SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ त्रसस्वरूपम् श्रीआचाराङ्ग शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यनुष्याणां त्रिविधाऽपि योनिः सचि श्रुतस्कन्धः१ नियुक्तिताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतु प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् रिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा ज षष्ठोद्देशकः श्रुतस्कन्धः१ नारका नपुंसकयोनय एव, तिर्यञ्चस्त्रिविधाः- स्त्रीपुंनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्ययोनिभाजः, देवाः स्त्रीपुंयोनय नियुक्ति: 155 // 120 // एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यम्, तद्यथा- कूर्मोन्नता, तस्यां चाहच्चक्रवर्त्यादिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्ता, सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथा-अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं / सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा // 1 // विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु / तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई॥२॥ एवमेते चतुरशीतियोनिलक्षा। भवन्ति, तथा कुलपरिमाणं कुलकोडिसयसहस्सा बत्तीसठ्ठट्टनव य पणवीसा। एगिदियबितिइंदियचउरिंदियहरियकायाणं // 1 // अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाई। जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं॥२॥ पणवीसं छब्बीसं च सयसहस्साई ®पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनाम् / सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः // 1 // विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतम्रश्च नारकसुरयोः / तिरश्चां भवन्ति // 120 // *चतस्रश्चतुर्दश मनुष्याणां लक्षाः॥२॥0 कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः / एकेन्द्रियद्वितीन्द्रियचतुरिन्द्रियहरितकायानाम्॥१॥अर्धत्रयोदश द्वादश दश दश नव चैव कोटीलक्षाः। जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीवानाम् / / 2 / / पञ्चविंशतिः षड्रिंशतिश्च शतसहस्राणि सत्तट्ट य नव य अट्ठवीसं च / बेइन्दियतेइन्द्रिय. प्र।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy