________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 328 // श्रुतस्कन्धः१ चतुर्थमध्ययन सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता // चतुर्थाऽध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपिचास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रं उवेहिणं बहिया य लोगं, से सबलोगंमिजे केइ विण्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियंचयंति, नरा मुयच्चा धम्मविउत्ति अंजू, आरंभजं दुक्खमिणंति णच्चा, एवमाहु संमत्तदंसिणो, ते सवे पावाइया दुक्खस्स कुसला परिणमुदाहरंति इय कम्मं परिण्णाय सव्वसो॥सूत्रम् 135 // योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनं धर्माद्वहिर्व्यवस्थितमुपेक्षस्व- तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकंच मा कृथा इति / यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह-से सवलोए इत्यादि, यः पाण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिंल्लोके- मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तम इति / स्यात्- लोके केचन विद्वांसः सन्ति, येभ्योऽधिकः स्यादित्यतआह- अणुवीइ इत्यादि, ये केचन लोके निक्षिप्तदण्डाः निश्चयेन क्षिप्तो निक्षिप्तः- परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य- पर्यालोच्य पश्य- अवगच्छ / के चोपरतदण्डा इत्यत आह- जे केइ इत्यादि, ये केचनावगतधर्माणः सत्त्वाः- प्राणिनः पलित मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म ध्नन्ति ते विद्वांस