SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 2 // 38-39 20-22 क्रमः विषय: सूत्रम् (9) च वर्णवर्णान्तरोत्पत्तिः वर्णवर्णान्तरसङ्घया सप्तवर्णप्रदर्शनं वर्णान्तरनामानि वर्णान्तरे हेतुः वर्णान्तराणां संयोगोत्पत्तिः द्रव्यभावब्रह्म प्रतिपादनम् / 1.1.8 चरणनिक्षेपाः (6) गत्याहारगुणभेदेन भावचरणम्। 1.1.9 अध्ययननामानि अध्ययनार्थाधिकारा:२० शस्त्रपरिज्ञाया उद्देशार्थाधिकारः। १.१.१०शस्त्रनिक्षेपाः (4) द्रव्ये शस्त्राग्न्यादिः, भावे दुष्प्रयोगोऽविरतिश्च द्रव्यभावयोनिप्रत्याख्याने (प्रासाददृष्टान्तः)। - नियुक्तिः पृष्ठः | क्रम: विषयः सूत्रम् १.१.११केषाञ्चित्सज्ञाऽभाव: द्रव्ये सचित्ताचित्तमिश्रभेदाः, भावे ज्ञानमनुभवश्च सज्ञा अनुभवनसज्ञा षोडशधा। 1 |१.१.१२पूर्वाद्यागमनज्ञानाभाव: 20-28 14-16 केषाश्चित्, दिनिक्षेपाः (7) त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक्-क्षेत्रदिशो रुचकात् 29-30 16-17 दिनामानि-दिग्विदिक्स्वरूपं दिक्संस्थानं तापदिक्चतुष्टयज्ञानं मेरुलवणयोरुत्तर दक्षिणयोः स्थितिः। 2 31-34 17 १.१.१३प्रज्ञापकदिक् (18) प्रज्ञापकदिग्ज्ञानं-तन्नामानि च प्रज्ञापकदिक्संस्थान भावदिग् (28) निरूपणं प्रज्ञापकभावदिग्गुणनेन 35-37 18-19 | सर्वासु दिक्षु जीवाजीवानां 40-50 23-26
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy