________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 324 / / किंतदित्याह- सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, श्रुतस्कन्धः१ अत्रापि धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः पापानुबन्ध इति, चतुर्थमध्ययनं एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते। अयं च सम्यक्त्वं, द्वितीयोद्देशकः जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याः क्रूर सूत्रम् 134 कर्माणस्तेषां प्राण्युपघातकारीदं वचनम्, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह-तत्थ इत्यादि, तो ति वाक्योपन्या आश्रवनिर्जरयो व्याप्ति: सार्थे निर्धारणेवा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुदृष्टमेतद्दष्टं दृष्टं दुदृष्टं भे युष्माभिर्युष्म-2 छत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति / तदेवंदुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाहजण मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्रप्राण्युपमर्दानुष्ठाने दोषः- पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति- वय मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम , इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र- अस्मदीये वचने नास्ति दोषोऽत्रापि- अधिकारे जानीथ यूयं यथा अत्र हननादिप्रतिषेधविधौ नास्ति दोषः- पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः- भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यो यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनोन चलिष्यन्तीतिकृत्वा (c) विचलयिष्यन्तीति० (मु०)। // 324