SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 438 // तरोपघातादुर्निष्क्रान्तं भवति। तद्धर्मणांच यत्स्यात्तदाह- हुर्हेतौ यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माद्बालानांप्राकृत-8 श्रुतस्कन्धः१ पुरुषाणामपि वचनीया:- गा बालवचनीयास्ते नरा इति / किं च पौन: पुन्येनारहट्टघटीयन्त्रन्यायेन जाति:- उत्पत्तिस्तां द्युतं, कल्पयन्ति, किम्भूतास्ते इत्याह- अध:संयमस्थानेषु सम्भवन्तो वर्तमाना अवधिया वाऽधो वर्तमानाः सन्तो विद्वांसो वयमित्येवं चामत्यव चतुर्थोद्देशकः मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्ञानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलो- सूत्रम् 189 गौरवत्रिकहमेवात्र बहुश्रुतो यदाचार्यो जानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति / नात्मश्लाघतयैवासते, धूननम् अपरानप्यपवदेयुरित्याह- उदासीना: रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्यप्युपशान्तास्तान् स्खलितचोदनोद्यतान् परुषं वदन्ति, तद्यथा- स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि ततोऽन्येषामुपदेक्ष्यसीति / यथा च परुषं वदन्ति तथा सूत्रेणैव / दर्शयितुमाह- पलियं ति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्- एवम्भूतस्त्वमिति, अन्यथा वा कुछ ण्टमुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति। किम्भूतैः?- अतथ्यै: अविद्यमानैरिति / उपसंहरन्नाह- तद् वाच्यमवाच्यं वा तं वा धर्मं श्रुतचारित्राख्यं मेधावी मर्यादाव्यवस्थितो जानीयात् सम्यक् परिच्छिन्द्यादिति // 188 // सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह अहम्मट्ठी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहएणं अणाणाए, एस विसन्ने वियद्दे वियाहिए त्तिबेमि // सूत्रम् 189 // अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्मार्थी? यतो बाल: अज्ञः, कुतो बालो?, यत आरम्भार्थी सावद्यारम्भप्रवृत्तः, कुत: आरम्भार्थी?, यतः प्राण्युपमर्दवादाननुवदन्नैतद् ब्रूषे, तद्यथा- जहि // 438 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy