SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ // 405 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः नियुक्तिः 249-250 अर्थाधिकारः सूत्रम् 173 स्वजनधूननम् श्रीआचाराङ्गा धूयत इति गाथाशकलार्थः / / २५०॥पुनरप्येनमेवार्थं विशेषतः प्रतिपादयितुमाहनियुक्ति नि०-अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य। जो विहुणइ कम्माइंभावधुयं तं वियाणाहि // 251 // श्रीशीला० वृत्तियुतम् अधिकमासह्यात्यर्थं सोढा,कानतिसा?- उपसर्गान्, किंभूतान्?- दिव्यान्मानुषांस्तैरश्चांश्च, यः कर्माणि संसारतरुबीजानि विधुनाति-अपनयति तद्भावधूतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्मधूननं भावधूतं जानीहीति भावार्थः // 251 // गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं____ ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओसव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) पेगे महावीरा विप्परिक्कमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंभे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नोलहइ भंजगा इव संनिवेसं नो चंयति एवं (अवि) पेगे अणेगरूवेहिकुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया,-गंडी अहवा कोढी, रायसी अवमारियं / काणियं झिम्मियं चेव, कुणियं खुज्जियं तहा // सू०गा०१४॥ उदरिंच पास मूइंच, सूणीयं च गिलासणिं / वेवई पीढसप्पिंच, सिलिवयं महुमेहणिं॥सूगा०१५॥ सोलस एए रोगा अक्खाया अणुपुवसो। अहणं फुसंति आयंका, फासाय असमंजसा ।सू०गा०१६॥ मरणं तेसिं संपेहाए उववायंचवणंच नच्चा, परियागंच संपेहाए। सूत्रम 173 // स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् इहे ति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावात् मनुष्यभावव्यवस्थितः सन् धर्ममाचष्टे, न पुनर्यथा शाक्यानां // 405 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy