SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 327 // क्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषांस्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं श्रुतस्कन्धः१ गृहीत्वा गाथा बभाषे, तद्यथा चतुर्थमध्ययनं सम्यक्त्वं, नि०-खंतस्सदंतस्स जिइंदियस्स, अज्झप्पजोगेगयमाणसस्स। किंमज्झ एएण विचिंतिएणं?, सकुंडलंवा वयणंनवत्ति // 23 // द्वितीयोद्देशकः सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तंन पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्या-8 नियुक्तिः 231-233 त्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकमगोलकद्वयं आश्रवनिर्जरयो भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं- किमिति भवान् धर्मं पृष्टोऽपि न कथयति?, स चावोचत्- हे मुग्ध! ननु / व्याप्तिः कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन / एतदेव गाथाद्वयेनाह नि०- उल्लो सुक्को य दो छूढा, गोलया मट्टियामया। दोवि आवडिया कुड्डे, जो उल्लो तत्थ सो तत्थ लग्गइ // 232 // नि०- एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गति, जहा से सुक्कगोलए // 233 // अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृध्नुतया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्गखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः॥ 232-233 // सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः / इति सम्यक्त्वाध्ययने द्वितीयोद्देशकः॥४-२॥ // 327 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy