________________ श्रीआचाराङ्गदुःखाद्दुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति / यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह | श्रुतस्कन्ध:१ नियुक्तिजरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततं अनवरतं मूढो महामोहमोहितमतिर्द्धर्म स्वर्गापवर्गमार्ग नाभिजानीते। तृतीयमध्ययन श्रीशीला० | शीतोष्णीयं, | वृत्तियुतम् नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यूनस्तः, देवानांजराऽभाव इति चेत्, तन्न, तत्राप्युपान्तकाले लेश्याबल- प्रथमोद्देशकः श्रुतस्कन्धः१ सुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं- च देवाणं भंते! सवे समवण्णा?, नो इणढे समढे, से केणटेणं सूत्रम् 110 // 271 // मुनिस्वरूपम् भंते! एवं वुच्चइ?, गोयमा! देवा दुविहा- पुव्वोववण्णगा य पच्छोववण्णगा य / तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्धवण्णयरा, जेणं पच्छोववण्णगा ते णं विसुद्धवण्णयरा एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः / दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च॥१॥यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजंदुक्खमिणंति णच्चा, माई पमाई पुण एइ गब्भं, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयण्णे से असत्थस्सखेयन्ने, जे असत्थस्सखेयण्णे से पज्जवजायसत्थस्सखेयन्ने, अकम्मस्स ववहारोन विज्जइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए। सूत्रम् 110 / / स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैर्दुःखैरातुरान्- किंकर्त्तव्यतामूढान् दुःखसागरावगाढान् प्राणानभेदो // 271 // सन् (प्र०)10 इति चेत्, न, तत्राप्युपान्त्यकाले (मु०)। 0 देवा भदन्त! सर्वे समवर्णाः?, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त! एवमुच्यते?, गौतम! देवा द्विविधाः-पूर्वोत्पन्नकाश्च पश्चादुपपन्नकाश्च / तत्र ये ते पूर्वोत्पन्नकास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः।