहारादिकं न गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परं-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थौ / 202 / / किम्भूतस्तर्हि किम्भूताय दद्यादित्याह® सम्यगशुद्धिं (मु०)। // 474 //
Page #513
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, द्वितीयोद्देशक: सूत्रम् 203 परिसहसहनम् तृतीयोद्देशकः // 475 // धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे। सूत्रम् 203 // तिबेमि॥८-२॥ धर्मं दानधर्मं जानीत यूयं प्रवेदितं कथितम्, केन?- श्रीवर्द्धमानस्वामिना, किम्भूतेन?- मतिमता केवलिना, किम्भूतं धर्ममिति दर्शयति- यथा समनोज्ञः- साधुरुधुक्तविहारी अपरस्मै- समनोज्ञाय चारित्रवते संविनाय साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा प्रदद्यात् प्रयच्छेत्, तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यं- अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परं- अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवं गृहस्थादयः कुशीलास्त्याज्या इति दर्शितम्, अयं तु विशेषो- गृहस्थेभ्यो यावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति // 203 // इतिब्रवीमिशब्दौ पूर्ववद् / विमोक्षाध्ययने द्वितीयोद्देशकः // 8-2 // ॥अष्टमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्य दातुर्यथावस्थितपिण्डदानप्ररूपणाच, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोत्कम्पदर्शनान्यथाभाववतोगृहपतेर्यथावस्थितपदार्थावेदनतोगीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रा 0 कुशीलादयस्त्याज्या (मु०)। // 475 //
Page #514
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गनुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं श्रुतस्कन्धः१ नियुक्ति मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते | अष्टममध्ययनं श्रीशीला० विमोक्षम्, वृत्तियुतम् अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सवावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्म तृतीयोद्देशकः श्रुतस्कन्धः१ अकुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उववायंचवणंच नच्चा // सूत्रम् 204 // सूत्रम् 204 // 476 // इह त्रीणि वयांसि- युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यादौ दर्शयति- मध्यमेन परिसहसहनम् वयसाऽप्येके सम्बुध्यमाना: धर्माचरणाय सम्यगुत्थिता: समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्याद्योग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीति मध्यमवयोग्रहणम् / कथं सम्बुद्ध्यमानाः समुत्थिता इत्याह-इह / त्रिविधा:सम्बुध्यमानका भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च, तत्र बुद्धबोधितेनेहाधिकार इति दर्शयतिमेधावी मर्यादाव्यवस्थितः पण्डितानां तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वा आकर्ण्य पूर्वं पश्चात् निशम्य अवधार्य समतामालम्बेत, किमिति?- यतः समतया माध्यस्थ्येनार्यै:- तीर्थकृद्भिर्धर्म:- श्रुतचारित्राख्यः प्रवेदितः आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याह- ते निष्क्रान्ताः मोक्षमभिप्रस्थिता: कामभोगाननभिकासन्त: तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताश्च स्वदेहेऽप्यममत्वा: सव्वावंति त्ति सर्वस्मिन्नपि लोके, // 476 // च: समुच्चये स च भिन्नक्रमः, णं इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत्, किं च-प्राणिनो दण्डयतीति दण्ड: 0 कामभोगानभिकासन्तः (मु०)।
Page #515
--------------------------------------------------------------------------
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 477 // परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा निधाय क्षिप्त्वा त्यक्त्वा पापं पापोपादानं कर्म अष्टादशभेदभिन्नं तत् अकुर्वाणः / श्रुतस्कन्धः१ अनाचरन्नेष महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽऽस्येत्यग्रन्थ: व्याख्यात: तीर्थकरगणधरादिभिः प्रतिपादित इति / कश्चैवम्भूतः अष्टममध्ययन विमोक्षम्, स्यादित्याह- ओजः अद्वितीयो रागद्वेषरहितः द्युतिमान् संयमो मोक्षो वा तस्य खेदज्ञो निपुणो देवलोकेऽप्युपपातं च्यवनं च तृतीयोद्देशकः ज्ञात्वा सर्वस्थानानित्यताहितमति: पापकर्मवर्जी स्यादिति ॥२०४॥केचित्तु मध्यमवयसिसमुत्थिता अपि परीषहेन्द्रियैग्लानता परिसहसहनम् नीयन्त इति दर्शयितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सबिंदिएहिं परिगिलायमाणेहिं। सूत्रम् 205 // आहारेणोपचयो येषां ते आहारोपचयाः, के ते?-दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा परीषहप्रभञ्जिनः परीषहैः सद्भिर्भङ्गरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीषहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लायमानैः क्लीबतामीयुः तथाहि-क्षुत्पीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण / शरीरंग्लानभावं यायाद् आस्तांतावदपरः प्रकृतिभङ्गुरशरीर इति, स्यान्मतं-अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति, दयादीनि च व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति तद्धरणार्थं चाहारयतीति?, अत्रोच्यते, तस्यापि चतुःकर्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं बिभृयात्,? तद्धरणंच नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाञ्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापिपरीषहा: केवलिनोव्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितम् // 205 // विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादि // 477 // त्याह
Page #516
--------------------------------------------------------------------------
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 478 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, तृतीयोद्देशकः सूत्रम् 206-207 परिसहसहनम् ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्ठाइ अपडिन्ने दुहओ छित्ता नियाई।सूत्रम 206 // ओजः एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे दयामेव दयते कृपां पालयति, न परीषहै: तर्जितो दयां खण्डयतीत्यर्थः / कः पुनर्दयां पालयतीत्याह-यो हि लघुका सम्यनिधीयते नारकादिगतिषु येन तत्सन्निधानं कर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो- निपुणो, यदिवा सन्निधानस्य-कर्मणः शस्त्रं- संयमः सन्निधानशस्त्रं तस्य खेदज्ञ:सम्यक् संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञ:- उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोदेशकव्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञ: समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति // 206 // तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह____ तंभिक्खुंसीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया-आउसंतोसमणा! नोखलु ते गामधम्मा उव्वाहंति?, आउसंतो गाहावई! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पइ अगणिकायं उज्जालित्तए वा पज्जालित्तए वा कायं आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उज्जालित्ता पजालित्ता कायं आयाविज वा पयाविज वा, तं च भिक्खूपडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि॥ सूत्रम् 207 // 8-3 // तं अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्त्राणाभावतया 0 बालज्ञो (प्र०)। // 478 //
Page #517
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 479 // सूत्रम् शीतस्पर्शपरिवेपमानगात्रं उपसङ्कम्य- आसन्नतामेत्य गृहपतिः- ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो श्रुतस्कन्धः१ मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीतस्पर्शानुभव: सन् किमयं मुनिरुप अष्टममध्ययनं विमोक्षम्, हसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन्! तृतीयोद्देशक: श्रमण! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति- नो भवन्तं ग्रामधा:- विषया उत्- प्राबल्येन बाधन्ते?, 206-207 एवंगृहपतिनोक्ते विदिताभिप्रायः साधुराह- अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूद् परिसहसहनम् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे- आयुष्मन्! गृहपते! नो खलु नैव ग्रामधा मामुद्बाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितम्, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुम्, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्- सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे?, महामुनिराह-भो गृहपते ! न खलु मेल कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्ज्वालयितुं) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वालितादौ कायं शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति / तं चैवं वदन्तं साधुमवगम्य गृहपति: कदाचिदेतत्कुर्यादित्याह- स्यात्- कदाचित्स- परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षुः प्रत्युपेक्ष्य विचार्यस्वसन्मत्या परव्याकरणेनान्येषांवाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वातंगृहपतिमाज्ञापयेत्-प्रतिबोधयेत्, कया?-अनासेवनया, यथैतत् मया युक्तमासेवितुम्, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्तार्थौ // 0 लोकनाधिष्ठितभावस्या० (प्र०)। // 479 //
Page #518
--------------------------------------------------------------------------
________________ 207 // विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः। श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, चतुर्थोद्देशकः सूत्रम् 208 स्त्र्याधुपसर्गेविधिः // 480 // ॥अष्टमाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेगोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयम्, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा नो धोयरत्ताइंवत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खुवत्थधारिस्स सामग्गियं / / सूत्रम् 208 // इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा च्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पवयं चायमेवौघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, सच सत्यपिशीतेनापरमाकाङ्क्षतीत्येतद्दर्शयति यो भिक्षुः त्रिभिर्वस्त्रैः पर्युषितो व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकम् , पुनरपि अतिशीततया क्षौमिककल्पद्वयोपौर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति- पात्रचतुर्थे : पतन्तमाहारं पातीति पात्रम्, तद्हणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, // 480 //
Page #519
--------------------------------------------------------------------------
________________ विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 481 // तेन विना तद्हणाभावात्, स चायं पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ। पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो॥१॥ श्रुतस्कन्धः१ तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं १मुखवस्त्रिका 2 चेत्येवं द्वादशधोपधिस्तस्यैवम्भूतस्य भिक्षोःणं इति वाक्यालङ्कारे अष्टममध्ययनं नैवं भवति नायमध्यवसायो भवति, तद्यथा- न ममास्मिन् काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं चतुर्थोद्देशकः याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ सूत्रम् 208-209 जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत- उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र उद्दिट्ठ 1 पेह 2 |स्त्र्याधुपसर्गेअंतर 3 उज्झियधम्मा 4 य तत्र चतस्रो वस्त्रैषणा भवन्ति उद्दिट्ट पेह अंतर उज्झियधम्मा य तत्र चास्याधस्तन्योर्द्वयोरग्रह |विधिः इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् // एतदेव दर्शयितुमाह- नो धावेत् प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातम्, न तु जिनकल्पिकस्येति, तथा- न धौतरक्तानि वस्त्राणि धारयेत्, पूर्वं धौतानि , पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेद्, एतदुक्तं भवति- तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमंच तच्चेलं चावमचेलं प्रमाणत: परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं खुः अवधारणे, एतदेव वस्त्रधारिण: सामग्र्यं भवति- एषैव त्रिकल्पात्मिका द्वादशप्रकारौघिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥२०८॥शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतदर्शयितुमाह अह पुण एवं जाणिज्जा-उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाइंवत्थाइंपरिट्ठविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले Oपात्रं पात्रबन्ध: पात्रस्थापनं च पात्रकेशरिका / पटलानि रजस्त्राणं च गोच्छक; पात्रनिर्योगः // 1 // तत्र चतस्रो वस्त्रैषणा भवन्ति तत्र चाधस्तन्यो (मु०)। // 481
Page #520
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 482 // अदुवा एगसाडे अदुवा अचेले॥सूत्रम् 209 // श्रुतस्कन्धः१ यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, यदि पुनर्जीर्णदेश्यानि जीर्णानीति अष्टममध्ययनं विमोक्षम्, जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो ग्रीष्मः प्रतिपन्न: अपगता चतुर्थोद्देशक: शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य तत: परिष्ठापयेत्- परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो सूत्रम् यद्यज्जीर्णं तत्तत्परिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गोः विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्भवेच्छीतं 209-210 स्त्र्याधुपसर्गेतत: किं कर्त्तव्यमित्याह-अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनिवाते वाति सत्यात्मपरितुलनार्थं - विधि: शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्- सान्तरमुत्तरं- प्रावरणीयं यस्य स तथा, क्वचित्प्रावृणोति क्वचित्पार्श्ववर्त्ति बिभर्ति, शीताशया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैःशनैःशीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्यन्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः॥२०९॥ किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ ।सूत्रम् 210 / / लघो वो लाघवम्, लाघवं विद्यते यस्यासौ लाघविकः, तं लाघविकमात्मानमागमयन्-आपादयन् वस्त्रपरित्याग कुर्यात्, शरीरोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति / तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रपरित्यागं कुर्वत:साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तंच पंचहिं ठाणेहिंसमणाणं निग्गंथाणं / पञ्चभि: कारणैः श्रमणानां निर्ग्रन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्पा प्रतिलेखना 1 वैश्वसिकं रूपं 2 तपोऽनुमतं 3 लाघवं प्रशस्तं 4 विपुल इन्द्रियनिग्रहः५। // 482 //
Page #521
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, चतुर्थोद्देशकः सूत्रम् 211-212 स्त्र्याधुपसर्गविधिः अचेलगत्ते पसत्थे भवति, तंजहा- अप्पा पडिलेहा 1 वेसासिए रूवे 2 तवे अणुमए 3 लाघवे पसत्थे 4 विउले इंदियनिग्गहे 5 // 210 नियुक्ति // एतच्च भगवता प्रवेदितमिति दर्शयितुमाहश्रीशीला० वृत्तियुतम् A जहेतं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया।सूत्रम् 211 // श्रुतस्कन्धः१ यदेतद्भगवता- वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य- ज्ञात्वा सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं // 483 // वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात् आसेवनापरिज्ञया आसेवेतेति ॥२११॥यः पुनरल्पसत्त्वतया भगवदुपदिष्ट नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह___जस्स णं भिक्खुस्स एवं भवइ- पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं 9 अप्पाणेणं केइ अकरणयाए आउट्टेतवस्सिणो हुतं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं // सूत्रम् २१२॥त्तिबेमि॥८-४॥ विमोक्षाध्ययने चतुर्थ उद्देशकः॥ Wणं इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा- स्पृष्टः खल्वहमस्मि रोगातङ्कः शीतस्पर्शादिभिर्वा स्त्र्याधुपसर्गर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षंकर्तुं श्रेयो नालंन समर्थोऽहमस्मि, शीतस्पर्श शीतापादित दुःखविशेषं भावशीतस्पर्श वा स्त्र्याधुपसर्ग अध्यासयितुं अधिसोढुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गत: कर्तुं / युक्तम्, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुपस्थितो रोगवेदनांवा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतम्, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह- स साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया
Page #522
--------------------------------------------------------------------------
