________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 312 // भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतग्रामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः- नारक श्रुतस्कन्धः१ तिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयात् सुखदुःखभाजः सत्त्वाः, एकार्था वैते शब्दाः तत्त्वभेद चतुर्थमध्ययन सम्यक्त्वं, पर्यायैः प्रतिपादन मितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः, दण्डकशादिभिः, नाज्ञापयितव्याः / प्रथमोद्देशकः प्रसह्याभियोगदानतो, न परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतो, न परितापयितव्याः शारीरमानसपीडोत्पादनतो, नापद्रा नियुक्तिः वयितव्याः प्राणव्यपरोपणतः, एषः अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं 225-226 सर्वप्राणाद्यदर्शयति- शुद्धः पापानुबन्धरहितः न शाक्यधिग्जातीयानामिवैकेन्द्रियपञ्चैन्द्रियवधानुमतिकलङ्काङ्कितः,तथा नित्यः अप्रच्युति हिंसादिः रूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा शाश्वतः शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं जन्तुलोकं दुःखसागरावगाढं समेत्य ज्ञात्वा तदुत्तरणाय खेदज्ञैः जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं बभाषे॥१२७॥एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयति नि०-जे जिणवरा अईया जे संपइ जे अणागए काले / सवेवि ते अहिंसं वदिंसुवदिहिंति विवदिति // 225 // नि०- छप्पिय जीवनिकाए णोवि हणे णोऽवि अहणाविज्जा / नोऽवि अ अणुमन्निज्जा सम्मत्तस्सेस निजुत्ती // 226 // (चतुर्थेऽध्ययने प्रथमोद्देशकनियुक्तिः) गाथाद्वयमपि कण्ठ्यम्। तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते (तत्) तद्यथेत्यादिना दर्शयति- तंजहा- उठ्ठिएसु वा इत्यादि, धर्मचरणा (c) सातोदयसुख. (प्र०)। // 312 //