SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 122 // बन्ध्यादिभेदात् षोडशविधाः / एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवं- श्रुतस्कन्धः१ विधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥१५६-१५७ // अभिहितलक्षणकला प्रथममध्ययन शस्त्रपरिज्ञा, पोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थं गाथामाह षष्ठोद्देशक: नि०- लक्खणमेयं चेव उपयरस्स असंखभागमित्ताउ / निक्खमणे य पवेसे एगाईयावि एमेव // 158 // नियुक्तिः 158-159 तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्णम्, नातोऽन्यदधिकमस्तीति / परिमाणं त्रसलक्षणम् पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च बादरतेजस्कायपर्याप्तके-2 भ्योऽसङ्खयेयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपिसागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा एवेति, तथा गमः पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स / उद्वर्त्तनोपपातौ गाथाशकलेनाभिदधाति- निष्क्रमणं- उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा ] उत्कृष्टतस्तु एवमेवेति प्रतरस्यासङ्ग्येयभागप्रदेशपरिमाणा एवेत्यर्थः // 158 ॥साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक- निक्खमपवेसकालो समयाई इत्थ आवलीभागो। अंतोमुत्तऽविरहो उदहिसहस्साहिए दोन्नि / / 159 // दारं / / // 122 // ®पृथक्त्वपरिमाणा (प्र०)। (r) प्रत्युत्पन्नत्रसकायिकाः कियता कालेन निर्लेपाः स्युः?, गौतम! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy