________________ सूत्रम् 74 सयमावधानहेतवः श्रीआचाराङ्ग अणाणाय पुट्ठावि एगे नियटुंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो श्रुतस्कन्धः१ नियुक्तिपडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए। सूत्रम् 74 // द्वितीयमध्ययनं श्रीशीला० लोकविजयः, वृत्तियुतम् आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या स्पृष्टाः परीषहोप द्वितीयोद्देशकः श्रुतस्कन्धः 1 सर्गः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, एके मोहनीयोदयात्कण्डरीकादयो न // 199 // सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह- मन्दा जडा अपगतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता?, यतो मोहेन प्रावृता मोहः- अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः / अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः // 1 // इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्भावतामालम्बत इत्युक्तम् / अपरे तु स्वरूचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति- अपरिग्गहा इत्यादि, परिः-समन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा समुत्थाय चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् अभिगाहन्ते / सेवन्ते, तिब्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् / तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तं च- स्वेच्छाविरचितशास्त्रैःप्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः // 1 // इत्यादि। तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह- अणाणाए इत्यादि, 'अनाज्ञया' स्वैरिण्या // 199