SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 538 // दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः॥९२ / / कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह नवममध्ययनं उपधानश्रुतं, सूरो सङ्गामसीसेवा संवुडे तत्थ से महावीरे।पडिसेवमाणे फरुसाई अचले भगवंरीयित्था॥सूगा०९३॥ एस विही अणुक्तो० तृतीयोद्देशकः जावरीयं॥सू०गा०९४ // तिबेमि 9-3 // सूत्रम् यथा हि संग्रामशिरसि शूर: अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयाति एवं स भगवान्महावीर: (अनुष्टुप्) |93-94 तत्र लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च परुषान् दुःखविशेषान् मेरुरिवाचलो-निष्प्रकम्पोधृत्या संघृताङ्गो उपसर्गभगवान् रीयते स्म ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति // 93 // उद्देशकार्थमुपसंजिहीर्षुराह-'एस विहीं'त्यादी परिसहा: चतुर्थोद्देशकः पूर्ववद् // 94 // तृतीयोद्देशकः समाप्तः॥९-३॥ सूत्रम् (अनुष्टुप्) 95-98 // नवमाध्ययने चतुर्थोद्देशकः॥ रोगादिसहनम् उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः परीषहोपसर्गाधिसहनं प्रतिपादितम्, तदिहापिरोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरांतपश्चरणायोद्यच्छतीत्येतत्प्रति-- पाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं / पुढे वा अपुढे वा नो से साइज्जई तेइच्छं / सू०गा० 95 // संसोहणं च वमणं च गायब्भंगणं च सिणाणं च / संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए / सूगा० 96 // विरए गामधम्मेहिं रीयइ माहणे // 538 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy