SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 326 // 228-230 व्याप्तिः ज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच, सच। श्रुतस्कन्धः 1 तूष्णींभावं भजमानोराज्ञोक्त:-धर्मविचारं प्रति किमपिन ब्रूते भवान्?,सत्वाह-किमेभिः पक्षपातवचोभिः?, विमर्शामः चतुर्थमध्ययनं स्वत एव धर्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या सकुण्डलं वा वदनं नव'त्ति, अयंगाथापादो नगरमध्ये आललम्बे, द्वितीयोदेशक: सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्दष्टम्, यथा- य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति / | नियुक्तिः तद्भक्तश्च भविष्यतीति, तंच गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः आश्रवनिर्जरयो // 227 // तत्रादावेव परिवाइ ब्रवीति नि०- भिक्खं पवितुण मएऽज्ज दिटुं, पमयामुहं कमलविसालनेत्तं / वक्खित्तचित्तेण न सुट्ठ नाय, सकुंडलं वा वयणं ण वत्ति // 228 // सुगमम्, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः // 228 // पुनस्तापसः पठति नि०-फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा।वक्खित्तचित्तेण न सुट्टनाय, सकुंडलंवा वयणंण वत्ति॥२२९॥ सुगम पूर्ववत् / तदनन्तरं शौद्धोदनिशिष्यक आहनि०- मालाविहारंमि मएऽज दिवा, उवासिया कंचणभूसियंगी। वक्खित्तचित्तेण न सुट्ठ नाय, सकुंडलं वा वर्णन वत्ति // 230 // // 326 // पूर्ववद्, एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वार्हतO राजाऽभाणि (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy