________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ :1 | // 57 // काइया अपज्जत्ता असंखेज्जगुणा सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा // 86 // श्रुतस्कन्धः१ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह प्रथममध्ययनं शस्त्रपरिज्ञा, नि०- पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिज्जा // 87 // द्वितीयोद्देशकः यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् नियुक्तिः 87-90 पृथिवीकायिकान् जीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति // 87 // पुनरपि प्रकारान्तरेण पृथिवीकायपरिमाणमाह परिमाणम् नि०- लोगागासपएसे इक्किक्कं निक्खिवे पुढविजीवं / एवं मविजमाणा हवंति लोआ असंखिज्जा / / 88 // स्पष्टा // 88 // साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाह निक-निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं / अंगुलसेढीमित्ते उसप्पिणीओ असंखिज्जा / / 89 // निपुणः सूक्ष्मः कालः समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् // 89 // प्रस्तुतं कालतः परिमाणं दर्शयितुमाह नि०- अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं / काए कायट्ठिइया चउरो लोया असंखिज्जा / / 90 / / तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च 1-2, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति 3, तथा कियती च कायस्थिति 4 रित्येते चत्वारो विकल्पाः। अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः। 0 यिकजीवान् (मु०)। // 57 //