________________ विमोक्षम्, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 481 // तेन विना तद्हणाभावात्, स चायं पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ। पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो॥१॥ श्रुतस्कन्धः१ तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं १मुखवस्त्रिका 2 चेत्येवं द्वादशधोपधिस्तस्यैवम्भूतस्य भिक्षोःणं इति वाक्यालङ्कारे अष्टममध्ययनं नैवं भवति नायमध्यवसायो भवति, तद्यथा- न ममास्मिन् काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं चतुर्थोद्देशकः याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ सूत्रम् 208-209 जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत- उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र उद्दिट्ठ 1 पेह 2 |स्त्र्याधुपसर्गेअंतर 3 उज्झियधम्मा 4 य तत्र चतस्रो वस्त्रैषणा भवन्ति उद्दिट्ट पेह अंतर उज्झियधम्मा य तत्र चास्याधस्तन्योर्द्वयोरग्रह |विधिः इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् // एतदेव दर्शयितुमाह- नो धावेत् प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातम्, न तु जिनकल्पिकस्येति, तथा- न धौतरक्तानि वस्त्राणि धारयेत्, पूर्वं धौतानि , पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेद्, एतदुक्तं भवति- तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमंच तच्चेलं चावमचेलं प्रमाणत: परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं खुः अवधारणे, एतदेव वस्त्रधारिण: सामग्र्यं भवति- एषैव त्रिकल्पात्मिका द्वादशप्रकारौघिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥२०८॥शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतदर्शयितुमाह अह पुण एवं जाणिज्जा-उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाइंवत्थाइंपरिट्ठविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले Oपात्रं पात्रबन्ध: पात्रस्थापनं च पात्रकेशरिका / पटलानि रजस्त्राणं च गोच्छक; पात्रनिर्योगः // 1 // तत्र चतस्रो वस्त्रैषणा भवन्ति तत्र चाधस्तन्यो (मु०)। // 481