SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 16 // | कुक्कुड : श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्ति: 28 वर्णवर्णान्तरोत्पत्ति: नियुक्ति: 29 चरणनिक्षेपाः उग्रपुरुषः | विदेहः पुरुषः | निषादः पुरुषः शूद्रः पुरुषः क्षत्ता स्त्री क्षत्ता स्त्री | अम्बष्ठी स्त्री शूद्री स्त्री वा निषादस्त्री श्वपाकः | वैणवः | बुक्कसः गतं स्थापनाब्रह्म / / 26,27 // इदानीं द्रव्यब्रह्मप्रतिपादनाय आह नि०- दव्वं सरीरभविओ अन्नाणी बत्थिसंजमो चेव / भावे उ बत्थिसंजम णायव्वो संजमो चेव // 28 // ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तुसाधूनां बस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् / औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् // 1 // (प्रशमगा०१७७)॥ 28 // चरणनिक्षेपार्थमाह नि०- चरणंमि होइ छक्कं गइमाहारो गुणो व चरणं च / खित्तंमि जंमि खित्ते काले कालो जहिं जो उ॥२९॥ चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति- गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा- लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव // 29 // भावचरणमाह 7 कुक्कुरकः (मु०)। 0 वत्थि (मु०)। 0 वस्ति (मु०)। 0 जाओ (मु०)। // 16 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy