________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 105 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 139-142 वनस्पतिभेदाः नि०-चक्कागं भज्जमाणस्सगंठीचुण्णघणो भवे / पुढविसरिसभेएणं अणंतजीवं वियाणेहि // 139 // यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिःपर्व भङ्गस्थानं वा चूर्णेन रजसा घनो व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि // 139 // तथा लक्षणान्तरमाह नि०- गूढसिरागं पत्तं सच्छीरं जंच होइ निच्छीरं / जंपुण पणट्ठसंधिय अणंतजीवं वियाणाहि // 140 // स्पष्टार्था // 140 // एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह नि०-सेवालकत्थभाणियअवए पणए य किंनए य हढे / एए अणंतजीवा भमिया अण्णे अणेगविहा // 141 // सेवालकच्छभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति / सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाह नि०- एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं / पत्तेयसरीराणं दीसंति सरीरसंघाया // 142 // एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वंचक्षुदृश्यत्वं च, द्वित्रिसङ्ख्येयासङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति // 142 // किमनन्तानामप्येवं?, नेत्यत आह // 105 //