________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 181 // 194-195 त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः / तदेवं मातापित्रादि श्रुतस्कन्धः१ संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह- इत्थ इत्यादि, अत्र। द्वितीयमध्ययन लोकविजयः, अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तःसन् पृथिवीकायादिजन्तूनां यच्छस्त्रं उपघातकारि तत्र पुनः प्रथमोद्देशकः पुनः प्रवर्त्तते, एवं पौन:पुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्त्तते, तथाहि-शसु हिंसाया मित्य नियुक्तिः स्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः, तच्च स्वकायपरकायादिभेदभिन्नमिति / पाठान्तरं वा एत्थ सत्ते पुणो पुणो, अत्र प्रमत्तस्वरूपम् मातापितृशब्दादिसंयोगे लोभार्थी सन् सक्तो गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः काला-8 कालसमुत्थायी वा भवतीति / एतच्चसाम्प्रतक्षिणामपियुज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याहअप्पं च इत्यादि, अल्पं स्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्मपुद्गलाः इहे ति संसारे / मनुष्यभवे वा एकेषां केषाश्चिदेव मानवानां मनुजानामिति पदार्थः, वाक्यार्थस्तु- इह-अस्मिन् संसारे केषाश्चिन्म-नुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं स्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि- अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कम्, तच्चाल्पमेवेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते, उक्तं च अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुँ। सबप्पजीवियं वज्जइत्तु उव्वट्टिया दोण्हं॥१॥ अस्या अयमर्थः-उत्कृष्ट योगे- बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क्व? - भोगभूमिकेषु देवकुर्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा - द्वयोः तिर्यग्मनुष्ययोरपवृत्तिका-अपवर्त्तनं भवति, एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यम्, तत ऊर्ध्वमनपवर्त्तनमेवेति / सामान्येन 8 // 181