________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 325 // प्रत्येकमतप्रच्छनार्थमाह- पुव्व मित्यादि, पूर्वं' आदावेव समयं आगमं यद्यदीयागमेऽभिहितं तत् निकाच्य व्यवस्थाप्य पुनस्तद्वि- श्रुतस्कन्ध:१ रूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, यदिवा पूर्वं प्राश्निकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह चतुर्थमध्ययनं सम्यक्त्वं, पत्तेय मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं भे युष्माकं सातं मनआह्लादकारि द्वितीयोद्देशकः दुःखमुतासातं- मनःप्रतिकूलं?, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधा स्याद्, अथ चासातमित्येवं नियुक्ति: 227 आश्रवनिर्जरयो ब्रूयुः ततः समिया सम्यक् प्रतिपन्नांस्तान् प्रावादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात्- अपिः सम्भावने, सम्भाव्यते एतद्भणनं व्याप्तिः यथा न केवलं भवतां दुःखमसातम्, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतं अपरिनिर्वाणं-अनिर्वृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यम्, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् / // 226 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणां विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे नि०- खुडग पायसमासं धम्मकहंपि य अजंपमाणेणं / छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं / / 227 / / अनया गाथया सङ्केपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, पादसमासो गाथापादसङ्केपस्तमजल्पता धर्मकथां च छन्नेन अप्रकटेन अन्यलिङ्गिनः प्रावादुकाः परीक्षिताः निरूपिताः रोहगुप्तेन रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः / भावार्थस्तु कथानकादवसेयः, तच्चेदं- चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तौ नाम महामन्त्री, स चार्हद्दर्शनभावितान्तःकरणो वि (r) राह० (प्र०)। // 325 //