________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 442 // श्रुतस्कन्ध:१ षष्ठमध्ययनं द्युतं, पञ्चमोद्देशकः सूत्रम् 191 उपसर्गसन्मान धूननम् यातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से गिहेसुवा गिहतरेसुवा गामेसुवा गामंतरेसुवा नगरेसुवा नगरतरेसुवा जणवयेसु वा जणवयंतरेसुवा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वासंतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उट्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरई उवसमं निव्वाणं सोयं अजवियं मद्दवियं लाघवियं अणइवत्तियं सवेसिं पाणाणं सवेसिं भूयाणं सव्वेसिं सत्ताणं सव्वेसिं जीवाणं अणुवीइ भिक्खूधम्ममाइक्खिज्जा / / सूत्रम् 191 // स पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामरीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान निर्जरार्थी सम्यगधिसहेत्, व पुनर्व्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहारद्यर्थं प्रविष्टस्य गृहेषु वा, उच्चनीचमध्यमावस्थासंसूचकं बहुवचनम्, तथा गृहान्तरेषु वा, ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामास्तेषु वा तदन्तरालेषु वा नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषुवा, जनानां- लोकानां पदानि-अवस्थानानि येषु ते जनपदा: अवन्त्यादयः साधुविहरणयोग्या: अर्द्धषड्रिंशतिदेशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोामादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जनालूषयन्तीति / | 0 पुरच्छिमेणं कप्पइ निगंथाण वा निग्गंथीण वा जाव मगहाओ एत्तए, दक्खिणेणं कप्पइ निगंथाण वा निगंथीणं वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसओ, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खित्ते, नो कप्पइ इत्तो बाहिं ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यर्हद्भिरुक्तानि॥8 नामम // 442 //