________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 18 // ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्य- श्रुतस्कन्धः। यमर्थाधिकारः। तृतीये त्वयं-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति।चतुर्थे प्रथममध्ययन शस्त्रपरिज्ञा, त्वयं-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति। पञ्चमे त्वयं-8 प्रथमोद्देशकः चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति / षष्ठे त्वयं-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेना- नियुक्तिः प्रतिबद्धेन भवितव्यम् / सप्तमे त्वयं-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् 35-37 शस्त्रनिक्षेपाः सोढव्याः। अष्टमे त्वयं-निर्याणं- अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति / नवमे त्वयं-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रतिपादनं च शेषसाधूनामुत्साहार्थम्, तदुक्तं तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वयधुवंमि। अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ // 1 // किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं / होंति न उज्जमियव्वं सपञ्चवायंमि माणुस्से // 2 // (पञ्चव०८०१, आचा०नि०२७८-२७९)॥ 33,34 / / साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयं| नि०- जीवो छक्कायपरूवणा य तेसिं वहे य बंधोत्ति / विरईए अहिगारो सत्थपरिणाए णायवो॥३५॥ तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यम्, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीयम्, प्रथमोद्देशके जीवस्तद्धे बन्धो विरतिश्चेत्येवमिति // 35 // तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह // 18 // 0 उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः)। ॐ तत्प्रदर्शनं (मु०)। 0 तीर्थकरश्चतुर्ज्ञानी सुरमहितः ध्रुवं सेधितव्ये / अनिगृहितबलवीर्यः सर्व-2 स्थाम्नोद्यच्छति // 1 // किं पुनरवशेषैर्दुःखक्षयकारणात्सुविहितैः / भवति नोद्यन्तव्यं सप्रत्यपाये मानुष्ये // 2 // शामा अय