________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 129 // त्रसवध: व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स श्रुतस्कन्धः१ हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनार्थ-चित्रकव्याघ्रादीन् व्यापादयन्ति, एवं मांसशोणित- प्रथममध्ययन शस्त्रपरिज्ञा, हृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिष्वपि वाच्यम्, मांसार्थं सूकरादयः, त्रिशूला सप्तमोद्देशकः लेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मनन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छा) | सूत्रम् 55 मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः,शृङ्गार्थ रुरुखड्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयस्तिमिरापहृत्वात्तद्दन्तानाम्, दंष्ट्रार्थं वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं / गोमहिष्यादयः, अस्थ्यर्थंशङ्खशुक्त्यादयः, अस्थिमिजार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षयाघ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः हिंसिसु मेत्ति हिंसितवानेषोऽस्मत्स्वजनान्सिंहः। सर्पोऽरिर्वाऽतो घ्नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति // 54 // एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिण्णाय मेहावी णेव सयंतसकायसत्थं समारंभेजा णेवऽण्णेहिं तसकायसत्थं समारंभावेजाणेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेजा, जस्सेते तसकायसत्थसमारंभा परिणाया भवंति से हुमुणी परिण्णायकम्मे॥त्तिबेमि ॥सूत्रम् ५५॥इति षष्ठ उद्देशकः॥ ॐ विषाणार्थं शृगालादयः, दन्तार्थं हस्त्यादयः इति (प्र०) परं 'विषाणं तु शृङ्गे कोलेभदन्तयोः' इत्यनेकार्थवचनान्नायमसुन्दरः। // 12