________________ विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 484 // आ-समन्ताद्वतो- व्यवस्थित आवृत्तो, यदिवा शीतस्पर्श वातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया श्रुतस्कन्धः१ वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो- व्यवस्थित इति, सचोपसर्गितोवातादिवेदनांचासहिष्णुः किं कुर्यादित्याह अष्टममध्ययन हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सा सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणो चतुर्थोद्देशकः द्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदेव श्रेयो यदेकः कश्चिन्निजैः सूत्रम् 211-212 सपत्नीकोऽपवरके प्रवेशित आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं स्व्याधुपसर्गेवा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् / ननु च वेहानसादिकं विधि: बालमरणमुक्तम्, तच्चानाय, तत्कथं तस्याभ्युपगमः?, तथा चागमः इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरतं संसारकंतारं भुजो भुज्जो अणु परियट्टइ त्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानाम्, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपितु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतदर्शयितुमाह-दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण यावन्मानं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति-सोऽपि वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्त / सादावधाता, नकवलमानुपूच्या भक्त // 484 // परिज्ञादे: कर्तेत्यपिशब्दार्थः, तत्र तस्मिन् वेहानसादिमरणे विअंतिकारए त्ति विशेषेणान्तिय॑न्ति:- अन्तक्रिया तस्याः कारको 0 इत्येतेन बालमरणेन म्रियमाणे जीवोऽनन्तैनैरयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदग्रं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्त्तते /
Page #523
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 485 // व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तवहानसादिकमौत्सर्गिकमेव मरणम्, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः- श्रुतस्कन्धः१ सेत्स्यन्ति च, उपसञ्जिहीर्षुराह- इत्येतत् पूर्वोक्तं वेहानसादिमरणं विगतमोहानामायतनं-आश्रयः कर्त्तव्यतया तथा हितं. अष्टमाध्ययन विमोक्षम्, अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा क्षमं युक्तं प्राप्तकालत्वात् तथा निःश्रेयसं कर्मक्षयहेतुत्वात् तथा पञ्चमोद्देशकः आनुगामिकं तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दौ पूर्ववद् / / 212 // विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः / / सूत्रम् 213 भक्तपरिज्ञा॥अष्टमाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणंगा पृष्ठादिकमुपन्यस्तम्, इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं___ जे भिक्खूदोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइंवत्थाई जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिज्जा-उवाइक्वंते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाई वत्थाई परिट्टविजा, अहापरिजुन्नाइवत्थाई परिठ्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं 8 // 485 // (r) परिठ्ठवित्ता अदुवा एगसाडे (प्र०)। (r) से सेवं (प्र०)।
Page #524
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 486 // श्रुतस्कन्धः१ अष्टमाध्ययन विमोक्षम्, पञ्चमोद्देशक: सूत्रम् 213 भक्तपरिज्ञास्वरूपः असणं वा 4 आहट्ट दलइजा, से पुव्वामेव आलोइजा-आउसंतो! नोखलु मे कप्पइ अभिहडं असणं 4 भुत्तए वा पायए वा अन्ने वा एयप्पगारे। सूत्रम् 213 // तत्र विकल्पपर्युषित:स्थविरकल्पिको जिनकल्पिकोवा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिनकल्पिकादिर्कीभ्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकाऽपर और्णिक इत्याभ्यां कल्पाभ्यां पर्युषित:- संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां?पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् नालमहमंसि त्ति स्पृष्टोऽहं वातादिभी रोगैः अबल: असमर्थः नालं न समर्थोऽस्मि गृहागृहान्तरं सङ्कमितुम्, तथा भिक्षार्थं चरणं चर्या भिक्षाचर्या तद्गमनाय नालंन समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाहृदयोऽभिहृतं- जीवोपमर्दनिर्वृत्तम्, किं तद्? - अशनं पानं खादिमं स्वादिमं वेत्याद्याहृत्य तस्मै साधवे दलएज्ज त्ति दद्यादिति / तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याहस जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव- आदावेव आलोचयेत् विचारयेत्, कतरेणोद्गमादिना दोषेण दुष्टमेतत्?, तत्राभिहतमिति ज्ञात्वाभ्याहृतं च प्रतिषेधयेत्, तद्यथा- आयुष्मन् गृहपते! न खल्वेतन्ममाभिहृतमभ्याहृतं वा कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतत्प्रकारमाधाकर्मादिदोषदुष्टं न कल्पते, इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा तं भिक्खं केइ गाहावई उवसंकमित्तु बूयाआउसंतो समणा! अहन्नं तव अट्ठाए असणं वा 4 अभिहडं दलामि, से पुवामेव जाणेज्जाआउसंतो गाहावई! जन्नं तुम मम अट्ठाए असणं तत्राभ्याहृत० (मु०)।
Page #525
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टमाध्ययनं विमोक्षम्, पञ्चमोद्देशकः सूत्रम् 214 भक्तपरिज्ञास्वरूप: श्रुतस्कन्धः१ // 487 // वा 4 अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा 4 भोत्तए वा पायए वा, अन्ने वा तहप्पगारे त्ति, कण्ठ्य म्, तदेवं प्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुं न चापरंकञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् // 213 // किं च जस्स णं भिक्खुस्स अयं पगप्पे- अहं च खलु पडिन्नतो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए आह१ परिन्नं अणुक्खिस्सामि आहडं च साइन्जिस्सामि 1, आहह परिन्नं आणक्खिस्सामि आहडं च नो साइन्जिस्सामि 2, आहट्ट परिन्नं नो आणक्खिस्सामि आहडंच साइज्जिस्सामि 3, आहट्ट परिन्नं नो आणक्खिस्सामि आहडंच नो साइजिस्सामि 4 एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि / / सूत्रम् 214 // 8-5 // विमोक्षाध्ययने पञ्चम उद्देशकः॥ णं इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं- वक्ष्यमाणः प्रकल्प: आचारो भवति, तद्यथा- अहं च खलु चः समुच्चये खलुः वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः स्वादयिष्यामि अभिलषिष्यामि, किम्भूतोऽहं? - प्रतिज्ञप्तो- वैयावृत्त्यकरणायापरैरुक्त:- अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः?- अप्रतिज्ञप्तैः- अनुक्तैः, किम्भूतोऽहं- ग्लानो- विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैर // 487 //
Page #526
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 488 // श्रुतस्कन्धः१ अष्टमाध्ययनं विमोक्षम्, पञ्चमोद्देशक: सूत्रम् 214 भक्तपरिज्ञास्वरूप: परैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जरां अभिकाश्य उद्दिश्य साधर्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं स्वादयिष्यामि अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्प:-आचारः स्यात् स तमाचारमनुपालयन् भक्त परिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधर्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम्, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाहच: समुच्चये अपिशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्विशेषदर्शनार्थः, खलु वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्त:- अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्याम्, किमर्थं?- करणाय तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह- एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, तद्यथा- ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य- गृहीत्वा वैयावृत्त्यं कुर्यादिति 1, तथाऽपर आहृत्य प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति 2, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति 3, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति 4, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा, कुतश्चिद् ग्लायमानोऽपिजीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति / नाप्याहृतमन्येन स्वादयिष्यामीति। अमुमेवार्थमुपसंहारद्वारेण // 488 //
Page #527
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् दर्शयितुमाह- एवं उक्तविधिना स भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्म- उक्तस्वरूपं सम्यगभिजानन् - आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्त: कषायोपशमाच्छ्रान्तो वा अनादिसंसारपर्यटनाद् विरत: सावधानुष्ठानात् शोभनाः समाहृता- गृहीता लेश्या:- अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगात न वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, तत्रापि भक्तपरिज्ञायामपितस्य कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य य: कालपर्यायो- मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात्, स भिक्षुस्तत्र- ग्लानतयाऽनशनविधाने व्यन्तिकारक:- कर्मक्षयविधायीति // 214 // उद्देशकार्थमुपसञ्जिहीर्षुराह- सर्वं पूर्ववद् / विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः॥ श्रुतस्कन्धः। अष्टमाध्ययन विमोक्षम्, षष्ठोद्देशकः सूत्रम् 215 | एकत्वभावना श्रुतस्कन्धः१ // 489 / / ॥अष्टमाध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह तु धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं जे भिक्खू एगेण वत्थेण परिवुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज्नं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिता जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिट्ठविज्जा 2 त्ता अदुवा एगसाडे अदुवा अचेले लाघवियं // 489 //
Page #528
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 490 // आगममाणे जावसम्मत्तमेव समभिजाणीया।सूत्रम् 215 / / श्रुतस्कन्धः१ गतार्थम् // 215 // तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयत: परिकर्मितमतेलघुकर्मतया एकत्वभावनाऽ अष्टमाध्ययनं विमोक्षम्, ध्यवसाय: स्यादिति दर्शयितुमाह षष्ठोद्देशकः जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, सूत्रम् 215-216 लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया। सूत्रम् 216 / / | एकत्वभावना णं इति वाक्यालङ्कारे, यस्य भिक्षोः एव मिति वक्ष्यमाणं भवति, तद्यथा- एकोऽहमस्मिन संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनत: कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनाम्, एवमसौ साधुरेकाकिनमेवात्मानं- अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगBधिसहते / कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोद्देशकवद्गतार्थम्, यावत् सम्मत्तमेव समभिजाणिय त्ति // 216 // इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु तव अठाए असणं वा 4 वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाइं जीवाइं सत्ताई समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं. अणिसिटुं आहट्ट चेएमि इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, सिया य से एवं वयंतस्सवि परो अभिहडं असणं वा 4 आहट्ट दलएज्जा इत्यादिना ग्रन्थेन, ततो ग्रासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह©हमस्मि संसारे (मु०)। // 490
Page #529
--------------------------------------------------------------------------
________________ 280388888886 श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 491 // से भिक्खूवा भिक्खुणी वा असणं वा 4 आहारेमाणे नोवामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ श्रुतस्कन्ध:१ वा हणुयाओवामं हणुयं नो संचारिज्जा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं अष्टमाध्ययन विमोक्षम्, भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया।सूत्रम् 217 // षष्ठोद्देशकः स पूर्वव्यावर्णितो भिक्षुः साधुः साध्वी वा अशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सूत्रम् 217-218 सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयोरागद्वेषौ निमित्तम्, तयोरपिसरसनीरसोपलब्धिः, कारणाभावे एकत्वभावना च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति- स भिक्षुराहारमाहारयन्नो वामतो हनुतो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयनशनादिकम्, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन्, तत्सञ्चारास्वादनेन हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किञ्चिदप्यास्वादनीयं नास्वादयेत्, पाठान्तरं वा आढायमाणे आदरवानाहारे मूर्च्छितो। गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्कमवदन्यत्रापि नास्वादयेदिति दर्शयति- स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ / परिहरन्नास्वादयेदिति, तथा कुतश्चिन्निमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति / किमिति यत आह- आहारलाघवमागमयन्- आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितो भवति, एवं च तप: से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् सम्मत्तमेव समभिजाणिय त्ति // 217 // तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह जस्सणं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, स अणुपुव्वेणं आहारं संवट्टिजा, अणुपुव्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे॥ सूत्रम् 218 // // 42
Page #530
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 492 // णं इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य एव मिति वक्ष्यमाणोऽभिप्रायो भवति, श्रुतस्कन्धः१ से इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, च: शब्दसमुच्चये खलुः अवधारणे, अहं चास्मिन् समये अवसरे संयमावसरे अष्टमाध्ययनं विमोक्षम्, ग्लायामि ग्लानिमेवगतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टप्तं शरीरकमानुपूर्व्या- षष्ठोद्देशकः यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासुव्यापारयितुम्, अस्मिन्नवसरे इदं प्रतिक्षणंशीर्यमाणत्वाच्छरीरकमिति सूत्रम् 217-218 मत्वा स भिक्षुरानुपूर्व्या- चतुर्थषष्ठाचाम्लादिकया आहारं संवर्तयेत् संक्षिपेत् न पुनर्द्वादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, | एकत्वभावना ग्लानस्य तावन्मात्रकालस्थितेरभावाद, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमाहारं निरुन्ध्यादिति / द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कषायान् प्रतनून् कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून कृत्वा सम्यगाहिता- व्यवस्थापिता अर्चाशरीरं येन स समाहितार्च:, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चालेश्या सम्यगाहिता-जनिता लेश्या येन ससमाहितार्च: अतिविशुद्धाध्यवसाय इत्यर्थः,यदिवाऽर्चा- क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता- उपशमिताऽर्चा येन स तथा, फलं कर्मक्षयरूपं तदेव फ लकं तेनापदि-संसारभ्रमणरूपायामर्थ:- प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यार्षत्वात् फलगावयट्ठी इत्युक्तम्, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः। प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिर्वृत्ता(ता) :- शरीरसन्ताप 0 अवसरे ग्लायामि (प्र०)।
Page #531
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 493 // एकत्वभावना रहितो धृतिसंहननाद्युपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् / / 218 // कथं कुर्यादित्याह - श्रुतस्कन्धः१ ___अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा अष्टमाध्ययनं विमोक्षम्, रायहाणिं वा तणाईजाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए षष्ठोद्देशकः अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय 2 पमज्जिय 2 तणाइंसंथरिज्जा, तणाईसंथरित्ता इत्थवि समए सूत्रम् 219 इत्तरियं कुज्जा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नेकहकहे आईयट्टे अणाईए चिच्चाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए जाव अणुगामियं। सूत्रम् 219 // त्तिबेमि॥८-६॥ विमोक्षाध्ययने षष्ठ उद्देशकः॥८॥ ग्रसति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो। विद्यत इति नकरम्, पांशुप्राकारबद्धं खेटम्, क्षुल्लकप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्यूतान्तामरहितं मडम्बम्, पत्तनं तु द्विधा जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, द्रोणमुखं जलस्थलनिर्गमप्रवेशं यथा भरुकच्छंतामलिप्तीवा, आकरो हिरण्याकरादिः, आश्रम: तापसावसथोपलक्षित आश्रयः, सन्निवेश: यात्रासमागतजनावासो जनसमागमो वा नैगमः प्रभूततरवणिग्वर्गावास: राजधानी राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य / तृणानि याचेत, ततः किमित्याह- संस्तारकाय प्रासुकानि दर्भवीरणादिकानि क्वचिद्वामादौ तृणस्वामिनमशुषिराणि तृणानि // 493 // याचित्वा स तान्यादायैकान्ते- गिरिगुहादावपक्रामेद्- गच्छेदेकान्तं- रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनांयत्र तदल्पाण्डं तस्मिन्, अल्पशब्दोऽत्राभावेवर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पा:
Page #532
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 494 // प्राणिनो- द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानिदूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याय-अधस्तनोपरितनावश्यायविपद्धर्जिते, तथाऽल्पोदके- भौमान्तरिक्षोदकरहिते, अष्टमाध्ययनं विमोक्षम्, तथोत्तिङ्गपनकोदकमृत्तिकामधंटसन्तानरहिते, तत्रोत्तिङ्गः- पिपीलिकासन्तानक: पनको- भूम्यादावुल्लिविशेष उदकमृत्तिका षष्ठोद्देशकः अचिराप्कायार्लीकृता मृत्तिका मर्कटसन्तानको- लूतातन्तुजालम्, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत्, किं कृत्वा? सूत्रम् 219 एकत्वभावना तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य 2, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य 2, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरण: कृतसिद्धनमस्कार आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये इत्वर मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानम्, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात्, किं पुनर्यावत्कथिकभक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-8 यद्यहमस्माद्रोगात् पञ्चषैरहाभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरं-इङ्गितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च पच्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे / इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुणइ // 1 // उव्वत्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणइ / सव्वमिह अप्पणच्चिअ ण अन्नजोगेण धितिबलिओ॥२॥ तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- तद् इङ्गितमरणं सद्भयो हितं सत्यम्, 0प्रत्याख्याति आहारं चतुर्विध नियमाद् गुरुसमीपे / इङ्गितदेशे तथा चेष्टामपि नियमतः करोति // 1 // उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति / सर्वमिहात्मनैव नान्ययोगेन धृतिबलिकः // 2 // // 424 //
Page #533
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 495 // एकत्वभावना सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्यं- तथ्यम्, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं श्रुतस्कन्धः१ यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः रागद्वेषरहितः, तथा तीर्णः संसारसागरम्, भाविनि अष्टमाध्ययनं विमोक्षम्, भूतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा छिन्ना अपनीता कथं कथमपि या कथा रागकथादिका विकथारूपा येन स छिन्न षष्ठोद्देशकः कथंकथः, यदिवा कथमहमिति मरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठान- सूत्रम् 219 विधायी हि कथंकथीभवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इता ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽतीता:-सामस्त्येनातिक्रान्ता: अर्थाः-प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आसमन्तादतीव इतो- गतोऽनाद्यनन्ते संसारे आतीत: न आतीत: अनातीत: अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्य विधिना त्यक्त्वा प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं- प्रतिक्षणविशरारुं कार्य कर्मवशाहीतमौदारिकं शरीरं त्यक्त्वा, तथा संविधूय परीषहोपसर्गान् प्रमथ्य विरूपरूपान्। नानाप्रकारान् सोढ़ा अस्मिन् सर्वज्ञप्रणीत आगमे विस्रम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवंभयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्- अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि / तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, तस्य कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आह च-सेविक 8 // 495 // तत्थ वियंतिकारए इत्यादि पूर्ववद्गतार्थम्, // 219 // षष्ठोद्देशकः समाप्तः।।
Page #534
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 496 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, सप्तमोद्देशक: | सूत्रम् 220 प्रतिमास्वरूपः पादपोपगमनं ॥अष्टमाध्ययने सप्तमोद्देशकः॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेड़ कडिबंधणं धारित्तए। सूत्रम् 220 // यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासा: पर्युषित: संयमे व्यवस्थितो णं इति वाक्यालङ्कारे तस्य भिक्षोः एव मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा- शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्त:करणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोढुमिति, तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् विरूपरूपान् स्पर्शान् दुःखविशेषानध्यासयितुं-सोदुमिति, किं त्वहं ह्री- लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनम्, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः से तस्य कल्पते युज्यते कटिबन्धनं चोलपट्टकं कर्तुम्, स च विस्तरेण चतुरङ्गलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, यदि पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति // 220 // एतत्प्रतिपादयितुमाह // 496 //
Page #535
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 497 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, सप्तमोद्देशक: सूत्रम् 221-222 प्रतिमास्वरूप: पादपोपगमनं अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया। सूत्रम् 221 // स एव कारणसद्भावे सति वस्त्रं बिभृयादथवा नैवासौ जिह्वेति, ततोऽचेल एव पराक्रमेत, तंच तत्र संयमेऽचेलं पराक्रममाणं. भूयः- पुनस्तृणस्पर्शाः स्पृशन्ति- उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीर्णानधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थं यावत् सम्मत्तमेव समभिजाणिय त्ति // 221 / / किं चप्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात्, तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह जस्सणं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहट्ट दलइस्सामि आहडंच साइन्जिस्सामि 1 जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहट्ट दलइस्सामि आहडं च नो साइस्सामि 2 जस्स णं भिक्खुस्स एवं भवइ- अहं चखलु असणं वा 4 आठ नो दलइस्सामि आहडंच साइन्जिस्सामि 3 जस्स णं भिक्खुस्स एवं भवइअहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहह नो दलइस्सामि आहडं च नो साइज्जिस्सामि 4, अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा 4 अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा 4 अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामिलाघवियं आगममाणे जावसम्मत्तमेव समभिजाणिया।सूत्रम् 222 // ®स एवं (मु०)। // 497
Page #536
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 498 / / एतच्च पूर्वं व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते- यस्य भिक्षोरेवं भवति-वक्ष्यमाणम्, तद्यथा- अहं च खल्वन्येभ्यो- श्रुतस्कन्धः१ भिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः 1, तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं च अष्टममध्ययनं विमोक्षम्, खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीय: 2 तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं सप्तमोद्देशक: च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः 3 तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं सूत्रम् 221-222 च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः 4 / इत्येवं चतुर्णामभिग्रहाणा- प्रतिमास्वरूप: मन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दर्शयितुमाह- पादपोपगमनं यस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा- अहं च खलु तेन यथाऽतिरिक्तेन- आत्मपरिभोगाधिकेन यथैषणीयेन / इयत्तेषां प्रतिमाप्रतिन्नानामेषणीयमुक्तम्, तद्यथा-पञ्चसुप्राभृतिकासु अग्रहः द्वयोरभिग्रहस्तथा यथापरिगृहीतेनात्मार्थ स्वीकृतेना-8 शनादिना निर्जरामभिकाय साधर्मिकस्य वैयावृत्यं कुर्याम्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणाय उपकरणार्थं वैयावृत्यं कुर्यामित्येवंभूतमभिग्रह कश्चिद्गृह्णाति / तथाऽपरं दर्शयितुमाह- वाशब्दः पूर्वस्मात्पक्षान्तरमाह- अपिशब्दः पुनः शब्दार्थे अहं वा पुनस्तेन यथातिरिक्तेन / यथैषणीयेन यथापरिगृहीतेनाशनेन 4 निर्जरामभिकाङ्ग्य साधर्मिकै: क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि- अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि- यथा सुष्टु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्न // 498 // दृष्टिमुखेन तथा मनसा चेति, किमित्येवं करोति?- लाघविकमित्यादि गतार्थम् // 222 // तदेवमन्यतराभिग्रहवा भिक्षुरचेलः। सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह
Page #537
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 499 // अष्टमोद्देशक: सूत्रम् 223 प्रतिमास्वरूप: पादपोपगमनं जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुव्वेणं परिवहित्तए, से अणुपुव्वेणं आहारं संवट्टिज्जा 2 कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिबुडच्चे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, इत्थवि समए कायं च जोगं च ईरियं च पच्चक्खाइजा, तं सच्चं सच्चावाई ओए तिन्ने छिन्नकहकहे आइयढे अणाईए चिच्चाणं भेउरंकायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं // सूत्रम् 223 // तिबेमि // 8-7 // णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो- वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा- ग्लायामि खल्वहमित्यादि यावत्तृणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह- अत्रापि समये- अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्ष स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुञ्चनप्रसारणोन्मेषनिमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्याद्यनन्तरोद्देशकवन्नेयम् / / 223 // // सप्तमोद्देशकः समाप्त: 8-7 // अष्टमोद्देशकः 8 // 499 // ॥अष्टमाध्ययने अष्टमोद्देशकः॥ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायागतं परिजेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्या
Page #538
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 500 // स्योद्देशकस्यादिसूत्रमुच्यते श्रुतस्कन्धः१ अष्टममध्ययनं ___ अनुष्टुप् / अणुपुव्वेण विमोहाई, जाई धीरा समासज्ज / वसुमन्तो मइमन्तो, सव्वं नच्चा अणेलिसं ॥सूगा०१७ // दुविहंपि विमोक्षम्, विइत्ता णं, बुद्धा धम्मस्स पारगा। अणुपुव्वीइ सङ्खाए, आरम्भाओ(य)तिउट्टई॥सू० गा०१८॥कसाए पयणू किच्चा, अप्पाहारे 8 अष्टमोद्देशकः तितिक्खए। अह भिक्खूगिलाइजा, आहारस्सेव अन्तियं॥सू०गा० १९॥जीवियं नाभिकङ्खिज्जा, मरणं नोवि पत्थए। दुहओऽविन सूत्रम् (अनुष्टुप) 17-20 सजिजा, जीविए मरणेतहा।। सूगा०२०॥ आनुपूर्वा__आनुपूर्वी- क्रमः, तद्यथा- प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखना- विहारादिः क्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि कानि पुनस्तानि?- विमोहानि विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा- भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीरा:-अक्षोभ्या: समासाद्यप्राप्य वसु- द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मति:- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा सर्वं कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यसदृशं-अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति // 17 // किं च- द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा- आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधम्, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, ण मिति वाक्यालङ्कारे, के विदित्वा?- बुद्धा अवगततत्त्वा धर्मस्य- श्रुतचारित्राख्यस्य पारगा:-सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिन: आनुपूर्व्याप्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवत: कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तस्तथा कस्मै मरणायालमहमित्येवं संख्याय ज्ञात्वा, आरम्भणमारम्भः-शरीरधारणायान्नपानाद्यन्वेषणा // 500 //
Page #539
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 501 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, अष्टमोद्देशक: सूत्रम् 21-24 आनुपूर्वाविहारादिः त्मकस्तस्मात् त्रुट्यति-अपगच्छतीत्यर्थः, सुब्ब्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा कम्मुणाओ तिउट्टई कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति वर्तमानसामीप्ये वर्तमानवद्वे (पा० ३-३-१३१)त्यनेन भविष्यत्कालस्य वर्तमानता // 18 // स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाह- कष:- संसारस्तस्यायाः कषाया:क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- अल्पाहार: स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्भव स्यादतस्तदुपशमो विधेय इति दर्शयति- तितिक्षते-असदृशजनादपि दुर्भाषितादि क्षमते, रोगातर्बेवासम्यक्सहत इति, तथा च संलेखनांकुर्खन्नाहारस्याल्पतया अथे त्यानन्तर्ये भिक्षुः मुमुक्षुः ग्लायेत् आहारेण विना ग्लानतां व्रजेत्, क्षणे क्षणे मूर्च्छन्नाहारस्यैवान्तिकंपर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रमं विहायानशननं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं- समीपं न व्रजेत्, तथाहि- आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति // 19 // किंच-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् उभयतोऽपि जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा॥२०॥ किं भूतस्तर्हि स्यादित्याह मज्झत्थो निजरापेही, समाहिमणुपालए। अन्तो बहिं विऊस्सिन्ज, अज्झत्थं सुद्धमेसए।सू०गा०२१॥जं किंचुवकमंजाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिन्न पण्डिए॥सूगा० २२॥गामे वा अदुवा रणे, थंडिलं पडिलेहिया। अप्पपाणं तु विनाय, तणाई संथरे मुणी / / सू०गा० 23 / / अणाहारो तुयट्टिज्जा, पुट्ठो तत्थऽहियासए / नाइवेलं उवचरे माणुस्सेहि // 501 //
Page #540
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 502 // श्रुतस्कन्ध:१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशक: सूत्रम् (अनुष्टुप्) 21-24 आनुपूर्वाविहारादिः विपुट्ठवं॥सू०गा०२४॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्कतया मध्यस्थो निर्जरामपेक्षितुंशीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि- मरणसमाधिमनुपालयेत्- जीवितमरणाशंसारहित: कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः / अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्म- अन्त:करणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्त्रोतसिकारहितमन्वेषयेत्- प्रार्थयेदिति // 21 // किं च-उपक्रमणमुपक्रमः- उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः? - आयु:क्षेमस्य आयुषः क्षेमं- सम्यक्पालनं तस्य, कस्य सम्बन्धि तदायुः?- आत्मनः, एतदुक्तं भवतिआत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्- व्यापारयेत् पण्डितो- बुद्धिमान्, तस्यैव संलेखनाकालस्य अन्तरद्धाए त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् तत: समाधिमरणमभिकासन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मन: आयु:क्षेमस्य-जीवितस्य यत्किमप्युपक्रमणं-आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमति: क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत- आसेवेत पण्डितो-बुद्धिमानिति ॥२२॥संलेखनाशुद्धकायश्चमरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह- ग्राम:- प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलंसंस्तारकभुवंप्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाहिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं- प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् मुनिः यथोचितकालस्य वेत्तेति // 23 // संस्तीर्य च तृणानि यत्कुर्यात्तदाह- न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं
Page #541
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 503 // चतुविधवा चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रत: क्षान्त:-क्षामितसमस्तप्राणिगण: समसुखदुःखः आ(अ)र्जितपुण्य श्रुतस्कन्ध:१ प्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, अष्टममध्ययन विमोक्षम्, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो- व्याप्तो नातिवेलमुपचरेत्- न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादि-8 अष्टमोद्देशकः सम्बन्धानार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसगैर्न क्रोधनिधनः स्यादिति // 24 // एतदेव दर्शयितुमाह सूत्रम् (अनुष्टुप्) संसप्पगा य जे पाणा, जे य उद्दमहेचरा / भुञ्जन्ति मंससोणियं, न छणे न पमज्जए / सूगा० 25 // पाणा देहं विहिंसन्ति, 25-28 ठाणाओ नवि उब्भमे / आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए / सू०गा० 26 // गन्थेहिं विवित्तेहिं, आउकालस्स पारए। आनुपूर्वा विहारादिः पग्गहियतरगंचेयं, दवियस्स वियाणओ॥सूगा०२७ / / अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवखं पडीयारं, विजहिज्जा तिहा तिहा॥सू० गा०२८॥ संसर्पन्तीति संसर्पका:-पिपीलिकाक्रोष्ट्रादयो ये प्राणा:-प्राणिनो ये चोर्द्धचरा- गृध्रादयो ये चाधश्वरा: बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः भुञ्जन्ते अभ्यवहरन्ति मांसं सिंहव्याघ्रादयस्तथा शोणितं मशकादयस्तांश्च प्राणिन आहारार्थिन: समागतानवन्तिसुकुमारवद्धस्तादिभिर्न क्षणुयात्- न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति // 25 ॥किंच- प्राणा:- प्राणिनो देहमम (वि)हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान निषेधयेत्, तस्माच्च स्थानान्नाप्युद्भमेत्- नान्यत्र यायात्, किंभूतः सन्?- आश्रवै:- प्राणातिपातादिभिर्विषयकषायादिभिर्वा विविक्तैः // 503 // पृथग्भूतैरविद्यमानैःशुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् (r) आवर्जित (मु०)।
Page #542
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 504 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशकः सूत्रम् (अनुष्टुप) |29-32 आनुपूर्वाविहारादिः अधिसहेत // 26 // किं च-ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः विविक्तैः त्यक्तैः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्लध्यानान्यतरोपेतः आयुःकालस्य मृत्युकालस्य पारग: पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी च सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणम्। साम्प्रतमिङ्गितमरणं श्लोका दिनोच्यते-तद्यथा- प्रगृहीततरकं चेदं प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, इद मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति?- द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य विजानतो गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अनापीङ्गितमरणे यत्संलेखनातृणसंस्तारादिकमभिहितं तत्सर्वं वाच्यम् // 27 // अयमपरो विधिरित्याह-अयं स इति सोऽयं अपरः अन्यो भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्यधर्मो विशेषोज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्ठाहित:- उपलब्धःस्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानम्, अनापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखना च पूर्ववष्टिव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेष:आत्मवर्जं प्रतिचार-अङ्गव्यापारं विशेषेण जह्यात्- त्यजेत् त्रिविधत्रिविधेने ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत्, स्वयमेव चोद्वर्त्तनपरिवर्तनं कायिकायोगादिकं विधत्ते // 28 // सर्वथा प्राणिसंरक्षणं पौनः पुन्येन विधेयमिति दर्शयतिमाह - हरिएसुन निवजिज्जा, थण्डिलं मुणिया सए। विओसिज्ज अणाहारो, पुट्ठो तत्थऽहियासए।सू०गा०२९॥ इन्दिएहिं गिलायन्तो, // 504 //
Page #543
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 505 // समियं आहरे मुणी। तहावि से अगरिहे, अचले जेसमाहिए।सूगा०३०॥अभिक्कमे पडिक्कमे, सङ्कचए पसारए। कायसाहारण- श्रुतस्कन्धः१ ट्ठाए, इत्थं वावि अचेयणो।सूगा०३१॥परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए। ठाणेण परिकिलन्ते, निसीइजाय अंतसो अष्टममध्ययनं विमोक्षम्, ॥सूगा०३२॥ अष्टमोद्देशकः * हरितानि- दूर्वाङ्करादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य- त्यक्त्वाऽनाहारः सन् सूत्रम् (अनुष्टुप्) स्पृष्टः परीषहोपसर्गः तत्र तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्- अधिसहेत // 29 // किं च-स ह्यनाहारतया / 29-32 मुनिर्लायमान इन्द्रियैः शमिनो भाव: शमिता-समता तां साम्यं वा आत्मन्याहरेद्-व्यवस्थापयेत् नार्तध्यानोपगतो भूयादिति, आनुपूर्वा विहारादिः यथासमाधानमास्ते, तद्यथा- सङ्कोचनिर्विण्णो हस्तादिकं प्रसारयेत् तेनापि निर्विण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगी एव, किंभूत इति दर्शयति- अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचल: सम्यगाहितं- व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितश्चेगितप्रदेशे चमणादिकमपि कुर्यादिति॥३०॥ एतदर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखंक्रमणमभिक्रमणम्, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं- पश्चादभिमुखंक्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्कोचयेत्प्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति- कायस्य- शरीरस्य प्रकृतिपेलवस्य साधारणार्थम्, कायसाधारणाच्च तत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितश्चित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभिहित इति, नायं नियमः, सुविशुद्धाध्यवसायतया यथाशक्त्यारोपितभार
Page #544
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 506 // निर्वाहिणस्तत्तुल्य एव कर्मक्षयः, अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा अत्रापि श्रुतस्कन्धः 1 इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् // 31 // एतत्सामर्थ्याभावे अष्टममध्ययन विमोक्षम्, चैतत्कुर्यादित्याह- यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्- चङ्क:म्याद्यथानियमिते देशेऽकुटिलया / अष्टमोद्देशकः गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत्, यथायतो यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि सूत्रम् (अनुष्टुप) परिक्लममियात् तद्यथा- निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, 33-36 तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् // 32 // किंच आनुपूर्वा विहारादिः आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए। कोलावासं समासज्ज, वितहं पाउरे सए॥सूगा० ३३॥जओ वजं समुप्पज्जे,न तत्थ अवलम्बए / तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए / सूगा० 34 / / अयं चाययतरे सिया, जो एवमणुपालए। सत्वगायनिरोहेऽवि, ठाणाओ नवि उब्भमे।सूगा० 35 // अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे॥सू०गा०३६॥ आसीन: आश्रितः किं तत्?- मरणम्, किंभूतं?- अनीदृशं अनन्यसदृशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति- इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्- प्रेरयेदिति, कोलाघुणकीटकास्तेषामावास: कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा समासाद्य लब्ध्वा तस्माद्यद्वितथं- आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्- प्रकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् // 33 // इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तदर्शयितुमाह- यतो यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वात्कर्म अवयं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र घुणक्षतकाष्ठादाव // 506 //
Page #545
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 507 // वलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात्, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद्दुष्प्रणिहितवाग्योगादात- श्रुतस्कन्धः१ ध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्र च अष्टममध्ययनं विमोक्षम्, धृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरःप्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थ- अष्टमोद्देशकः स्वरूपनिरूपणाहितमति: अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्ग- सूत्रम् (अनुष्टुप्) परीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतोमयैवैतदवद्यं कृतं सोढव्यंचेत्येतदध्यवसायी अध्यासयेद् 33-36 अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेते तदेवोपद्रवन्ति न पुनर्यजिघृक्षितं धर्मचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवे- आनुपूर्वा विहारादिः दिति // 34 // गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङभिविधौ सामस्त्येन यत आयत:, अयमनयोरतिशयेनायत आयततर: यदिवाऽयमनयोरतिशयेनात्तो- गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो दृढतर: स्याद्भवेत्, अत्रापि यदिङ्गितमरणे प्रव्रज्या-2 संलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरस्ततः किमिति दर्शयति यो भिक्षुः एवं उक्तविधिनैनं पादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्धातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेष: संस्तस्मात्स्थानात्- प्रदेशात् द्रव्यतो भावतोऽपि शुभा-॥५०॥ ध्यवसायस्थानान्न व्युद्धमेत्- न स्थानान्तरं यायात् // 35 // किं च- अय मित्यन्त:करणनिष्पन्नत्वात्प्रत्यक्षः उत्तमः प्रधानो 0 शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं धर्माचरण (मु०)।
Page #546
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 508 // मरणविधिः सर्वोत्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति- पूर्वस्थानस्य प्रग्रह श्रुतस्कन्धः१ इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्भक्तपरिज्ञेङ्गितमरणरूपात्प्रकर्षेण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि अष्टममध्ययनं विमोक्षम्, अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषिध्यते छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानश्छिद्यमानोवा विषम- अष्टमोद्देशकः पतितोवा तथैवास्तेन तस्मात्स्थानाच्चलति, चिलातपुत्रवत्, एतदेव दर्शयति-अचिरं स्थानम्, तच्चस्थण्डिलं तत्पूर्वविधिना सूत्रम् (अनुष्टुप) प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति,अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तम्, तच्च स्थानात्स्थाना 37-40 न्तरासंक्रमणम्, एतदेव दर्शयति- तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तरासङ्कमणं कुर्यादित्यर्थः, कोऽसौ ?- माहणे त्ति। आनुपूर्वा विहारादिः साधुः, स हि निषण्णो निषण्ण ऊर्ध्वस्थितो वा निष्प्रतिकर्मा यद्यथानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् // 36 // एतदेव प्रकारान्तरेण दर्शयितुमाह अचित्तं तुसमासज्ज, ठावए तत्थ अप्पगं। वोसिरे सव्वसो कायं, न मे देहे परीसहा॥सूगा० 37 // जावजीवं परीसहा, उवसग्गा इति सङ्ख्या। संवुडे देहभेयाए, इय पन्नेऽहियासए।सू०गा० ३८॥भेउरेसुन रज्जिज्जा, कामेसु बहुतरेसुवि / इच्छा लोभन सेविज्जा, धुववन्नंसपेहिया।सू०गा०३९॥सासएहिं निमन्तिजा, दिवमायंन सद्दहे। तंपडिबुज्झ माहणे, सव्वं नूमं विहूणिया॥सूगा० 40 // न विद्यते चित्तमस्मिन्नित्यचित्तं- अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा समासाद्य लब्ध्वा फलकेऽपि समर्थ: कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कृतालोचनादिपरि-॥५०॥ कर्मा गुरुभिरनुज्ञातो व्युत्सृजेत्, सर्वश: सर्वात्मना कायं देहम्, व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् 0 स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति- तिष्ठेत् सर्वगात्रानिरोधेऽपि, स्थाना० (मु०)।
Page #547
--------------------------------------------------------------------------
________________ विमोक्षम्, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 509 // सूत्रम् न मे देहे परीषहाः मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुत: परीषहाः?, यदिवा न मम देहे परीषहाः श्रुतस्कन्ध:१ अष्टममध्ययन सम्यक्रणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अत: परीषहान् कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते // 37 // ते पुन: कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह- यावज्जीवं यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या | अष्टमोद्देशकः इत्येतत् सङ्ख्याय ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्घयाय- ज्ञात्वाऽधिसहेत, यदिवा (अनुष्टुप्) यावज्जीवमिति- यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्त |37-40 मल्पमेवेत्यत एतत्सङ्घयाय- ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो देहभेदाय शरीरत्यागायोत्थित इतिकृत्वा प्राज्ञः आनुपूर्वा विहारादिः उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत॥३८॥एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह भेदनशीला भिदुरा:- शब्दादय: कामगुणास्तेषु प्रभूततरेष्वपिन रज्येत् न रागंयायात्, पाठान्तरं वा कामेसु बहुलेसुवि इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गाय॑मियात्, तथा इच्छारूपो लोभ इच्छालोभ:- चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ / निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवनिदानं न कुर्यादित्यर्थः, तथा चागमः- इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 जीवियासंसप्पयोगे 3 मरणासंसप्पयोगे 4 कामभोगासंसप्पयोगे 5 इत्यादि, वर्ण: संयमो मोक्षो वा स च सूक्ष्मो दुर्जेयत्वात्, पाठान्तरं वा- धुववन्नमि त्यादि, ध्रुव:- अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती / 509 // यश:कीर्तिं पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति // 39 // किं च- शाश्वता- यावजीवमपरिक्षयात्प्रतिदिनदानाद्वाऑस्तैस्तथाभूतैर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थं धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां
Page #548
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 510 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशक: सूत्रम् (अनुष्टुप्) आनुपूर्वाविहारादिः न श्रद्दधीत, तद्यथा- यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तांच तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतदव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात्?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, माहणे त्ति साधुः सर्वं अशेषं नूमं ति कर्म माया वा तत् तांवा विधूय अपनीय देवादिमायां बुध्यस्वेति क्रिया // 40 // किंच सव्वढेहिं अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥सू०गा० 41 // तिबेमि॥उद्देशः॥८-८॥ विमोक्षाध्ययनमष्टमं समाप्तम्॥८॥ सर्वे च तेऽर्थाश्च सर्वार्था:- पञ्चप्रकारा: कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूर्च्छितः-अनध्युपपन्न: आयु:कालस्य यावन्मानं कालमायुःसंतिष्ठते असौ आयुःकालस्तस्य पारं- आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसाय: स्वायु:कालन्तगः स्यादिति / तदेवं पादपोपगमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतां पश्चार्द्धन दर्शयति- तितिक्षापरीषहोपसर्गापादितदुःखविशेषसहनं तत्त्रयाणामपि परमं- प्रधानमस्तीति ज्ञात्वा अवधार्य विमोहान्यतरं हित मिति विगतो मोहो येषु तानि विमोहानि- भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धित अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरत्तुल्यबलत्वाद्यथावसरं विधेयम्, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, तुल्यफलत्वाद्यथावसरं विधेयम्, इतिरधिकार० (प्र०)। // 510 //
Page #549
--------------------------------------------------------------------------
________________ नयविचारादिकमनुगतं वक्ष्यमाणंच द्रष्टव्यमिति विमोक्षाध्ययनस्याष्टमोद्देशकः समाप्तः॥४१॥समाप्तं च विमोक्षाध्ययनमष्टममिति / / ग्रन्थाग्रम् / / 1020 // श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 511 // श्रुतस्कन्धः 1 अष्टममध्ययन विमोक्षम्, | अष्टमोद्देशक: सूत्रम् | (अनुष्टुप्) // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ अष्टममध्ययनं विमोक्षमाख्यं समाप्तम् // | आनुपूर्वा| विहारादिः // 511
Page #550
