SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 534 // 77-80 सङ्घाटी: शीतार्दिता वयं प्रवेक्ष्यामः एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः- समिधः काष्ठा श्रुतस्कन्धः१ नीतियावद् एधाश्च दहन्त: शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाटया वा पिहिताः- स्थगिताः कम्बलाद्यावृतशरीरा इति, नवममध्ययन किमर्थमेतत्कृर्वन्तीति दर्शयति- यतोऽतिदुःखमेतद्- अतिदुःसहमेतद्यदुत हिमसंस्पर्शा:- शीतस्पर्शवेदना दुःखेन सह्यन्त उपधानश्रुतं, द्वितीयोद्देशकः इतियावत् // 78 // तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भगवान् व्यधात्तद्दर्शयितुमाह- तस्मिन् / सूत्रम् एवंभूते शिशिरे हिमवाते शीतस्पर्शच सर्वंकषे भगवान् ऐश्वर्यादिगुणोपेतस्तंशीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ?-3 (अनुष्टुप्) अप्रतिज्ञो न विद्यते निवातवसितप्रार्थनादिका प्रतिज्ञा यस्य स तथा, क्वाध्यासयति?- अधो विकटे अध:- कुड्यादिरहिते वसतिः छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि- रागद्वेषविरहाइव्यभूत: कर्मग्रन्थिद्रावणाद्वा द्रव:- संयमः स विद्यते तृतीयोद्देशकः यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा- रात्रौ मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन्तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहत इति॥७९॥ एतदेवोद्देशकार्थमुपसंजिहीर्षुराह-एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति इतिब्रवीमीतिशब्दौ पूर्ववत्॥८॥ द्वितीयोद्देशकः समाप्तः॥१-२॥ // नवमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितोयोद्देशकः,साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके भगवतः शय्या:प्रतिपादिताः, 0 एताश्च समादहन्तः (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy