________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 106 // नि०- इक्कस्स दुण्ह तिण्ह व संखिजाणवन पासिउंसक्का / दीसंति सरीराइं निओयजीवाणऽणताणं // 143 // श्रुतस्कन्ध:१] नैकादीनामसङ्खयेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां प्रथममध्ययनं शस्त्रपरिज्ञा, शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं त पलभ्यास्ते भवन्तीति दर्शयति- दृश्यन्ते शरीराणि बादरनिगोदानामनन्त पञ्चमोद्देशकः जीवानाम्, सूक्ष्मनिगोदानांतुनोपलभ्यन्ते, अनन्तजीवसङ्गातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्त नियुक्तिः 143-144 जीवसङ्गता भवन्तीति, उक्तं च-गोला य असंखेज्जा हंति णिओआ असङ्ख्या गोले। एक्केको य निओए अणंतजीवो मुणेयव्वो॥ वनस्पतिभेदाः 1 // एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्कायेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि- वनस्पतीना संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा / शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनाम्, द्वयोरपि। पञ्चविंशतिकोटिशतसहस्राणीति / / 143 / / उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह नि०- पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया अणंता उ॥१४४ / / प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत्तत एवं मीयमाना अनन्ता लोका भवन्तीति // 144 // इदानीं बादरनिगोदपरिमाणाभिधि // 10 त्सयाऽऽह 0 गोलाश्चासङ्ख्यया भवन्ति निगोदा असङ्ख्येया गोले। एकैकश्च निगोदोऽनन्तजीवो मुणितव्यः॥१॥