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 512 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्तिः 275-277 उपसर्गसहिष्णुता वीरध्यानम् ॥अथ नवममध्ययनं उपधानश्रुताख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तमष्टममध्ययनम्, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तराध्ययनेष्वष्टसुयोऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयं-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितम्, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा, घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनंसमवसरणस्थं सत्त्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराह___ नि०- जो जइया तित्थयरोसो तइया अप्पणो य तित्थम्मि।वण्णेइ तवोकम्म ओहाणसुयंमि अज्झयणे॥२७५॥ यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति // किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपःकर्मोतान्यथेत्यारेकाव्युदासार्थमाह नि०- सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं। नवरंतु वद्धमाणस्स सोवसग्गंमुणेयव्वं // 276 // नि०- तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि। अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ॥२७७॥ // 512 //
Page #551
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 513 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्ति: 278-281 उपसर्गसहिष्णुता वीरध्यानम् नि०- किं पुण अवसेसेहिंदुःक्खक्खयकारणा सुविहिएहिं / होइन उज्जमियव्वं सपच्चवायंमि माणुस्से? // 278 // गाथात्रयमप्युत्तानार्थम् / / 276-278 // अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह नि०-चरिया 1 सिज्जा य 2 परीसहा य 3 आतंकिते तिगिच्छा 4 य। तवचरणेणऽहिगारो चउसुद्देसेसु नायबो॥२७९॥ चरणं शर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः१, द्वितीयोद्देशके त्वयमर्थाधिकारः, तद्यथा- शय्या- वसति:साच यादृग्भगवत आसीत् तादृग्वक्ष्यते 2, तृतीये त्वयमर्थाधिकारः- मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते 3, चतुर्थे / त्वयमर्थाधिकारः, तद्यथा-आतङ्किते क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेति 4, तपश्चरणाधिकारस्तु चतुर्ध्वप्युद्देशकेष्वनुयायीति गाथार्थः॥२७९ // निक्षेपस्त्रिधा- ओघनिष्पन्नो नामनिष्पन्न:सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने / निक्षेपेऽध्ययनम्, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति / न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नि०-नामंठवणुवहाणंदव्वे भावे य होइ नायव्वं / एमेव य सुत्तस्सवि निक्खेवो चउव्विहो होइ॥२८०।। नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य यत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः // 280 // तत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानप्रतिपादनायाह नि०-दव्वुवहाणंसयणे भावुवहाणं तवो चरित्तस्स / तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं // 281 // // 513 //
Page #552
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्थः 1 // 514 // उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानम्, तत्पुनः शय्यादौसुखशयनार्थं शिरोऽवष्टम्भन- श्रुतस्कन्धः१ वस्तु, भावोपधान मिति भावस्योपधानं भावोपधानम्, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरम्, तेन हि नवममध्ययन उपधानश्रुतं, चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः // 281 // किं पुनः प्रथमोद्देशकः कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह नियुक्तिः |282-283 नि०-जह खलु मइलं वत्थं सुज्झह उदगाइएहिं दवेहि। एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं / / 282 // उपसर्गयथे त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः / / सहिष्णुता वीरध्यानम् शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति // 282 // अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य तत्त्वभेदपर्यायैर्व्याख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयतिमाह नि०- ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं / छयण भेयण फेडण डहणं धुवणं च कम्माणं // 283 // तत्रावधूननं- अपूर्वकरणेन कर्मग्रन्थेर्भेदापादनम्, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादशसु / पदेष्वायोज्या, तथा धूननं भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानम्, तथा नाशनं कर्मप्रकृते: स्तिबुकसङ्कमेण प्रकृत्यन्तरगमनम्, तथा विनाशनं शैलेश्यवस्थायां सामस्त्येन काभावापादनम्, तथा ध्यापनं- उपशमश्रेण्यां कानुदयलक्षणं॥५१४ // विध्यापनम्, तथा क्षपणं अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनम्, तथा शुद्धिकर मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनम्, तथा छेदनं उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननम्, तथा भेदनं बादर
Page #553
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 515 // वीरध्यानम् सम्परायावस्थायां सज्वलनलोभस्य खण्डशो विधानम्, तथा फेडण न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां श्रुतस्कन्धः 1 रसतस्त्र्यादिस्थानापादनम्, तथा दहनं केवलिसमूद्धातध्यानाग्निना वेदनीयस्य भस्मसात्करणम्, शेषस्य च दग्धरज्जु नवममध्ययनं उपधानश्रुतं, तुल्यत्वापादनम्, तथा धावनं शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्था: प्रायश | प्रथमोद्देशकः उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्धातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, नियुक्ति: 283 उपसर्गतत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्य सहिष्णुता तरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमनेन क्रमेणोपशमयति,तद्यथा- अनन्तानुबन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्ध साकारोपयोग्यन्त:कोटीकोटीस्थितिसत्कर्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या ह्रासयन् शुभानांचानन्तगुणवृद्ध्याऽनुभागंव्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरं / स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तौहूर्त्तिकम्, तद्यथायथाप्रवृत्तकरणमपूर्वकरणनिवृत्तिकरणंचेति, चतुर्युपशान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणम्, किमुक्तं भवति?-8 अपूर्वामपूर्वां क्रियांगच्छतीत्यपूर्वकरणम्, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वमप्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणम्, तथाऽनिवृत्तिकरणमित्यन्योन्यं नातिवर्त्तन्ते परिणामा // 515 // अस्मिन्नित्यनिवृत्तिकरणम्, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्य: परिणाम:, एवं द्वितीयादिष्वप्यायोज्यम्, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपिकरणैर्यथोक्त
Page #554
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 516 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशकः नियुक्ति: 283 उपसर्गसहिष्णुता वीरध्यानम् क्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रुघणादिभिर्हता न वाय्वादिभिः प्रसपणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्ध्युदकार्दीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिकं स्तोकं द्वितीयादिषुसमयेष्वसङ्खयेयगुणवृद्ध्योपशम्यमानमन्तर्मुहर्तेन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्तयन्नपवर्तयन् यावत्पल्योपमासङ्खयेयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्खयेयभागंबध्यमानासुमोहप्रकृतिषु प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्खयेयगुणं एवं यावच्चरमसमये सर्वसङ्कमेणावलिकागतं मुक्त्वा सर्वं सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्कमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति / इदानीं दर्शनत्रिकोपशमना भण्यते- तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टिा सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथात्वस्योपशमं कुर्वंस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्व: सन्नुपशमसम्यग्दृष्टिर्भवतीति।साम्प्रतं वेदकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्त्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्त्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तौहूर्तिकी करोति, इतरांत्वावलिकामात्राम्, ततः किञ्चिन्न्यूनमुहूर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीनां // 516 //
Page #555
--------------------------------------------------------------------------
________________ नवममध्ययन श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 517 // स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थितौ प्रक्षिपन्नित्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं श्रुतस्कन्धः१ क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुक उपधानश्रुतं, सङ्कमेण सङ्कमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति। तदनन्तरं चारित्रमोहनी-प्रथमोद्देशकः यमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव / / नियुक्ति: 283 उपसर्गगुणस्थानकम्, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमापूर्वस्थितिबन्धा योगपद्येन पञ्चाप्यधिकाराः सहिष्णुता प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्खयेयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु स्थितिकण्डसहस्त्रेषु गतेषु वीरध्यानम् सत्सुपरभविकनाम्नांचरमसमये त्रिंशतो नामप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमा:- देवर्गतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजसकार्मणशरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराधांतोच्छ्रासप्रशस्तविहायोगतित्रसबादरपर्याप्तकप्रत्येकस्थिर शुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्मणामप्रशस्तो(णां देशो) पशमनाबद्धनिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त काण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणम्, सच नवमोगुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदम्, ततो हास्यादिसप्तकं (षट्कं), पुनःपुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वंसमयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सज्वलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सज्वलनलोभं सूक्ष्मखण्डानि ®पशमनानिधत्त (मु०)। // 517 //
Page #556
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 518 // विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः श्रुतस्कन्धः१ सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयश:कीर्युच्चैर्गोत्राणांबन्धव्यवच्छेदः, नवममध्ययनं उपधानश्रुतं, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, सच जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहर्त्तम्, तत्प्रतिपातश्च प्रथमोद्देशकः भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च नियुक्ति: 283 उपसर्गमिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् / सहिष्णुता वारद्वयमुपशमं विदध्यादिति / साम्प्रतं क्षपकश्रेणिया॑वर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमानआरम्भको भवति, स वीरध्यानम् च प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, तत: करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यग्मिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिथ्यात्वम्, नवरं तच्छेषं सम्यक्त्वे प्रक्षिपति, एवं सम्यक्त्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तु कषायाष्टकं क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य च यथाक्रमं बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानर्द्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्येकेन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतंपूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदम्, तदनन्तरं हास्यादिषट्कम्, पुनः पुंवेदम्, ततः स्त्रीवेदम्, ततः क्रमेण क्रोधादीन् सज्वलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः।
Page #557
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 519 // उपसर्ग वीरध्यानम् सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्त श्रुतस्कन्धः१ स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरादशकं दर्शनावरणचतुष्कं च क्षपयित्वा नवममध्ययनं उपधानश्रुतं, निरावरणज्ञानदर्शनसमन्वित: केवली भवति, स च सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहर्त देशोनां प्रथमोद्देशकः पूर्वकोटिंवा यावद्भवति, ततोऽसावन्तर्मुहूर्तावशेषमायुर्ज्ञात्वा वेदनीयंच प्रभूततरमतस्तयोः स्थितिसाम्यापादनार्थं समुद्धातमेतेन नियुक्ति: 283 क्रमेण करोति, तद्यथा- औदारिककाययोगी आलोकान्तादूर्वाध:शरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, सहिष्णुता पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्थान्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्धातावस्थां चतुभिरेव समयैरुपसंहरंस्तव्यापारवांस्तत्तद्योगोभवति, केवलं षष्ठसमये मन्थानमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्धातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्वं मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थं / शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्तं यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासुचापरप्रकृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावविचरमसमयम्, तत्र च द्विचरमसमये देवगतिसहगता: कर्मप्रकृती: क्षपयति, ताश्चेमा:- देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्ग
Page #558
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ श्रीआचाराङ्गचतुटव चतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा- औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि नियुक्ति त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपघातश्रीशीला० वृत्तियुतम् पराघातोच्छ्रासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याप्तकप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशः कीर्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति, चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तक॥ 520 // सुभगादेययश:कीर्त्तितीर्थकरत्वान्यतरद्वेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ध्या) ख्यं लोकाग्रमुपैतीत्ययं गाथातात्पर्यार्थः॥२८३॥साम्प्रतमुपसंहरंस्तीर्थकरासेवनतः प्ररोचनतां दर्शयितुमाह नि०- एवं तु समणुचिन्नं वीरवरेणं महाणुभावेणं / जं अणुचरित्तु धीरा सिवमचलं जन्ति निव्वाणं // 284 // एवं उक्तविधिना भावोपधानं- ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः // 284 // समाप्ता ब्रह्मचर्याध्ययननियुक्तिः॥साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं अहासुयं वइस्सामि जहा से समणे भगवं उट्ठाए। संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था॥सू०गा० ४२॥णोचेविमेण वत्थेण पिहिस्सामि तंसि हेमंते। से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥सू०गा० 43 / / चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म। अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु॥सू०गा० ४४॥संवच्छरं साहियं मासंजं न रिक्कासि वत्थगंभगवं। श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशक: नियुक्ति: 284| सूत्रम् | (अनुष्टुप्) | 42-45 उपसर्गसहिष्णुता वीरध्यानम् // 520 //
Page #559
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 521 // अचेलए तओचाइ तंवोसज्ज वत्थमणगारे॥सू०गा० 45 // श्रुतस्कन्धः१ आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-असौं श्रमणो भगवान् नवममध्ययनं उपधानश्रुतं, वीरवर्द्धमानस्वाम्युत्थाय- उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः प्रथमोद्देशकः कृतसामायिकप्रतिज्ञ आविर्भूतमन:पर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थं तीर्थप्रवर्त्तनार्थं चोत्थाय संख्याय ज्ञात्वा तस्मिन् हेमन्ते नियुक्ति: 284 सूत्रम् मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्याग्रहणसमनन्तरमेव रीयते स्म विजहार, तथा च किल कुण्डग्रामान्मुहूर्त्तशेषे / (अनुष्टुप्) दिवसे कर्मारग्राममाप, तत्र च भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहोपसर्गानधिसहमानो महासत्त्वतया 42-45 उपसर्गम्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि साधिकानि छद्मस्थो मौनव्रती तपश्चचार, अत्र च सामायिकारोपणसमनन्तरमेव सहिष्णुता सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, तत्भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः वीरध्यानम् शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितम्, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति / / 42 // एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि- स्थगयिष्यामि तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-स भगवान् प्रतिज्ञाया: परीषहाणांसंसारस्य वा पारंगच्छतीति पारगः, कियन्तं कालमिति दर्शयति- यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति- खुरवधारणे स च भिन्नक्रमः, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनुपश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थस्तथा चागमः से बेमि जे य अईया जे य पडुप्पन्ना जे य आगमेस्सा अरहंता भगवन्तो जे य पव्वइंसुं। जे य पव्वयन्ति जे अ पव्वइस्सन्ति सव्वे ते ®स श्रमणो (मु०)।
Page #560
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 522 // सोवही धम्मो देसिअव्वोत्तिकुट्ट तित्थधम्मयाए एसाऽणुधम्मिगत्ति एग देवदूसमायाए पव्वइंसु वा पवयंति वा पवइस्सन्ति व त्ति, अपि श्रुतस्कन्धः१ च-गरीयस्त्वात्सचेलस्य, धर्मस्यान्यैस्तथागतैः / शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया॥१॥ इत्यादि॥४३॥ तथा भगवतः नवममध्ययन उपधानश्रुतं, प्रव्रजतो ये दिव्या:सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह चतुरः। प्रथमोद्देशकः समधिकान् मासान् बहवः प्राणिजातयो- भ्रमरादिका: समागत्य आरुह्य च कायं शरीरं विजहुः काये प्रविचारं चक्रुः, तथा नियुक्ति: 284 सूत्रम् मांसशोणितार्थितयाऽऽरुष्य तत्र काये ण मिति वाक्यालङ्कारे, हिसिंसु इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः // 44 // कियन्मानं (अनुष्टुप्) कालं तद्देवदूष्यं भगवति स्थितमित्येतदर्शयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं च मासं जंण रिक्कासि त्ति यन्न 46-49 उपसर्गत्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊर्ध्वं तद्वस्त्रत्यागात् त्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूदिति, सहिष्णुता तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति // 45 // किं च वीरध्यानम् ____ अदुपोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसोझायइ। अह चक्खुभीतसहिया ते हन्ता हन्ता कंदिसु॥सूगा० ४६॥सयणेहिं वितिमिस्सेहिं इथिओतत्थ से परित्राय / सागारियं न सेवे इय से सयं पवेसिया झाइ॥सू०गा० ४७॥जे के इमे अगारत्था मीसीभावं पहाय से झाई। पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू / / सू०गा०४८॥णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे। हयपुव्वे तत्थ दण्डेहिं लूसियपुव्वे अप्पपुण्णेहिं॥सू०गा०४९॥ अथ आनन्तर्ये पुरुषप्रमाणा पौरुषी-आत्मप्रमाणा वीथी तांगच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतांतां?-तिर्यग्भित्तिं-शकाटोर्द्धिवदादौसङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति?,Oऽऽरुह्य (मु०)। 0 रासाद्य (मु०)। // 522 //
Page #561
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 523 // उपसर्ग चक्षुरासज्यचक्षुर्दत्त्वाऽन्तः- मध्ये दत्तावधानो भूत्वेति, तंच तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति श्रुतस्कन्धः१ दर्शयति- अथ आनन्तर्ये चक्षुःशब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः सहिता- मिलितास्ते बहवो डिम्भादयः नवममध्ययन उपधानश्रुतं, पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्चचुक्रुशुः- पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयोवा अयमित्येवं प्रथमोद्देशक: हलबोलं चक्रुरिति // 46 // किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र नियुक्ति: 284 सूत्रम् व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ता: शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् सागारिक (अनुष्टुप्) मैथुनं न सेवेत, शून्येषु च भावमैथुनंन सेवेत, इत्येवंस भगवान् स्वयं-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं 50-52 वा ध्यायति // 47 // तथा- ये केचन इमेऽगारं- गृहं तत्र तिष्ठन्तीति अगारस्था:- गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो सहिष्णुता भावतश्च तं मिश्रीभावं प्रहाय- त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, वीरध्यानम् स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, अंजु त्ति ऋजुः ऋजो संयमस्यानुष्ठानात्, नागार्जुनीयास्तु / पठन्ति- पुट्ठो व से अपुट्ठो वणो अणुन्नाइ पावगं भगवं कण्ठ्यम्॥४८॥ किंच-नैतद्वक्ष्यमाणमुक्तं वा एकेषां अन्येषां सुकरमेव, नान्यः प्राकृतपुरुषैः कर्तुमलम्, किं तत्तेन कृतमिति दर्शयति- अभिवादयतो नाभिभाषते, नाप्यनभिवादयङ्ग्य: कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति- दण्डैहतपूर्वस्तत्र अनार्यदेशादौ पर्यटन तथा लूषितपूर्वो हिंसितपूर्वः। केशलुचनादिभिरपुण्यैः-अनार्यैः पापाचारिति // 49 / / किं च // 523 // फरुसाइंदुत्तितिक्खाइं अइअच्च मुणी परक्कममाणे। आघायनट्टगीयाइंदण्डजुद्धाई मुट्ठिजुद्धाई।सू०गा०५०॥गढिए मिहुकहासु (r) पांसुवृष्ट्यादि (प्र०)।
Page #562
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 524 // 50-52 समयंमि नायसुए विसोगे अदक्खु। एयाइं से उरालाइंगच्छइ नायपुत्ते असरणयाए॥सू०गा०५१॥अवि साहिए दुवे वासे सीओदं श्रुतस्कन्धः१ अभुच्चा निक्खन्ते। एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते // सू०गा०५२।। नवममध्ययनं परुषाणि कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य मुनिः भगवान् उपधानश्रुतं, प्रथमोद्देशकः विदितजगत्स्वभाव: पराक्रममाण: सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्तगीतानि च आख्यातनृत्यगीतानि तानि नियुक्ति: 284 उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्धूषितरोमकूपो भवति, // 50 // तथा / सूत्रम् (अनुष्टुप) ग्रथित: अवबद्धो मिथ: अन्योऽन्यं कथासुस्वैरकथासुसमये वा कश्चिदवबद्धस्तं स्त्रीद्वयंवा परस्परकथायांगृद्धमपेक्ष्य तस्मिन्नवसरे ज्ञातपुत्रो भगवान् विशोको विगतहर्षश्च तान्मिथ: कथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि उपसर्ग सहिष्णुता परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् गच्छति संयमानुष्ठाने पराक्रमते, ज्ञाता:- क्षत्रियास्तेषां पुत्र:अपत्यं ज्ञातपुत्र:-वीरवर्द्धमानस्वामी स भगवान्नैतदुःखस्मरणाय गच्छति- पराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरण:-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि- किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति?, स भगवानप्रव्रजितोऽपि प्रासुकाहारानुवासीत्, श्रूयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो, यथा- भगवन्! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा- मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाचकियन्तं कालं पुनरत्र मया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्यम्, नेच्छाविघाताय भवद्भिपस्थातव्यम्, तैरपि यथाकथञ्चिदयं! तिष्ठत्विति मन्वानैः वीरध्यानम् // 524 //
Page #563
--------------------------------------------------------------------------
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 525 // सर्वैस्तथैव प्रतिपेदे / / 51 // ततो भगवांस्तद्वचनमनुवात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां च विज्ञाय श्रुतस्कन्ध:१ तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह- अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा-अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपिल नवममध्ययनं उपधानश्रुतं, पादधावनादिकाः क्रिया: प्रासुके नैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहृतवान् एवं शेषव्रतान्यपि प्रथमोद्देशक: पालितवानिति, तथा एकत्व मितो गत इति एकत्वभावनाभावितान्तःकरण: पिहिता- स्थगिताऽर्चाक्रोधज्वाला येन स नियुक्ति: 284 सूत्रम् तथा, यदिवा पिहिताचँगुप्ततनुश्च भगवान् छद्मस्थकालेऽभिज्ञातदर्शन:- सम्यक्त्वभावनया भावित:शान्तः इन्द्रियनोइन्द्रियैः (अनुष्टुप्) ॥५२॥स एवंभूतो भगवान् गृहवासेऽपिसावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह 53-57 उपसर्गपुढविंच आउकायं च तेउकायं च वाउकायं च / पणगाइंबीयहरियाई तसकायं च सव्वसो नच्चा / / सू०गा०५३॥ एयाइं सन्ति सहिष्णुता पडिलेहे, चित्तमन्ताइसे अभिन्नाय। परिवज्जिय विहरित्था इय सङ्खाय से महावीरे॥सूगा०५४॥ अदुथावरा य तसत्ताए, तसा य वीरध्यानम् थावरत्ताए। अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला॥सू०गा०५५॥भगवंच एवमन्नेसिं सोवहिए हुलुप्पई बाले। कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं / सू०गा० 56 // दुविहं समिच्च मेहावी किरियमक्खायऽणेलिसं नाणी। आयाणसोयमइवायसोयंजोगंच सव्वसोणच्चा।।सूगा०५७॥ श्लोकद्वयस्याप्ययमर्थ:-एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्त्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, // 525 // कठिना तु पृथ्वीशर्करावालुकादिषट्विंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाविधा, तत्र सूक्ष्मः पूर्ववदादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेज:कायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादिभेदात् पञ्चधा, वायुरपि तथैव, नवरं
Page #564
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 526 // बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीज नवममध्ययन सम्मूर्छनभेदात्सामान्यत: षोढा, पुनर्द्विधा-प्रत्येक: साधारणश्च, तत्र प्रत्येको वृक्षगुच्छादिभेदावादशधा, साधारणस्त्वनेकविध उपधानश्रुतं, इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-3 प्रथमोद्देशक: पनकग्रहणेन बीजाङ्करभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणम्, बीजग्रहणेन त्वग्रबीजादेरुपादानम्, हरितशब्देन नियुक्ति: 284 सूत्रम् शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति सचेतनान्यभिधाय-ज्ञात्वा इति एतत्स (अनुष्टुप्) त्याय- अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवानिति ॥५३-५४॥पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन 53-57 उपसर्गभेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह- अथ आनन्तर्ये स्थावराः पृथिव्यप्तेजोवायुवनस्पतयस्ते / सहिष्णुता सतया द्वीन्द्रियादितया विपरिणमन्ते कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा त्रसजीवाश्च कृम्यादयः। वीरध्यानम् स्थावरतया पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तं- अयण्णं भन्ते! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए। उववण्णपुवे?, हन्ता गोअमा! असई अदुवाऽणंतखुत्तो जाव उववण्णुपुवे त्ति, अथवा सर्वा योनय:- उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः सत्त्वाः सर्वगतिभाजः, ते च बाला रागद्वेषाकलिता:स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च कल्पिता: व्यवस्थापिता इति, तथा चोक्तं णत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि / जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता // 1 // अपि च- रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते। विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् // 2 // इत्यादि // 55 // किंच 0अयं भदन्त / जीव: पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः?, हन्त गौतम! असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः। ॐ नास्ति किल स प्रदेशो लोके वालानकोटीमात्रोऽपि / जन्ममरणाबाधा अनेकशो यत्र नैव प्राप्ताः // 1 // // 526 // 8
Page #565
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 527 // 58-61 उपसर्ग भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत- ज्ञातवान् सह उपधिना वर्त्तत इति सोपधिक:-द्रव्यभावोपधियुक्तः, हुरवधारणे, श्रुतस्कन्धः१ लुप्यत एव-कर्मणा क्लेशमनुभवत्येव अज्ञो बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म नवममध्ययनं उपधानश्रुतं, च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति // 56 // किं च- द्वे विधे प्रथमोद्देशकः प्रकारावस्येति द्विविधम्, किं तत्?- कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि समेत्य ज्ञात्वा मेधावी सर्वभावज्ञः नियुक्ति: 284 सूत्रम् क्रियां संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीं- अनन्यसदृशीमाख्यातवान् किंभूतो?- ज्ञानी, केवलज्ञानवानित्यर्थः, किं (अनुष्टुप) चापरमाख्यातवानिति दर्शयति- आदीयते कर्मानेनेति आदानं- दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् / ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा योगं च मनोवाकायलक्षणं दुष्प्रणिहितं सहिष्णुता सर्वशः सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः / / 57 // किंच वीरध्यानम् ___अइवत्तियं अणाउदिसयमन्नेसिं अकरणयाए। जस्सित्थिओ परिन्नाया सबकम्मावहा उसे अदक्खु॥सू०गा०५८ // अहाकडं नसे सेवे सव्वसो कम्म अदक्खू। जं किंचि पावगं भगवंतं अकुव्वं वियडं भुजित्था॥सू०गा०५९॥णो सेवइय परवत्थं परपाएवी सेन भुजित्था। परिवज्जियाण उमाणं गच्छइसंखडिं असरणयाए॥सू०गा०६०॥मायण्णे असणपाणस्स नाणुगिद्धे रसेसु अपडिन्ने / अच्छिपि नो पमजिजा नोविय कंडूयए मुणी गायं। सू०गा०६१॥ आकुट्टि:- हिंसा नाकुट्टिरनाकुटिरहिंसेत्यर्थः, किंभूतां?- अतिक्रान्ता पातकादतिपातिका निर्दोषा तामाश्रित्य, स्वतोऽन्येषां 100 चाकरणतया- अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्वं कविहन्तीति सर्वंकावहा:- सर्वपापोपादानभूताः स एवाद्राक्षीत्- स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति
Page #566
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 528 // 62-64 वीरध्यानम् स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्घाभूदिति ॥५८॥मूलगुणानाख्यायोत्तरगुणान् प्रचिकटयिषुराह- श्रुतस्कन्धः१ यथा येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतं आधाकादिनासौ सेवते, किमिति?- यत:सर्वश: सर्वैः प्रकारैस्तदासेवनेन / नवममध्ययनं उपधानश्रुतं, कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत्- दृष्टवान्, अन्यदप्येवंजातीयकंन सेवत इति दर्शयति-यत्किञ्चित्पापकं- पापोपादानकारणं प्रथमोद्देशक: तद्भगवानकुर्वन् विकटं प्रासुकमभुत- उपभुक्तवान् // 59 // किंच-नासेवते च-नोपभुङ्क्ते च परवस्त्रं- प्रधानं वस्त्रं परस्य / सूत्रम् (अनुष्टुप्) वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रेऽप्यसौनाभुङ्क्त, तथा परिवापमानं- अवगणय्य गच्छति असावाहाराय सङ्खण्ड्यन्ते / / प्राणिनोऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्क: कल्प इतिकृत्वा परीषह- उपसर्ग सहिष्णुता विजयार्थं गच्छतीति // 60 // किंच- आहारस्य मात्रां जानातीति मात्राज्ञः, कस्य?- अश्यत इत्यशनं- शाल्योदनादि पीयत इति पानं- द्राक्षापानकादि तस्य च, तथा नानुगृद्धो रसेषु विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्, किं पुनः द्वितीयोद्देशकः प्रव्रजितस्येति?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा- मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्त इति // 61 // किं च___अप्पं तिरियं पेहाए अप्पिं पिट्ठओ पेहाए। अप्पं बुइए पडिभाणी पंथपेहि चरे जयमाणे ॥सू०गा०६२॥ सिसिरंसि अद्धपडिवन्ने तंवोसिज्ज वत्थमणगारे। पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधंमि॥सू०गा०६३॥ एस विही अणुक्कन्तो माहणेण मईमया। // 528 // बहुसो अपडिन्नेण भगवया एवं रियंति॥सू०गा०६४॥त्तिबेमि // उपधानश्रुताध्ययनोद्देशः१॥९-१॥ अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः
Page #567
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् सन् प्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति- पथिप्रेक्षी चरेद् गच्छेद्यतमान:-प्राणिविषये यत्नवानिति // 62 // किंच- अध्वप्रतिपन्ने शिशिरे सति तद्देवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति // 63 // साम्प्रतमुपसञ्जिहीर्षुराह- एष चर्याविधिरनन्तरोक्तोऽनुक्रान्त:अनुचीर्णः माहणेण त्ति श्रीवर्द्धमानस्वामिना मतिमता विदितवेद्येन बहुश: अनेकप्रकारमप्रतिज्ञेन- अनिदानेन भगवता ऐश्वर्यादिगुणोपेतेन, एवं अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते गच्छन्तीति // 64 // इतिरधिकारपरिसमाप्तौ, ब्रवीमिति पूर्ववद्, उपधानश्रुताध्ययनस्य प्रथमोद्देशक इति // 1-1 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, द्वितीयोद्देशकः सूत्रम् (अनुष्टुप्) 65-68 वसतिः // 529 // ॥नवमाध्ययने द्वितीयोद्देशकः॥ उक्तःप्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया वसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशक:प्रक्रम्यते इत्येनन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रं-8 चरियासणाई सिजाओ एगइयाओ जाओ बुझ्याओ। आइक्ख ताई सयणासणाई जाई सेवीय से महावीरे। सू०गा०६५॥ आवेसणसभापवासु पणिसालासु एगया वासो / अदुवा पलियठाणेसु पलालपुजेसु एगया वासो॥ सूगा०६६ // आगन्तारे आरामागारे तह य नगरेवएगया वासो।सुसाणे सुण्णगारे वारुक्खमूले व एगया वासो॥सू०गा०६७॥एएहिं मुणी सयणेहिंसमणे आसि पतेरसवासे। राइं दिवंपिजयमाणे अपमत्ते समाहिए झाइ॥सू०गा०६८॥ चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व 3 // 529 //
Page #568
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 530 // 69-72 सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो- वर्द्धमानस्वामीति, अयंच श्लोकश्चिरन्तनटीकाकारेण न व्याख्यातः श्रुतस्कन्धः१ तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति // 65 // प्रश्नप्रतिवचनमाह-भगवतो, नवममध्ययन उपधानश्रुतं, ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशोन शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषीभवति तत्रैवानुज्ञाप्य स्थितवान्, द्वितीयोद्देशकः तदर्शयति-आ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहम्, सभा नाम ग्रामनगरादीनांतद्वासिलोकास्थायिकार्थमागन्तुकशय- सूत्रम् नार्थं च कुड्याद्याकृतिः क्रियते, प्रपा उदकदानस्थानम्, आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा पण्यशालासु (अनुष्टुप्) आपणेषु एकदा कदाचिद्वासो भगवतोऽथवा पलियन्ति कर्म तस्य स्थानं कर्मस्थानं- अयस्कारवर्द्धकिकुड्यादिकम्, तथा वसतिः पलालपुञ्जेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति // 66 // किं च- प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामान्नगराद्वा बहिः स्थानं तत्र, तथा आरामेऽगारं- गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः सकुड्याकुड्यकृतो, वृक्षमूले वा एकदा वास इति // 67 // किं चएतेषु पूर्वोक्तेषु शयनेषु वसतिषु स मुनिः जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा श्रमण: तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयति- पतेलसवासे त्ति प्रकर्षण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः समाहितमना: विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति // 68 // किं च णिइंपि नो पगामाए, सेवइ य भगवं उट्ठाए। जग्गावइ य अप्पाणं इसिंसाई य अपडिन्ने / / सू०गा०६९॥ संबुज्झमाणे पुणरवि आसिंसुभगवं उठाए। निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं॥सूगा०७०॥सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा // 530 //
Page #569
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 531 // य। संसप्पगा यजे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥सू०गा०७१।। अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य / अदु श्रुतस्कन्धः१ नवममध्ययन गामिया उवसग्गा इत्थी एगइया पुरिसा य॥सू०गा०७२॥ उपधानश्रुतं, निद्रामप्यसावपरप्रमादरहितोन प्रकामत: सेवते, तथा च किल भगवतो द्वादशसुसंवत्सरेषुमध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते / द्वितीयोद्देशकः कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्तं यावत्स्वप्नदर्शनाध्यासितः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं जागरयति / सूत्रम् (अनुष्टुप्) कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः-प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकंशयित इत्यर्थः / 73-76 // 69 // किंच-स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः संबुध्यमानः संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् वसतिः संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चङ्कम्य मुहर्तमानं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति // 70 // किंच-शय्यते-स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानिआश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा भीमा भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतयावा, तथा संसर्पन्तीति संसर्पका:-शून्यगृहादावहिनकुलादयो ये प्राणिनः उपचरन्ति उप-सामीप्येन मांसादिकमश्नन्ति / अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते // 71 // किं च- अथ अनन्तरं कुत्सितं चरन्तीति कुचरा:चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ उपचरन्ति उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ ग्रामिका ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्रीरूपदर्शनाध्युपपन्ना उपसर्गयेत् // 531 // पुरुषो वेति // 72 // किं च इहलोइयाइं परलोइयाइं भीमाइं अणेगरूवाई। अवि सुब्भि दुब्भिगन्धाइंसद्दाई अणेगरूवाई।सू०गा०७३॥ अहियासए सया
Page #570
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 532 // वसति: समिए फासाइं विरूवरूवाई। अरईरइं अभिभूय रीयइ माहणे अबहुवाई।सूगा०७४॥सजणेहिं तत्थ पुच्छिंसु एगचराविएगया श्रुतस्कन्धः१ राओ। अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने / सू०गा० 75 // अयमंतरंसि को इत्थ? अहमंसित्ति भिक्खु आहटु / नवममध्ययनं उपधानश्रुतं, अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ॥सू०गा०७६॥ द्वितीयोद्देशकः इहलोकेभवा ऐहलौकिका:- मनुष्यकृता:के ते?- स्पर्शाः दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् / सूत्रम् (अनुष्टुप्) दुःखविशेषानध्यासयति- अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, 73-76 तद्विपर्यस्तास्तु पारलौकिकाः, भीमा भयानका अनेकरूपाः नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-स्रक्चन्दनादयो। दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना अध्यासयति अधिसहते, सदा सर्वकालं सम्यगितः समित:- पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूय- तिरस्कृत्य रीयते संयमानुष्ठाने व्रजति, माहणे त्ति पूर्ववद् अबहुवादी अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः॥७३-७४ // स भगवानर्द्धत्रयोदश पक्षाधिका:समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थित: सन् जनैः लोकैः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा- एकाकिन एकदा- कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कषायिता: ततोऽज्ञानावृतदृष्टयो दण्डमुष्ट्यादिना ताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तुसमाधि प्रेक्षमाणो धर्मध्यानोपगतचितः सन् सम्यक्तितिक्षते, किंभूतः?- अप्रतिज्ञो नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः // 75 // कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः- मध्ये कोऽत्र व्यवस्थित:?, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो // 532
Page #571
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 533 // श्रुतस्कन्धः१ नवममध्ययन उपधानश्रुतं, द्वितीयोद्देशकः सूत्रम् (अनुष्टुप्) 77-80 | वसतिः दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति, दर्शयति- अहं भिक्षुरस्मीति, एवमुक्ते यदि तेऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायिता मोहान्धाःसाम्प्रतेक्षितयैवं ब्रूयुः, यथा- तूर्णमस्मात्स्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते // 76 // किं च जंसिप्पेगेपवेयन्ति सिसिरे मारुए पवायन्ते। तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति॥सू०गा०७७॥संघाडीओपवेसिस्सामो एहा य समादहमाणा। पिहिया व सक्खामो अइदुक्खे हिमगसंफासा॥ सू०गा०७८॥ तंसि भगवं अपडिन्ने अहे विगडे अहीयासए / दविए निक्खम्म एगया राओ ठाइए भगवंसमियाए॥सूगा०७९॥एस विही अणुक्वन्तो माहणेण मईमया। बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥सूगा०८०॥त्तिबेमि॥नवमस्य द्वितीय उद्देशकः 9-2 // यस्मिन् शिशिरदावप्येके त्वक्त्राणाभावतया प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा प्रवेदयन्ति शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे अनगारा: तीर्थकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति- पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्ति - घनशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति // 77 // किं च- इह सङ्घाटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते, ता:
Page #572
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 534 // 77-80 सङ्घाटी: शीतार्दिता वयं प्रवेक्ष्यामः एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः- समिधः काष्ठा श्रुतस्कन्धः१ नीतियावद् एधाश्च दहन्त: शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाटया वा पिहिताः- स्थगिताः कम्बलाद्यावृतशरीरा इति, नवममध्ययन किमर्थमेतत्कृर्वन्तीति दर्शयति- यतोऽतिदुःखमेतद्- अतिदुःसहमेतद्यदुत हिमसंस्पर्शा:- शीतस्पर्शवेदना दुःखेन सह्यन्त उपधानश्रुतं, द्वितीयोद्देशकः इतियावत् // 78 // तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भगवान् व्यधात्तद्दर्शयितुमाह- तस्मिन् / सूत्रम् एवंभूते शिशिरे हिमवाते शीतस्पर्शच सर्वंकषे भगवान् ऐश्वर्यादिगुणोपेतस्तंशीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ?-3 (अनुष्टुप्) अप्रतिज्ञो न विद्यते निवातवसितप्रार्थनादिका प्रतिज्ञा यस्य स तथा, क्वाध्यासयति?- अधो विकटे अध:- कुड्यादिरहिते वसतिः छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि- रागद्वेषविरहाइव्यभूत: कर्मग्रन्थिद्रावणाद्वा द्रव:- संयमः स विद्यते तृतीयोद्देशकः यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा- रात्रौ मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन्तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहत इति॥७९॥ एतदेवोद्देशकार्थमुपसंजिहीर्षुराह-एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति इतिब्रवीमीतिशब्दौ पूर्ववत्॥८॥ द्वितीयोद्देशकः समाप्तः॥१-२॥ // नवमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितोयोद्देशकः,साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके भगवतः शय्या:प्रतिपादिताः, 0 एताश्च समादहन्तः (मु०)।
Page #573
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देश- श्रुतस्कन्धः 1 नियुक्तिकस्यादिसूत्रं नवममध्ययन श्रीशीला० उपधानश्रुतं, वृत्तियुतम् ___ तणफासे सीयफासे य तेउफासे यदंसमसगेय। अहियासए सयासमिए फासाई विरूवरूवाइं॥सू०गा० ८१॥अह दुच्चरलाढमचारी तृतीयोद्देशकः श्रुतस्कन्धः१ 8 वज्जभूमिं च सुब्भभूमिं च / पंतं सिज्जं सेविंसु आसणगाणि चेव पंताणि // सू०गा० 82 // लाढेहिं तस्सुवसग्गा बहवे जाणवया सूत्रम् / / 535 // लूसिंसु। अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसुिसु निवइंसु॥सू०गा० ८३॥अप्पे जणे निवारेइ लूसणए सुणए दसमाणे। छुच्छुकारिति (अनुष्टुप्) 81-84 आहेतु समणं कुक्कुरा दसंतुत्ति // सूगा०८४॥ उपसर्गः तृणानां- कुशादीनां स्पर्शास्तृणस्पर्शास्तथा शीतस्पर्शास्तथा तेज:स्पर्शा- उष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा परिसहाः गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन् विरूपरूपान् नानाभूतान् भगवानध्यासयति, सम्यगितः- सम्यग्भावं गतः समितिभिः समितो वेति // 81 // किं च- अथ आनन्तर्ये दुःखेन चर्यतेऽस्मिन्निति दुश्चरःस चासौलाढश्च- जनपदविशेषो दुश्चरलाढस्तं चीर्णवान्-विहृतवान्, सच द्विरूपो- वज्रभूमिः शुभ्रभूमिश्च, तं द्विरूपमपि विहृतवान्, तत्र च प्रान्तां शय्यां वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुतां सेवितवान्, तथा प्रान्तानि चासनानि- पांशूत्करशर्करालोष्टाधुपचितानि काष्ठानि वा दुर्घटितान्यासेवितवानिति // 82 // किंच-लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपि / लाढेषु तस्य भगवतो बहव उपसर्गाः प्रायशःप्रतिकूला आक्रोशश्वभक्षणादय आसन्, तानेव दर्शयति-जनपदे भवा जानपदाअनार्याऽऽचारिणो लोकास्ते भगवन्तं लूषितवन्तो दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, स चैवं आहेसु (मु०)। // 535 //
Page #574
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 536 // द्रष्टव्यः, भक्तमपितत्र रूक्षदेश्यं रूक्षकल्पमन्तप्रान्तमितियावत्, ते चानार्यतया प्रकृतिक्रोधना: कर्पासाद्यभावाच्च तृणप्रावरणा: श्रुतस्कन्ध:१ सन्तो भगवति विरूपमाचरन्ति, तथा तत्र कुक्कुराः श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति / / 83 // किंच- अल्प: स्तोक:स नवममध्ययन उपधानश्रुतं, जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो निवारयति निषेधयति, अपि तु तृतीयोद्देशकः दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति, कथं नु नामैनं श्रमणं कुक्कुरा: श्वानो दशन्तु- भक्षयन्तु?, तत्र चैवंविधे। | (अनुष्टुप्) जनपदे भगवान् षण्मासावधिं कालं स्थितवानिति // 84 // किंच 85-88 एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी / लळिंगहाय नालियं समणा तत्थ य विहरिंसु / / सू०गा० 85 // एवंपि तत्थ उपसर्ग परिसहाः विहरन्ता पुट्ठपुव्वा अहेसि सुणिएहिं / संलुश्चमाणा सुणएहिं दुच्चराणि तत्थ लाढेहिं / / सूगा० 86 // निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे। अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा॥सूगा०८७॥नागो संगामसीसे वा पारए तत्थ से महावीरे। एवंपि तत्थ लाढेहिं अलद्धपुवोवि एगया गामो॥सूगा०८८॥ इदृक्षः पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् भूयः पौनःपुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः। परुषाशिनो- रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणा: शाक्यादयो। यष्टिं- देहप्रमाणां चतुरङ्गलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति // 85 / / किं च- एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः स्पृष्टपूर्वा आरब्धपूर्वाः श्वभिरासन्, तथा संलुच्यमाना इतश्चेतश्च भक्ष्यमाणा:श्वभिरासन्, // 536 // दुर्निवारत्वात्तेषाम्, तत्र तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि- ग्रामादीनीति // 86 // तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह- प्राणिषु यो दण्डनाद्दण्डो- मनोवाक्कायादिकस्तं भगवान् निधाय त्यक्त्वा, तथा
Page #575
--------------------------------------------------------------------------
________________ श्रुतस्कन्धः१ नवममध्ययन श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 537 // तच्छरीरमप्यनगारो व्युत्सृज्याथ ग्रामकण्टाकान् नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतया निर्जरामभिसमेत्यज्ञात्वाऽध्यासयति- अधिसहते / / 87 // कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह- नागो हस्ती यथाऽसौ संग्राममूर्द्धनिक उपधानश्रुतं, परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत् किं च-तत्र लाढेषु . तृतीयोद्देशकः विरलत्वाद्वामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता // 88 // किं च सूत्रम् (अनुष्टुप) उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं / पडिनिक्खमित्तु लूसिंसु एयाओ परंपलेहित्ति।सू०गा०८९॥ हयपुवो तत्थ दण्डेण 89-92 अदुवा मुट्ठिणा अदु कुन्तफलेण / अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिंसु॥सूगा०९०॥ मंसाणि छिन्नपुवाणि उटुंभिया उपसर्ग परिसहाः एगया कायं / परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु // सू०गा० 91 / उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु / वोसट्ठकाए पणताऽऽसी दुक्खसहे भगवं अपडिन्ने।सूगा०९२॥ उपसङ्कामन्तं भिक्षायै वासाय वा गच्छन्तम्, किंभूतं?- अप्रतिज्ञं नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्वामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः- इतोऽपि स्थानात्परं दूरतरं स्थानं पर्येहि गच्छेति // 89 // किंच-8 तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्वं हतो हतपूर्वः, केन?- दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन-घटखपरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः- पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः // 90 // किं च- मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य- आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति // 91 // किंच- भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः क्षिप्तवन्तः, अथवा आसनात् गोदोहिकोत्कुटुकासनवीरासनादिकात् स्खलितवन्तो निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकाय: परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं // 537 //
Page #576
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 538 // दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः॥९२ / / कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह नवममध्ययनं उपधानश्रुतं, सूरो सङ्गामसीसेवा संवुडे तत्थ से महावीरे।पडिसेवमाणे फरुसाई अचले भगवंरीयित्था॥सूगा०९३॥ एस विही अणुक्तो० तृतीयोद्देशकः जावरीयं॥सू०गा०९४ // तिबेमि 9-3 // सूत्रम् यथा हि संग्रामशिरसि शूर: अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयाति एवं स भगवान्महावीर: (अनुष्टुप्) |93-94 तत्र लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च परुषान् दुःखविशेषान् मेरुरिवाचलो-निष्प्रकम्पोधृत्या संघृताङ्गो उपसर्गभगवान् रीयते स्म ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति // 93 // उद्देशकार्थमुपसंजिहीर्षुराह-'एस विहीं'त्यादी परिसहा: चतुर्थोद्देशकः पूर्ववद् // 94 // तृतीयोद्देशकः समाप्तः॥९-३॥ सूत्रम् (अनुष्टुप्) 95-98 // नवमाध्ययने चतुर्थोद्देशकः॥ रोगादिसहनम् उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः परीषहोपसर्गाधिसहनं प्रतिपादितम्, तदिहापिरोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरांतपश्चरणायोद्यच्छतीत्येतत्प्रति-- पाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं / पुढे वा अपुढे वा नो से साइज्जई तेइच्छं / सू०गा० 95 // संसोहणं च वमणं च गायब्भंगणं च सिणाणं च / संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए / सूगा० 96 // विरए गामधम्मेहिं रीयइ माहणे // 538 //
Page #577
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 539 / / श्रुतस्कन्धः नवममध्ययन उपधानश्रुतं, चतुर्थोद्देशकः सूत्रम् (अनुष्टुप्) 95-98 रोगादिसहनम् अबहुवाई। सिसिरंमि एगया भगवं छायाए झाइ आसीय ॥सूगा० 97 // आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभितावे। अदु जावइत्थ लूहेणं ओयणमंथुकुम्मासेणं॥सू०गा०९८॥ अपि शीतोष्णदंशमशकाक्रोशताडनाद्याःशक्या: परीषहाः सोढुं न पुनरवमोदरताम्, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुम्, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु / तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसवेंदनीयादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्षन्ति येन भावरोगैः स्पृष्ट इत्युक्तं?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजा: कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलषति, न द्रव्यौषधाधुपयोगत: पीडोपशमं प्रार्थयतीति // 95 // एतदेव दर्शयितुमाह- गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिस्तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न / कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं परिज्ञाय ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति // 96 // किं च-विरतो निवृत्तः केभ्यो?- ग्रामधर्मेभ्यो यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो रीयते संयमानुष्ठाने पराक्रमते, माहणे त्ति, किंभूतो भगवान्? असावबहुवादी, सकृव्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येव ब्रूयात्, तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति // 97 // किंच-सुब्व्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, (r) रीयति (प्र०)। // 539 //
Page #578
--------------------------------------------------------------------------
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 540 // | श्रुतस्कन्धः१ नवममध्ययन उपधानश्रुतं, चतुर्थोद्देशकः सूत्रम् (अनुष्टुप्) |99-102 रोगादिसहनम् कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन केन?- ओदनमन्थुकुल्माषेण ओदनं च- कोद्रवौदनादि मन्थु च- बदरचूर्णादिकं कुल्माषाश्च- माषविशेषा एवोत्तरापथे धान्यविशेषभूता: पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वस्तेनात्मानं यापयतीति सम्बन्ध इति // 98 // एतदेव कालावधिविशेषणतो दर्शयतुिमाह एयाणि तिन्नि पडिसेवे अट्ठ मासे य जावयं भगवं। अपिइत्थ एगया भगवं अद्धमासं अदुवा मासंपि॥सू०गा०९९॥अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था ।राओवरायं अपडिन्ने अन्नगिलायमेगया भुजे॥सूगा०१००॥छट्टेण एगया भुजे अदुवा अट्ठमेण दसमेणं / दुवालसमेण एगया भुजे पेहमाणे समाहिं अपडिन्ने / सू०गा० १०१॥णच्चाणं से महावीरे नोऽविय पावगं सयमकासी। अन्नेहिं वाण कारित्था कीरंतंपि नाणुजाणित्था॥सूगा० 102 // एतानि ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्दिशति कस्यचिन्मन्दबुद्धः स्यादारेका यथा- त्रीण्यपि समुदितानि प्रतिसेवते इति, अतस्तद्वयुदासाय त्रीणीत्यनया सङ्घन्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति- अष्टौ मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्- वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान्न पीतवान् // 99 // अपि च-मासद्वयमपि साधिक अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहृतवान्, किंभूतः?- अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा अन्नगिलायन्ति पर्युषितं तदेकदा भुक्तवानिति // 100 // किं च- षष्ठेनैकदा भुङ्क्ते, षष्ठं हि 7 मन्थु (प्र०)। // 540
Page #579
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 541 // |103-106 नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोर्भक्तद्वयं श्रुतस्कन्धः१ मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णां भक्तानां परित्यागात्षष्ठं भवति, एवं दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन नवममध्ययनं उपधानश्रुतं, दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, समाधिं शरीरसमाधानं प्रेक्षमाणः पर्यालोचयन् न पुनर्भगवतः कदाचिद्दौर्मनस्य चतुर्थोद्देशक: समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति // 101 // किं च- ज्ञात्वा हेयोपादेयं स महावीर: कर्मप्रेरणसहिष्णुर्नापि च पाप सूत्रम् कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति // 102 // किंच (अनुष्टुप्) गामं पविसे नगरं वा घासमेसे कडं परट्ठाए। सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था // सू०गा०१०३ // अदुवायसा रोगादिसहनम् दिगिंछत्ता जे अन्ने रसेसिणो सत्ता / घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए। सू०गा० 104 // अदुवा माहणं च समणं वा गामपिण्डोलगंच अतिहिं वा ।सोवागमूसियारिंवा कुकुरं वावि विट्ठियं पुरओ॥सू०गा० 105 // वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो / मन्दं परक्कमे भगवं अहिंसमाणोघासमेसित्था॥सू०गा०१०६॥ ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत्, परार्थाय कृतमित्युद्गमदोषरहितम्, तथा सुविशुद्धमुत्पादनादोषरहितम्, तथैषणा-8 दोषपरिहारेणैषित्वा- अन्वेष्य भगवानायतः-संयतो योगो- मनोवाक्कायलक्षण आयतश्चासौ योगश्चायतयोगो-ज्ञानचतुष्टयेन ब्लू सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण सेवितवानिति // 103 // किं च- अथ भिक्षां पर्यटतो भगवतः पथि वायसाः- काका दिगिंछ त्ति बुभुक्षा तयाऽऽर्ता बुभुक्षात ये चान्ये रसैषिणः-॥५४१॥ पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थ- अन्वेषणार्थं च ये तिष्ठन्ति तान् सततं- अनवरतं निपतितान् भूमौ / प्रेक्ष्य दृष्टा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते॥१०४॥ किं च- अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा
Page #580
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 542 // सूत्रम् श्रमणंशाक्याजीवकपरिवाट्तापसनिर्ग्रन्थानामन्यतमं ग्रामपिण्डोलक इति भिक्षयोदरभरणार्थं ग्राममाश्रितस्तुन्दपरिमृजो द्रमक श्रुतस्कन्धः१ इति, तथाऽतिथिं वा- आगन्तुकं तथा श्वपाकं- चाण्डालं मूसियारिं वा मार्जारी कुकुरं वापि- श्वानं विविधं स्थितं पुरतः नवममध्ययनं उपधानश्रुतं, अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं-मनाक् तेषां त्रासमकुर्वन् भगवान् पराक्रमते, चतुर्थोद्देशकः तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति // 105-106 // किंच (अनुष्टुप्) अवि सूइयं वा सुक्कं वा सीयं पिंडं पुराणकुम्मासं। अदु पक्कसं पुलागंवा लद्धे पिंडे अलद्धे दविए।सूगा० १०७॥अवि झाइ 107-111 से महावीरे आसणत्थे अकुक्कुए झाणं / उढे अहे तिरियं च पेहमाणे समाहिमपडिन्ने / सू०गा० 108 / / अकसाई विगयगेही य रोगादिसहनम् सद्दरूवेसु अमुच्छिए झाई। छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुव्वित्था // सूगा०१०९ // सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिनिव्वुडे अमाइल्ले आवकहं भगवंसमियासी॥सूगा० ११०॥एस विही अणु० रीयइ॥सू०गा० 111 // त्तिबेमि // ब्रह्मचर्यश्रुतस्कन्धे नवमाध्ययने चतुर्थ उद्देशकः॥९॥ सूइयं त्ति दध्यादिना भक्तमार्दीकृतमपि तथाभूतं शुष्कं वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तं तथा पुराण कुल्माषं / वा बहुदिवससिद्धस्थितकुल्माषम्, पक्कसं ति चिरन्तनधान्यौदनम्, यदिवा पुरातनसक्तुपिण्डम्, यदिवा बहुदिवससम्भृतगोरस गोधूममण्डकं चेति, तथा पुलाकं यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने / वाऽऽत्मानमाहारदातारं वा जुगुप्सते // 107 // किं च- तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स Oबुक्कसं (मु०)। // 42 //
Page #581
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 543 // महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थ:-उत्कुटुकगोदोहिकावीरासनाद्य- श्रुतस्कन्ध:१ वस्थोऽकौत्कुचःसन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह नवममध्ययनं उपधानश्रुतं, ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा चतुर्थोद्देशकः समाधि- अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति // 108 // किं च-न कषाय्यकषायी तदुदयापादितभ्रकुट्यादि- सूत्रम् कार्याभावात्, तथा विगतागृद्धि:- गायँ यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति मनोऽनुकूलेषु (अनुष्टुप्) |107-111 नरागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शनावरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवं- रोगादिसहनम् भूतोऽपि विविधं-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद- कषायादिकं सकृदपि कृतवानिति / / 109 // किं च-1 स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान्, तथा चोक्तं- आदित्यादि-1 विबुधविसर: सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच / तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमुस्यान्नियोगः?॥१॥इत्यादि, कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति-आत्मशुद्ध्या आत्मकर्मक्षयोपशमोपशम-8 क्षयलक्षणायाऽऽयतयोगं- सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादभिनिर्वृत्त:-शीतीभूतः, तथा / अमायावी- मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यम्, यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति ॥११०॥श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एष:- अनन्तरोक्तःशस्त्र // 543 // परिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्त:- अनुष्ठित आसेवनापरिज्ञया सेवितः, केन?- श्रीवर्द्धमानस्वामिना मतिमता (c) शमादिभिर्निवृत्तः (मु०)।
Page #582
--------------------------------------------------------------------------
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 544 // ज्ञानचतुष्टयान्वितेन बहुश:- अनेकशोऽप्रतिज्ञेन- अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव नयविचारः भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते- पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति // 111 / / उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्गहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र सम्मत्यादौ लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्प्रपश्यते, तत्र ज्ञाननयाभिप्रायोऽयं- यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेानाधीनत्वात्, तथाहि-सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तं विज्ञप्ति: फलदा पुंसां, न क्रिया फलदा मता।। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥१॥इत्यादि, संविन्निष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहाणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यम्, तथाहि-ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः- पढमं नाणं तओ इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तम् , क्षायिकमप्याश्रित्य तदेव प्रधानम्, यस्माद्भगवतः प्रणतसुरासुरमुकुट-2 // 544 // कोटिवेदिकातिचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं घनघातिकर्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव
Page #583
--------------------------------------------------------------------------
________________ नयविचार: श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 545 / / प्रधानमैहिकामुष्मिकफ लप्राप्तिकारणम्, युक्तियुक्तत्वादिति / अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपांप्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि / प्रयोजनक्रियायां समुपलभ्येते, यत:- सम्यक्-चिकित्साविधिज्ञोऽपि यथार्थोषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तं- शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् / संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम्?॥१॥तथा क्रियैव फलदा पुसां, न ज्ञानं फलदं मतम् / यत: स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफ लप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं- चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य। सवेसुऽवि तेणू कयं तवसञ्जममुज्जमन्तेणं॥१॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्तम्, उक्तं च सुबहु पि सुअमधीतं किं काहि चरणविप्पहीण(मुक्क)स्स?। अंधस्स जह पलित्ता दीवसतसहस्सकोडीवि // 1 // दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसिते न 7 चैत्यकुलगणसङ्घ आचार्ये च प्रवचने श्रुते च। सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता / / 1 // ॐ सुबह्वपि श्रुतमधीतं किं करिष्यति विप्रहीणचरणस्य? / अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 // // 545 //
Page #584
--------------------------------------------------------------------------
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 546 // व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः, तदच्छेदाच्च न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधानम्, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यत: सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाच्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् / एवमादीनां युक्तीनामुभयत्राप्युपलब्धेाकुलितमति: शिष्यः पृच्छति-किमिदानीं तत्त्वमस्तु?, आचार्य आह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानौ पङ्वन्धाविवेति, तथा चोक्तं संजोयसिद्धीऍ फलं वदन्तीत्यादि, स्वतन्त्रप्रवृत्तौ तुन विवक्षितकार्यं साधयत इत्येतच्च सु प्रसिद्धमेव , यथा हयं णाणमित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा सव्वेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता / तं सव्वणयविसुद्धं जब चरणगुणट्ठिओ साहू // 1 // त्ति, तदेतदाचाराङ्ग ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतिसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेकव्यसनोपनिपातमहावर्त मिथ्यात्वपवने रणोत्थापितभयशोकहास्यरत्यरत्यादितरङ्ग विसावेलाचित्त व्याधिशतनक्रचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थमव्याहतम्, यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तद्वन्द्वंसम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनासमालम्बनीयमिति संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति / अन्धश्च पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ // 1 // ) 0 प्रसिद्धमेव (मु०)। 0 हतं ज्ञानं क्रिया हीनं / 0 सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः॥१॥ 7 कुश्रुतसरि० (मु०)10रणोपसीपित० (मु०)108 वेलाविलं (प्र०)। 0 लिप्सुना समालम्ब० (मु०)। // 546 //
Page #585
--------------------------------------------------------------------------
________________ नयविचारः। श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति / / श्लोकतो ग्रन्थमानम् / / 976 // द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् / संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम्॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा / सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः // 2 // कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् / तेनाप्नुयाज्जगदिदं निर्वृतिमतुलांसदाचारम्॥३॥ वर्ण: पदमथ वाक्यं पद्यादिच यन्मया परित्यक्तम् / तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति?॥४॥ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिर्ब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता // 5 // // 547 // // इति श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ नवममध्ययनमुपधानश्रुताख्यं समाप्तम्, तत्समाप्तौ च प्रथमश्रुतस्कन्धः समाप्तः॥ // 547
Page #586
--------------------------------------------------------------------------
_