________________ क्रमः विषयः सूत्रम् आचारा श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // सूत्रस्य विषयानुक्रमः गत्यागती ज्ञानसजाया अस्तिनास्तित्वम् / - 1.1.14 औपपातिकेतरत्वे पूर्वापर भवज्ञानं च (आत्मसिद्धिः, 363 पाखण्डिनश्च)। 3 १.१.१५जातिस्मृत्यादिना ज्ञानं विशिष्टसज्ञाकरणे नियुक्तिगाथा:-आत्मवादिनो लोककर्मक्रियावादित्वं अनतिशयिनो मतिज्ञानेन सद्भावागमः। 4-6 1.16 क्रियापरिमाणनिश्चयः अपरिज्ञातकर्मणोऽपायप्रदर्शनं विपाकप्रदर्शनं वा। 7-8 1.1.17 तस्य योनिभ्रमणं दुःखवेदनं च परिज्ञावर्णनम् / 9-10 १८सदसन्मतिहेतुभ्यां बन्धज्ञानं जीवितस्य नियुक्तिः पृष्ठः | क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः परिवन्दनाद्यर्थं कर्म। 11 67 46-48 51-63 26-28 | १.१.१९क्रियाविशेषपरिमाण निश्चयः कर्मारम्भ परिज्ञावान मुनिः। 12-13 29-34 | 1.2 प्रथमाऽध्ययने द्वितीयोद्देशकः (पृथिवीजीवसिद्धिः) 14-18 68-105 50-70 1.2.1 पृथिव्या निक्षेपादीनि द्वाराणि (9) पृथिव्या निक्षेपचतुष्टयं द्रव्यभावपृथिवीवर्णनं सर्वलोके सूक्ष्माः, 64-66 35-41 बादरे श्लक्ष्णाः (5) खराः (36) / 68-76 50-52 |1.2.2 वर्णादिना योनिभेदाः 42-43 बादरे पर्याप्तापर्याप्तभेदानां तुल्यत्वं सूक्ष्मे च 43-45 वृक्षाद्यौषध्यायुदाहरणेन पृथिवीभेदप्रदर्शन असङ्ख्यपृथिवीजीव