________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 128 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, षष्ठोद्देशकः सूत्रम् 53-54 त्रसवध: निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः॥५२॥ अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह__ लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्थ खलुभगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव तसकायसत्थं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अण्णे वा तसकायसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं अंतिए इहमेगेसिंणायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति / / सूत्रम् 53 // पूर्ववत् व्याख्येयम्, यावत् अण्णे अणेगरूवे पाणे विहिंसइ त्ति // 53 // यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणीए अट्ठीए अट्ठिमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहति अप्पेगे हिंसंति मेत्ति वा वहंति अप्पेगे हिंसिस्संति मेत्ति वा वहति // सूत्रम् 54 // तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तापाद्यन्त इति, अप्येकेऽर्चायघ्नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, एके केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चादेहस्तदर्थं व्यापादयन्ति, तथाहि- लक्षणवत्पुरुषमक्षतमव्यङ्गं // 128 //