________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 401 // कुमार्गपरि वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति / न केवलं शब्दानभिधेया, श्रुतस्कन्धः१ पञ्चममध्ययन उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तक:- एवमेवं चैतत्स्यात्, स च यत्र न विद्यते / लोकसारः, ततः शब्दानां कुतः प्रवृत्ति: स्यात्? / किमिति तत्र ताभाव इति चेदाह मननं मति:- मनसो व्यापारः पदार्थचिन्ता षष्ठोद्देशकः सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कर्मांश सूत्रम् 171 समन्वितस्य गमनमाहोश्विन्निष्कर्मण:?, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह- ओजः एकोऽशेष त्यागः मलकलङ्काङ्करहितः, किं च-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो- मोक्षस्तस्य खेदज्ञो रागद्वेषहानिश्च निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति / सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह- स परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्त: संस्थानमाश्रित्य न दीर्घो न ह्रस्वो न वृत्तो न त्र्यम्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुर: स्पर्शमाश्रित्य न कर्कशो न मृदुर्न गुरुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रुक्षो न काऊ इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनां एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति Wआदित्यरश्मय इवांशुमन्तमिति, तथा न रुहः रुह बीजजन्मनि प्रादुर्भावे चरोहतीति रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यादीनां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, 0 परिज्ञानादेन (प्र०)। (c) शाक्यानां (मु०)। // 401