SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 275 // 7 अष्टसप्ततिः 8 षट्सप्ततिः 9 पञ्चसप्ततिः 10 नव 11 अष्टौ 12 चेति, तत्र त्रिनवतिः- गतयश्चतस्रः 4 पञ्च जातयः 5 पञ्चक श्रुतस्कन्धः१ शरीराणि 5 पञ्च सङ्घाताः 5 बन्धनानि पञ्च 5 संस्थानानि षट् 6 अङ्गोपाङ्गत्रयं 3 संहननानि षट्६ वर्णपञ्चकं 5 गन्धद्वयं 2 तृतीयमध्ययनं शीतोष्णीयं, रसाः पञ्च 5 अष्टौ स्पर्शा 8 आनुपूर्वीचतुष्टयं 4 अगुरुलघूपघातपराघातोच्छ्रासातपोद्योताः षट् 6 प्रशस्तेतरविहायोगतिद्वयं प्रथमोद्देशकः 2 प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः 20 निर्माणं तीर्थकरत्वमित्येवं सूत्रम् 110 मुनिस्वरूपम् सर्वसमुदाये त्रिनवतिर्भवति 93, तीर्थकरनामाभावे द्विनवतिः 92, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः 89, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः 88, देवगतितदानुपूर्वीद्वयोद्वलने षडशीतिः 86, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्नतस्तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलनेऽशीतिः 80, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्वलनेऽष्टसप्ततिः 78, एतान्यक्षपकाणां सत्कर्मतास्थानानि / क्षपक श्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा- त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितैरेशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि / अन्त्यसमये नवसत्कर्मतास्थानम्, ताश्च वेद्यमाना नवेमाः, तद्यथा- मनुजगति 1 पञ्चेन्द्रियजाति 2 त्रस 3 बादर 4 पर्याप्तक 5 सुभगादेय 6-7 यश:कीर्ति 8 तीर्थकररूपाः 9, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिा
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy