________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 170 // विपाकतो वा अनुभवः, एतदेव प्रतिकर्मस्थिति योजनीयम्, सप्ततिम्र्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोप- श्रुतस्कन्धः१ द्वितीयमध्ययनं माण्यायुषःपूर्वकोटीत्रिभागोऽबाधा। जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त्तम्, नामगोत्रयोरष्टौ मुहूर्ताः, लोकविजयः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, सचानापानसप्तदशभागः / साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते तत्रोत्कृष्टो प्रथमोद्देशकः मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां नियुक्ति: 192 कर्मनिक्षेपाः त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायषोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिकवैक्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्त्यसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशः कीर्तिनिर्माणनीचै-8 र्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययश:कीर्युच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोज्दश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिभिन्नान्तर्मुहूर्त्तमबाधा, देवनारकायुषोरौधिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटिभागोऽबाधा। उक्त उत्कृष्टः // 170 // स्थितिबन्धो, जघन्य उच्यते मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसज्वलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशा (r) कर्मस्थितेः (प्र०)।