________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 276 // द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मता- श्रुतस्कन्धः१ स्थानमिति / सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा उच्चनीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानम्, तेजोवायूच्चैर्गोत्रो | तृतीयमध्ययनं शीतोष्णीयं, द्वलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मातेति द्वितीयम्, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्र प्रथमोद्देशकः सत्कर्माता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसद्भावेसति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्ताप सूत्रम् 111 गमाय यतिना यतितव्यमिति // 110 // किं च मुनिस्वरूपम् कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोग वंता लोगसन्नं से मेहावी परिक्कमिजासि॥सूत्रम् 111 // त्तिबेमि॥॥शीतोष्णीयाध्ययने प्रथमोद्देशकः॥३-१॥ __ कर्मणो मूलं- कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यत्क्षणमिति क्षणु हिंसायां क्षणनं- हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा कम्ममाहूय जं छणं य उपादानक्षणोऽस्य कर्मणस्तद् यत्क्षणं तत्क्षणं काहूय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति- अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्निवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह- पडिलेहिअ इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वं समादाय गृहीत्वा अन्तहेतुत्वादन्तौ / रागद्वेषौ ताभ्यांसहादृश्यमानः ताभ्यामनपदिश्यमानोवा तत्कर्म तदुपादानं वा रागादिकंज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया / परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकंवा ज्ञात्वा वान्त्वा च लोकसंज्ञां विषयपिपासासंज्ञितांधनाद्याग्रहग्रहरूपां ॐ गोत्रद्वयसद्भावे (प्र०)। 0 कर्मणः तत्क्षणं (मु०)।