SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् 1 // 329 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता इत्येतदनुविचिन्त्य- अक्षिनिमीलनेन पर्यालोच्य पश्य विवेकिन्या मत्याऽवधारय / के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आहनरे इत्यादि, नराः- मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा- मृतेव मृता संस्काराभावादळ शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, सच क्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थोमृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किंच-धर्मं श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यत एव धर्मविदोऽत एव ऋजवः- कौटिल्यरहिताः ।स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-आरंभज मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजम्, किं तद्?- दुःखमिदमिति सकलप्राणिप्रत्यक्षम्, तथाहि- कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसंदुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमुक्तम्, इतिः उपप्रदर्शने, इत्येतदनुभवसिद्धंदुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति / एतच्च समस्तवेदिनोभाषन्त इति दर्शयति- एव मित्यादि, एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, के एवमाहुः?- समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह- ते सव्वे इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिका:- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मण: कुशला निपुणास्तदपनोदोपायवेदिन:सन्तस्ते सर्वेऽपिज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान-2 परिज्ञामुदाहरन्ति, इतिः उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशः सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्मताकार्यभूतैरागामिबन्ध
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy