SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 58 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 91-94 पृथिवीकायपरिमाणम् कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालंतत्र तत्रोत्पद्यन्त इति // 90 // एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह नि०- बायरपुढविक्काइयपज्जत्तो अन्नमन्नमोगाढो। सेसा ओगाहंते सुहुमा पुण सव्वलोगंमि // 91 // दारं / बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डेऽवगाढस्तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति // 91 // उपभोगद्वारमाह नि०- चंकमणे य ट्ठाणे निसीयण तुयट्टणे य कयकरणे / उच्चारे पासवणे उवगरणाणं च निक्खिवणे // 92 // नि०- आलेवण पहरण भूसणे य कयविक्कए किसीए य / भंडाणंपि य करणे उवभोगविही मणुस्साणं // 93 // चकमणोद्धस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति // 92-93 // यद्येवं ततः किमित्यत आह नि०- एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 94 // एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-सातं सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य पृथिव्याश्रितजन्तुराशेः दुःखं असातलक्षणं तदुदीरयन्ति-उत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥९४॥अधुना शस्त्रद्वार-शस्यतेऽनेनेति शस्त्रम्, // 58 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy