________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 121 // षष्ठोद्देशकः नारयसुराणं। बारस य सयसहस्सा कुलकोडीणं मणुस्साणं॥ 3 // एगा कोडाकोडी सत्ताणउतिं च सयसहस्साई। पन्नासं च सहस्सा है। श्रुतस्कन्धः 1 कुलकोडीणं मुणेयव्वा ॥४॥अङ्कतोऽपि 197500000000000 सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति / / 155 / उक्ता प्ररूपणा, प्रथममध्ययनं शस्त्रपरिज्ञा, तदनन्तरं लक्षणद्वारमाहनि०-दसणनाणचरित्ते चारियाचरिए अदाणलाभे / उवभोगभोगवीरिय इंदियविसए यलद्धी य॥१५६ // नियुक्तिः 156-157 नि०- उवओगजोगअज्झवसाणे वीसुंच लद्धि ओदइया / अट्ठविहोदय लेसा सन्नुसासे कसाए अ॥१५७॥ त्रसलक्षणम् दर्शनं समान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यम्, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रम्, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणाम्, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्घाणरसनप्शनाख्याः दश लब्धयः जीवद्रव्याव्यभिचाररिण्यो लक्षणं भवन्ति, तथोपयोगः- साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाक्कायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग्लब्धीनामुदया:- प्रादुर्भावाः क्षीरमध्वास्रवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः,लेश्याः- कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदाः-अनन्तरोक्ताश्चतस्रः क्रोधाद्याश्च चतम्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छ्रासनिःश्वासौ प्राणापानौ, कषायाः कष:- संसारस्तस्यायाः क्रोधादयोऽनन्तानु // 121 // नारकसुरयोः / द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् / / 3 / / एका कोटीकोटी सप्तनवतिश्च शतसहस्राणि / पञ्चाशच सहस्राणि कुलकोटीनां मुणितव्यानि / / 4 // 0 चरियाचरिए (प्र०)। 0 णं उदया (प्र०)। 0 मनःपरिणामविशेषाः (प्र०)।