________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 200 // बुद्ध्या मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते कामोपायारम्भेषु पौन:पुन्येन लगन्तीति, आह च- एत्थ श्रुतस्कन्धः१ इत्यादि, अत्र'अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन सन्नाः विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मान द्वितीयमध्ययनं लोकविजयः, माक्रष्टुं नालमिति, आह च-नो हव्वाए नो पाराए यो हिमध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदी द्वितीयोद्देशकः पूरमिति एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभव आकिञ्चन्यं प्रतिज्ञायारा सूत्रम् 75 संयमावधानतीयतीरदेश्यागृहवाससौख्यान्निर्गतः सन् नो हव्वाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन हेतवः तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया / मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् // 1 // इति // 74 // ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह विमुत्ता हु ते जणाजे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ॥सूत्रम् 75 / / विविधं-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्तास्ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसारार्णवतटवृत्तित्वात्तकारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादर्थ्यात्ताच्छील्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारंज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः / कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह- लोभं इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापित Oताच्छब्द्यं (प्र०)।