________________ श्रीआचाराङ्ग खंतिदाणगुरुभत्तो / बन्धइ भूओ सायं विवरीए बन्धई इयरं // 2 // अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ दंसणमोह | श्रुतस्कन्धः१ नियुक्ति द्वितीयमध्ययनं अणंतसंसारिओ जेणं॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो। बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई॥४॥ मिच्छद्दिट्ठी श्रीशीला० लोकविजयः, वृत्तियुतम् महारंभपरिग्गहो तिव्वलोभ णिस्सीलो। निरआउयं निबंधइ पावमती रोद्दपरिणामो॥५॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो। प्रथमोद्देशकः श्रुतस्कन्ध:१४ सढसीलो अससल्लो तिरिआउं बंधई जीवो॥६॥ पगतीएँ तणुकसाओ दाणरओ सीलसंजमविहूणो। मज्झिमगुणेहिँ जुत्तो मणुयाउं नियुक्ति: 192 // 169 // कर्मनिक्षेपाः बन्धई जीवो॥७॥अणुव्वयमहव्वएहि य बाल तवोऽकामनिज्जराए य। देवाउयं णिबंधइ सम्मद्दिट्टी उ जो जीवो॥८॥मणवयणकायवंको। माइल्लो गारवेहिँ पडिबद्धो / असुभं बंधइ नामं सतप्पडिपक्खेहिँ सुभनामं॥ 9 // अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही। बन्धइ उच्चागोयं विवरीए बंधई इयरं॥१०॥ पाणवहादीसुरतो जिणपूयामोक्खमग्गविग्घयरो। अज्जेइ अंतरायण लइइ जेणिच्छियं लाभं॥११॥ स्थितिबन्धो मूलोत्तरप्रकृतिनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतिनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः, यस्य च यावत्यः कोटीकोट्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो क्षान्ति(मान्)दानी गुरुभक्तः।। बध्नाति भूतः सातं विपरीतो बनातीतरत् / / 2 / / अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकः / बध्नाति दर्शनमोहमनन्तसंसारिको येन॥ 3 // तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः। बध्नाति चारित्रमोहं द्विविधमपि चारित्रगुणघाति // 4 // मिथ्यादृष्टिर्महारम्भपरिग्रहस्तीव्रलोभो निश्शीलः। नरकायुष्कं निबध्नाति पापमती रौद्रपरिणाम : // 5 // उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी। शाठ्यशीलश्च सशल्यस्तिर्यगायुर्बध्नाति जीवः // 6 // प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः / मध्यमगुणैर्युक्तो मनुजायुर्बध्नाति जीवः // 7 // अणुव्रतमहाव्रतैश्च बालतपोऽकामनिर्जरया च। देवायुर्निबध्नाति सम्यग्दृष्टिश्च // 169 // यो जीवः॥ 8 // मनोवचनकायवक्रो मायावी गौरवैः प्रतिबद्धः / अशुभं बध्नाति नाम तत्प्रतिपक्षः शुभनाम / / 9 / / अहंदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी। बध्नात्युच्चैर्गोत्रं विपरीतो बध्नातीतरत् / / 10 / / प्राणवधादिषु रतो जिनपूजामोक्षमार्गविघ्नकरः / अर्जयत्यन्तरायं न लभते येनेप्सितं लाभम् / / 11 //