SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 272 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 110 मुनिस्वरूपम् पचारात् प्राणिनो दृष्या ज्ञात्वाऽप्रमत्तः परिव्रजेद्- उद्युक्तः सन् संयमानुष्ठानं विदध्यात् / अपि च- मंता इत्यादि, हे मतिमन्!सश्रुतिक! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोषापादनं मा स्वापमतिं कुरु, किं च- आरंभज मित्यादि, आरम्भःसावधक्रियानुष्ठानं तस्माज्जातमारम्भजम्, किं तद्?- दुःखं तत्कारणं वा कर्म। इद मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् ज्ञात्वा परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि / यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह- माई इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवानारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति / यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह- उवेह इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः- अकुर्वन् ऋजुर्भवति- यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च- स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की मरणादुद्विजंस्तत्करोति येन मरणात्प्रमुच्यते / किं तत्करोतीत्याह- अप्पमत्त इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् / कश्चाप्रमत्तः स्याद्?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति- उवरओ इत्यादि, उपरतो मनोवाक्कायैः, कुतः?पापोपादानकर्मभ्यः, कोऽसौ?-वीरः, किम्भूतो? -गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह-जे पज्जव इत्यादि, शब्दादीनां विषयाणां पर्यवा:-विशेषास्तेषु- तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं-शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो- निपुणः सोऽशस्त्रस्यनिरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति- यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्रभूतमात्म // 272 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy