SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 123 // जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्ख्येय- श्रुतस्कन्धः 1 भागमानं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन- अविरहः सातत्येनाव प्रथममध्ययनं शस्त्रपरिज्ञा, स्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकंसागरोपमसहस्रद्वयं षष्ठोद्देशकः च त्रसभावेनावतिष्ठते सन्ततमिति // 159 // उक्तं प्रमाणद्वारम्, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह नियुक्तिः 160-162 नि०- मंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं / सारीरमाणसा वेयणा य दुविहा बहुविहा य / / 160 / / दारं / / त्रसशस्त्रादिः मांसचर्मकेशरोमनखपिच्छदन्तस्नायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति,शस्त्रपुनःशस्त्रादिकमिति शस्त्रं खड्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं- स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकार सकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते- सा च शरीसमुत्था मनःसमुत्था च द्विविधा यथासम्भवम्, तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीव्रति ॥१६०॥पुनरप्युपभोगप्रपञ्चाभिधित्सयाऽऽह नि०- मंसस्स केइ अट्ठा केइ चम्मस्स केइरोमाणं। पिच्छाणं पुच्छाणं दंताणऽट्ठावहिजंति // 161 // नि०- केई वहंति अट्ठा केइ अणट्ठा पसंगदोसेणं / कम्मपसंगपसत्ता बंधंति वहंति मारंति // 162 / / दारं॥ मांसार्थं मृगशूकरादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः पिच्छार्थं मयूरगृद्धकपिञ्चुरुदुकादयः, पुच्छार्थं / चमर्यादयः, दन्तार्थं वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यत इति // 161 // तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य घ्नन्ति, // 123
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy