SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 17 // नि०- भावे गइ आहारे गुणे गुणवओ पसत्थ अपसत्था / गुणचरणे ण पसत्थेण बंभचेरा नव हवंति // 30 // श्रुतस्कन्धः 1 भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचरणमपि शुद्ध प्रथममध्ययनं शस्त्रपरिज्ञा, पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनांसम्यग्दृष्टीनामपि सनिदानम्, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तर- प्रथमोद्देशकः गुणकलापविषयम्, इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते // 30 // नियुक्तिः 30-32 एतेषां चान्वर्थाभिधानानि दर्शयितुमाह अध्ययननामानि नि०- सत्थपरिण्णा 1 लोगविजओ 2 य सीओसणिज्ज 3 सम्मत्तं 4 / तह लोगसारनामं 5 धुयं 6 तह महापरिण्णा 7 य॥ नियुक्तिः 33-34 अर्थाधिकाराः नि०- अट्ठमए य विमोक्खो 8 उवहाणसुयं 9 च नवमगंभणियं / इच्चेसो आयारो आयारग्गाणि सेसाणि // 32 // स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि- आचाराग्राणीति // 31,32 // साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह नि०- जिअसंजमो 1 अलोगो जह बज्झइ जह य तं पजहियव्वं 2 / सुहदुक्खतितिक्खाविय 3 सम्मत्तं 4 लोगसारो 5 य // 33 // नि०- निस्संगया 6 य छट्टे मोहसमुत्था परीसहुवसग्गा 7 / निजाणं 8 अट्ठमए नवमे य जिणेण एवं ति 9 // 34 // तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो जियसंजमो त्ति जीवेषु संयमो जीवसंयमः-तेषु हिंसादिपरिहारः, स च जीवास्तित्व-8 परिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः / लोकविजये तु लोगो जह बज्झइ जह य तं पजहियवं // 910
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy